प्रमाणार्धं तु षष्टयूनं विशेष इति सङ्ज्ञितम् विशेषश्च
प्रमाणं च प्रमाणस्याक्ष्णया भवेत् १
प्रमाणार्धमन्यत्स्यात् पाशषष्ठे
सचतुर्विंशे लक्षणं करोति तन्निराञ्छनमक्ष्णया तिर्यङ्मानी शेषः
पाशादर्धशये श्रोणी द्व –२
–चाग्नीध्रमिहोपदिश्यते ३
अग्नेर्यदक्ष्णयामानं तस्य चैव तदक्ष्णया तदाश्वमेधिकं
विद्यादेकविंशद्विधौऽथवा ४
पुरुषस्तिर्यग्भवेद्यदनुदशधा यो मितः तस्य
कर्णेन यत्क्षेत्रं विद्यादेकादशं तु तत् ५
उभौ बाहू नशक्ष्णां
तु नरस्तिर्यक्तदक्ष्णया एकोच्चतानैकशताद्बाहुवृद्धया विवर्धयेत् ६