श्येनस्येव द्रवतो अङ्कसं परि दधिक्राव्णः सहोर्ज तरित्रतः ॥म्स्_१,११।२॥ आ मा वाजस्य प्रसवो जगम्याद् आ मा द्यावापृथिवि विश्वशम्भू । आ मा गन्त पितरो विश्वरूपा आ मा सोमो अमृतत्वेन गम्यात् ॥