१९

विश्वास-प्रस्तुतिः

यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥

मूलम्

यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥

शङ्करः

मन्तव्यविषये आदरः आस्तिक्यबुद्धिः श्रद्धा ॥

इति एकोनविंशतितमखण्डभाष्यम् ॥