३०

हर्योर् धाना हरिवतीः सहसोमा इन्द्राय रय्यै त्वा पोषाय त्वा ॥म्स्_१,३।३०॥

अग्ना आयूंषि पवसा आसुवोर्जम् इषं च नः ।
आरे बाधस्व दुछुनाम् ॥