०८

मधव्यौ स्तोका अप तौ रराध सं नस् ताभ्यां सृजतु विश्वकर्मा ॥म्स्_२,३।८॥