यो मध्यमो वरुणो मित्रो अग्निस् तस्मा इन्द्राय सुतम् आजुहोत तस्मै सूर्याय सुतम् आजुहोत ॥म्स्_१,३।१२॥
ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थ ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञम् इमं जुषध्वम् ॥
देवासो : फ़्न् एमेन्देद्। एद्।: दवासो।