हर्योर् धाना हरिवतीः सहसोमा इन्द्राय रय्यै त्वा पोषाय त्वा ॥म्स्_१,३।३०॥ अग्ना आयूंषि पवसा आसुवोर्जम् इषं च नः । आरे बाधस्व दुछुनाम् ॥