Cols:
A±:
Incl:
Vol
Rate
Pitch
ते विराजम् अभिसंयन्तु सर्वा ऊर्जं नो धत्त द्विपदे चतुष्पदे ॥म्स्_१,६।२॥