०१

जुष्टो वाचो भूयासं जुष्टो वाचस्पतिर् यद् वाचो मधुमत् तस्मै स्वाहा स्वाहा सरस्वत्यै ॥म्स्_१,३।१॥