पूषा सनीनां सोमो राधसां मा पृणन् पूर्त्या विराधिष्ट मा वयम् आयुषा वर्चसा च रास्वेयत् सोमा भूयो भर देवः सविता वसोर् वसुदावा वायुर् गोपास् त्वष्टाधिपतिः पुषा प्रतिग्रहीता देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं वो मा क्रमिषं याः पशूनाम् ऋषभे वाचस् ताः सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिणोमि यथाभागं वो अत्र शिवा नः पुनर् आयन्तु वाचो वायवे त्वा वरुणाय त्वा रुद्राय त्वा निरृत्यै त्वेन्द्राय त्वा मरुद्भ्यस् त्वा ॥म्स्_१,२।३॥