Cols:
A±:
Incl:
Vol
Rate
Pitch
इति वज्रो वा आपो यद् एतद् अप्सुमद् यजुर् भवति वज्रेणैवैनं स्तृणुते ॥म्स्_२,१।९॥