[[गौतमधर्मसूत्रम् परिशिष्टम् Source: EB]]
\
GAUTAMA-DHARMASŪTRA- PARIS’IṢṬA
(SECOND PRAS’NA)
EDITED BY
A N KRISHNA AIYANGAR, M.A., L.T,
Adyar Library
ADYAR LIBRARY 1948
Printed by C Subbarayudu, at the Vasanta Press, The Theosophical Society, Adyar, Madras.
TO THE MEMORY OF HELENA PETROVNA BLAVATSKY CO-FOUNDER OF THE THEOSOPHICAL SOCIETY AND THE ADYAR LIBRARY
FOREWORD
THE Gautama-dharma-sūtra has already been published in various editions, and in one of them, which appeared in the Mysore Sanskrit series, there is a Paris’ista portion, in one Pras’na The*Paris’ista* contains one more chapter, and this portion is now, for the first time, made available to scholars. This is the second Pras’na of the Paris’ista, the first has already appeared in the Mysore Sankrit Series. This portion contains twenty Chapters with an Anukramanikāat the end. This Anukramanıkā gives the Pratīkas of the various Chapters in the reverse order, thus the first passage in the Anukramanikā is thePratīkafor the twentieth chapter, the next is for the nineteenth chapter, and so on. This portion now published is aParis’ista in the text, it is also a Paris’ista or supplement to the editions of the Gautama-dharma-sūtra and not a complete edition of a text.
One may wonder why these old texts are being published, what purpose it serves to man in his life. If the difference had been merely that what was available only in manuscript Is now made available in a printed edition and that in this way the text is also preserved from injuries to which a manuscript is exposed, perhaps it is not worth-while to undertake such an edition. The real justification lies in the value of the content of the text to man in his life Much is being heard about India’s contribution to the world. But little is heard about the real nature of such a possible contribution The emphasis on the spiritual greatness of the wisdom of ancient India makes more a promise of escape from this world than a solution for the problems in this life.
So far as I am concerned, the true value of the wisdom of ancient India lies in its capacity to solve certain problems that face man at present. Rationalism started in European thought in the eighteenth century and developed into immence proportions in the nineteenth century Religion has been discredited, God is condemned, faith has been displaced from community life. But reason has not made man happier, reason has not offered any solution to problems whose origin is attributed to religion and faith Man is faced only with more serious problems, reason has only proved the old Upanisadıc statement-
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितमन्यमानाः।
जङ्घन्यमाना परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥
It is worth while to inquire whether the social order in ancient India can offer any clue to modern problems.
It is not at all contended that one can refer to an ancient text for a solution of any modern problem in the same way in which one can refer to an income-tax reckoner to find out the amount of tax one has to pay Ancient civilization is only a sign-post that guides us, it is not a rest-house where one can spend one’s time during a journey . If one clings to a sign-post on the road, one is missing the very purpose for which it is erected on the road-side.
In any progression, there must be a moving away from the previous positions, but that does not mean that there is a breaking away from the earlier positions. There is a break from the former positions when one falls down and not when one proceeds along. One can be said to be progressing or simply rambling, only in relation to the starting point and the position at any particular time relative to the starting point, and not in itself. When one returns to the position from which he has started or if one does not move much farther from that position though he is not exactly at that point, that is what is called a holiday stroll and not what is called a journey. This is another great value of a knowledge of the past.
When Darwin propounded his ‘Theory of Evolution,’ it is more a consolation than an explanation. By saying that the origin of the world is to be traced to a certain power within the matter in its “monistic,” undivided state, rather than to a God, one does not get an answer to the many new problems that are roused up by such a postulate, and the old problems remain in their position And by stating, or at least suggesting, that “life” is only an accident in this world, which may disappear, the entire structure of moral law has been pulled down Life is reduced to a mere chemical action like the effect of putting a piece of metal in an acid, and there can be no question of “moral order” in a system of chemical actions in matter if cutting a man’s head has no more importance in this world than breaking a salt-cube in a laboratory, where is social order, and where is morality? Even among animals, one does not initiate a moral question regarding the conduct of the crows towards the owls by day time and regarding the retaliation by the owls at night. But when one community of man invades the habitat of another community and molests that latter community, we start considering the problem ofinternational law Why? Darwinism cannot give any explanation for this question.
If the Church in Europe did not give satisfaction to the rationalists of those regions, the right path is not to denounce Church outrignt. what has to be done is to find out the mistake in the Church that has given rise to this dissatisfaction. One does not kill a man who is ailing, the proper method is to treat him to prescribed medicines. It is here that perhaps ancient Indian wisdom can give some help to modern man in his perplexities regarding the foundations of moral order in man’s life.
The foundations of moral order in human society have been dealt with in the Dharmasāstras in India. When it is said that such foundations are to be seen in the Vedas, it does not mean that nere is a doctrine of undiluted authoritarianism “ It is said so in a text, so it must be accepted " .This is not what is called the " Vedic authority" for Dharma or “moral order”. It is a rationally worked out doctrine, necessitated by the very nature of man’s reason and satisfying reason to its fullest extent. Reason by its very nature establishes something that is not confined to reason. It is like a small mirror that can reflect the whole vast heavenly regions Man’s life is traced to a source and is projected to an ultimate objective, both transcending reason, but comprehended by reason, as in the case of a small mirror that reflects the vast heavens “Natural selection,” “survival of the fittest” and such other postulates attain a wider meaning within the framework of the “Vedic authority for moral order". Life is made a fundamental instead of discarding it as an accident, in the scheme of this universe There is a life unconditioned by material transformations side by side with life confined to material transformations, and life ultimately re-assumes the unconditioned state. The law governing this progression of conditioned life towards the unconditioned state is what is called the moral order. It is to be traced from the prior unconditioned state and is to be related to the ultimate unconditioned state. The law within the material transformation may be a scientific law, but what is called " Vedic law" is the law comprehending the unconditioned state of lite and the life in the conditioned state.
It is man’s reason that investigates this law, and reason is satisfied by the validity of this law. It is not anti-rational, it may be super-rational. Reason can comprehend what is super-rational, though reason cannot delimit what is super-rational. This is the great value of the Dharmasāstras. The different applications of the law may not have much of a practical value except as a guide for understanding the nature of the application of a law. But they have as much value to one who wishes to formulate moral law in a society under modern conditions as a textbook on medicine has to a medical practitioner to understand a certain case that he has to treat. He will not find an answer to his difficulties in the text, but he can find a guide for such difficulties in it. Similarly, in the specific laws, which had a validity at one time, one finds a guide in the mode of formulating laws to suit modern conditions. This is the true value of such a publication. It has a definite purpose in man’s life in modern life. It is far more than an antiquarian curiosity for an academic man.
C. KUNHAN RAJA
PREFACE
IN the course of preparing the Descriptive Catalogue for the Dharmaśāstra section of the Sanskrit Manuscripts in the Adyar Library, I came across three manuscripts of the Gautama-dharmastūtra-paris’ista, consisting of two praśnas Of these, one manuscript contained only a portion of first praśna. It was found that the second praśna of the pariśistawas unpublished and it was accordingly pointed out to the Library authorities that the work might be published by the Adyar Library. Dr. G Srinivasa Murti, the Director of the Adyar Library was kind enough to include it in the programme for the Adyar Library Series in which the work is now given the Serial No 64.
My thanks are due to the Director of the Adyar Library Dr. G. Srinivasa Murti for all the acts of kindness and encouragement which I have received in bringing out the work. Dr Kunhan Raja the Editor of the Adyar Library Bulletin not only furnished the space in the Bulletin for the publication of the work but has further placed me under a deep debt of gratitude by writing the ‘Foreword’ to the work Pandit V Krishnamacharya was kind enough to read through the press-copy of the work and suggest useful emendations.
I record with pleasure the help which I have received at every stage, in bringing out the work, from Pandit N. Ramachandra Bhat of the Adyar Library. The neat and expeditious printing of the Vasanta Press has placed me under a deep sense of obligation to the Superintendent, Mr C Subbarayudu
Adyar Library, A N. KRISHNA AIYANGAR
21 April 1948
LIST OF ABBREVIATIONS OF WORKS CITED IN THE FOOTNOTES
1.अपरार्कःYājñavalkyasmrti, with the Commentary of Aparārka, Anandasrama Sanskrit Series, No 46, 2 Volumes, 1903-4.
2 .आपस्तम्बःĀpastambadharmasūtram, with the Commentary Ujjvala, Edited by Pandit A Mahadeva Sastri and Panditaratnam K. Rangacharya, Government Oriental Library Series (Mysore), No 15, 1898.
3. कुल्लूकःManusmrti, with the Commentary of Kullūka Bhatta, Gujarati Press Edition, 1913
4. कृत्यकल्पतरु (ब्रह्मचारिकाण्डम्) Brahmacārikānda of* Kṟiya-kalpataru*, of Lakṣmīdhara, Edited by Prof K V Rangaswami Aiyangar, Gaekwad Oriental Series.
-
गौतमः Gautamadharmasūtram, with the bhāsya of Maskarı, Edited by L Srinivasacharya, Government Oriental Library Series (Mysore), No 50, 1917.
-
पराशरः , परा. मा आ , परा मा , प्रा, Parās’arasmrti (Parās’ara Mādhava), Asiatic Society of Bengal, Edited by Mahāmahopādhyāya Chandrakanta Tarkalankara, Volumes 1 and 2 (Ācāra and Prāyas’citta)
7.प्रायश्चित्तेन्दुशेखर Prāyas’cittendus’ekhara, Anandasrama Sanskrit Series, No 103, 1931.
8. बौधायनः Bodhyanadharmasūtram, with the Commentary of Govindasvāmin, Edited by L Srinivasacharya, Government Oriental Library Series (Mysore), No 34, 1907. 9.ब्रह्मवैवर्तपुराणम्Brahmavaivartapurānam, Anandasrama Sanskrit Series, No 102, 2 Volumes, 1935.
10. भावप्रकाशः Bhāvaprakās’a, KashiSanskrit Series (Haridas Sanskrit Granthamala), No 130, 2 Volumes, 1938.
11. मत्स्यपुराणम्Matsyapurānam , Anandasrama Sanskrit Series, No 54, 1907
12. मदनपारिजातःMadanapārijāta, Edited by Pandit Madhusudana Smrtiratna, Asiatic Society of Bengal, 1893.
13. मनुः Manusmrti, see under No 3
14. मस्करी Maskari , see under No 5
15.याज्ञ मिता.,Mitāksara, see under Yājñavalkya, No 16
16. याज्ञवल्क्य., याज्ञ ,Yājñavalkyasmrti, with the Mitākṣarā of Vijñānes’vara, Nirnayasagar Press, 1926
17. विज्ञानेश्वरViñānes’vara, see Mitāksarā and Yājñavalkya, No 16.
18. विष्णुVisnusmṛti , Edited by J. Jolly, Asiatic Society of Bengal, 1881.
19. वीरमित्रोदयVīramitrodaya, Śuddhiprakāśa, Chowkhamba Sanskrit Series, 1937.
20.वैद्यनाथ Vaidyanātha, see No 21.
21. स्मृ मु., Smrtimuktāphalam, Edited by J R Gharpure, Collection of Hindu Law Texts Series No 25 (5 and 6), 1940.
22.स्मृतिरत्नाकर Smṛtıratnākara, Edited by Dharmādhikāri Chakravartı Aiyangar (Telugu).
23. Smrtīnām Samuccayah, Anandasrama Sanskrit Series No 48, 1905.
L I S T O F A B B R E V I A T I O N S
References to the undermentioned works (with the abbreviation given against each) are given to the above collection.
| a. | अत्रि | अत्रिसंहिता | pp | 9-27 |
| b. | आपस्तम्बस्मृति | आपस्तम्बस्मृतिः | pp | 35-45 |
| c. | देवल | देवलस्मृतिः | pp | 85-89 |
| d. | यमः | यमस्मृतिः | pp | 112-116 |
| e. | वसिष्ठः | वसिष्ठस्मृतिः | pp | 187-231 |
| f. | वृद्धहारीतस्मृतिः | वृद्धहारीतस्मृतिः | pp | 232-356 |
| g. | वेदव्यासस्मृतिः | वेदव्यासस्मृतिः | pp | 357-371 |
| h. | शङ्ख | शङ्खस्मृतिः | pp | 374-395 |
| i. | सवर्त | संवर्तस्मृतिः | pp | 411-424 |
24.स्वप्नप्रकाशिका Svapnaprakāśıkā, (Manuscript) Transcript, Shelf No VIII I25 Serial No 60593, pp 61-87, deposited in the Adyar Library.
25. हारीतHārītasmṛti, Astādas’asmṛtayah, Venkateshwar Press, Bombay, 1924, pp 56-77.
26. हेमाद्रि प्रा. काCaturvargacintāmaṃ, Vol IV (Prāyas’citta Kānda), Asiatic Society of Bengal, 1911.
| CONTENTS | |
| Dedication | |
| Foreword | |
| Preface | |
| List of Abbreviations | |
| Introduction | |
| Detailed Sanskrit Contents | |
| Errata | |
| Text | |
| Word Index of Sūtras | |
| Index of Authors and works Cited in the Footnotes | |
| Index of Vedic Citations |
INTRODUCTION
THE word Dharma is one of the most comprehensive and important term in Sanskrit literature According to commentators it is explained as denoting an act which produces a result (to the soul) called apūrvā, the cause of heavenly bliss and final liberation. It has, however, been understood in ordinary usage to have a far wider meaning. The term has been used in various contexts to signify a prescribed course of conduct, duty, ordinance, statute, law, usage, practice, custom, customary observances of castes, religion, piety, justice, equity, virtue, morality, nature, character, a characteristic quality or peculiarity etc. Pūrvamımāmsā professes to teach Dharma exclusively.The work of Manu which is the standard treatise on Dharmaśāstra is the most familiar example specially devoted to the exposition of [Dharma1^(11).
The vedic meaning of the term–which is held to be derived from the root dhr(to uphold, to support, to nourish)-as sustainer included ordinances, and gradually extended its significance to include the meaning of fixed principles of conduct, and the whole body of dharma literature later on.²2 All dharmasūtras and the code of Manu describe the dharma of all the varnas and every dharma work is intended to explain the duties and obligations of the varnas.The fivefold classification of dharma adopted by Medhātithi is followed by Vijñāneśvara inhis Mitāksarā, by Haradatta on Gautama and by Govindarāja on Manu¹3.This fivefold classification under varna-dharma, āśrama-dharma, varnāśrama-dharma, naimittika-dharma and guna-dharma is occasioned by the very first verse in the Yājñavalkyasmrti.²4It is in this sense that the word dharma is understood in Dharmaśāstra.
BACKGROUND OF DHARMAŚĀSTRA
The first and ultimate source of Dharma is the Veda or śruti5^(35). To the Hindu the Veda is the source of all knowledge and religion. It enjoins actions to be performed and enumerates actions which are inhibited. The rules for the conduct of daily life are laid down according to the Veda. The entire Veda is the source of Dharma and no part of it can be rejected on the ground of being inconsistent in teaching. If there is issuch a difference in the Veda itself, it is explained as giving permission to both the practices as in the case of udita and anudita homas⁴6. Dharmaśāstra comes next and derives both its inspiration and matter from the śrutior Veda. Those whose knowledge of the Veda was unquestioned could expound it without in any way conflicting with the vedic practices. As such, their exposition was authoritative. Excepting the code of Manu which is attributed to the father of the race all other works have been composed by sages of approved merit and knowledge of the śruti. But a preeminence has been assigned to the code of Manu and any smṛtiwhich contradicts Manu is not considered as good for being followed in actual
life¹7. Thus dharma literature dealing with the life of the people of the land, laying down the rules for the daily life and occupations of the people in the minutest details entered into all the aspects and spheres of human action such as economic, social or religious, Its all-pervasive character has made it coextensive with the Veda in authority and spirit8^(28).
The smṛtis therefore set forth the ideal of life both in this world and in the world above—as obtained from a knowledge of the Veda. Any lapses could not be condoned and had to be expiated Such expiation was through vedic rites in which vedic mantras were utilized for the purpose.
One of the basic assumptions of the Hindu view of life is that life is eternal. The soul or ātmānever perishes though the body or śarīra which it occupies dies. The soul is reborn several times through its own karma and continues to function birth after birth till it attains liberation or moksa. The self is related to Paramātmā or Supreme Soul . The good or bad actions of a soul follow it by an eternal and inexorable moral law of the universe. The doer vanishes but the deed survives and adheres to the self or ātmā—the real doer. The important incidents in the life of a person good or bad are the result of the past actions of the individual which have moulded his desti
ny in the present life. These go by the term pūrvajanmavāsanā recognized by vedāntins. One rises up or falls
__________________________________________________
1 Brhaspatismrti, G O S LXXXV. P २३३ः
वेदार्थप्रतिबद्धत्वात् प्रामाण्य तु मनोः स्मृतम् ।
मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥
²It is only during the days of the British administration that Dharmas’āstra has come to be looked down upon by the secular state and set aside Islands of territory have continued to exist administering dharma rules in various spheres of life in the states until very recent times. Such a living s’āstra, in spite of the vicissitudes during foreign rule, furnished the standard code when the administration of the East India Company started on its adminstrative career .
down in the ladder according to the good or bad actions that he performs in his lives. One has to work out his karma and the moral law is so inexorable that there is no escaping it Moksa¹9")is the release from the cycle of births and deaths which result in rebirth. Any one incarnation is only a hyphen in the long history of its existence, a short interval in the awesome prospect of viewing the past incarnations or the future ones that stretch forward and backward to eternity. To be born is to court pain (dukkha). To be released from the cycle of births is therefore the object of a proper lıfe lived by following the precepts of Dharmaśāstra which embody the vedic teachings. Man is the only rational being among God’s creations. He alone has the capacity to lift himself to the position of the gods by his own effort. But this goal is defective in as much as when the punya or merit which he has acquired through good actions is exhausted like oil in a lamp, he is sent back to the earth, to begin a new cycle of births and deaths. The highest bliss is not derived from residence in the Heaven of Indra. For, the span of the life of an Indra is only one-fourteenth of the day of Brahmā.The aim is to attain a position for the soul, after the weary march through several births, from which there is no return, which is commonly called Parama Padam Reincarnations can be accepted as good if they help in such an ascent. The ascent to the Pitṛloka is known by the name of Dhūma-yāna and the path of the soul which does not return to the earth, Deva-yāna²10.
In the attempt to attain the object of liberation one has to prepare himself by living through a full life in this world according to the precepts taught by the Dharmaśāstras
This brings us to a consideration of the varnāśrama scheme which is the special contribution of our literature to the world. The first three varnas–the Brāhmana, the Ksatriya and the Vais’ya form the bulk of the society. The first varna (representing the intellect of the community) is devoted to a dedicated life of studying the vedas and mastering the entire literature and to act as the teachers of the community. The second (representing the strength of the community in its physical aspect) is entrusted with the duty of protecting the country and the people. The third–the Vais’ya-was economically the most affluent as it thrived on trade and agriculture and was the main stay of the social structure. The fourth varna the S’ūdra was to assist the first three in the discharge of their duties. No special teaching or schooling was essential for his uplift. He had no daily routine to attend to, the negligence of which entailed sin. This aspect is figuratively explained in the Purusasūkta hymn where the origin of the castes is stated as emanating from the mouth, the arms, the thighs and the feetof the Purusa. No one can stand or walk without the feet and the thighs, and to the community, the Vaiśya and the Śūdra are as important as the thighs and feet are to the human body. A regulated life within the varnāśrama scheme, according to the principles laid down in the dharma works, gradually lifted itself up to the highest bliss by its own merits. The scheme of the āśramas was no less important or significant. To the first two varnas the first three āśramas were open¹11. The fourth āśramawas open only to the Brāhmana. To the Ksatriya the fourth, and to the Vais’ya the third and fourth āśramas were barred as they would be diverted
________________________________________________
1 Yogi-Yājñvalkya-cited in Parāśara Mādhavīya, Vol 1, Part I, p 153.
चत्वारो ब्राह्मणस्योक्ता आश्रमा श्रुतिचोदिता ।
क्षत्रियस्य त्रय प्रोता द्वावेको वैश्यशूद्रयो ।
from the most useful occupations of protection of the people (Prajāpālana yajña) and increasing the economic prosperity of the community, through trade and agriculture. The rise of the new schools of thought opened the fourth āśrama to all the people by the spread of Buddhism and Jainism. Consequently, the social equlibrium must have suffered from an unequal distribution of the population in the various economic spheres of activity. The importance attached to the duty of protection can be seen in the exemption given to war materials and Elephants which are made unpunishable for acts of trespass and are called prajāpālas¹12. The most important āśrama common to all the varnas was the grhasthāśrama. According to Manu the grhasthāis the śrestha and he alone supports the whole society. The Brahmacarya āśrama is the period of preparation for lite in the world. The vānaprastha and the sanyāsinget out of the life of the grhastha and live in the forests or the outskirts. The householder lives in villages and towns, and as neither the Brahamacārin nor the sanyāsın has the right to cook food for himself the grhastha has to supply their food as well besides his own requirements. He performs the sacrifices and śrāddhas for the satisfaction of the gods. He is competent to procreate children and it is part of his duty to continue the race. Thus the grhasthāśrama is the only āśrama which is capable of discharging the three natal debts with which a person is born. The doctrine of the purusārthas-Dharma, Artha, Kāma and Moksa apply to him with equal ease. To the Brahmacārı, Dharma alone applies and to the last two āśramas the last purusrātha alone applies. It is to the grhastha that all the four pususārthas can apply without infringing dharma rules. The whole community depended on the grhastha (householder)Liberation entails the observance of varnśārama rules scrupulously, and a householder who has led a disciplined life with special merit is assured liberation. The path to liberation is provided by the varnāśrama scheme in easy stages for an upward march .This is the reason for the praise bestowed on the second āśrama¹13.
T
HREE
D
IVISIONS OF
D
HARMA
L
ITERATURE
Every dharma samhita is divided into three sections for convenience into ācāra, vyavahāra and prāyaścitta sections. The Dharmasūtras and the metrical law books follow the scheme more or less though not exclusively. But the digests of dharma have made the division a recognized one. In some cases, works are attributed to the same author e g, Āpastamba where a group of six chapters forming an independent work deals with daily rites and śrāddha and another group of ten chapters deal with expiations or prāyas’citta²14 and M N Dutt (Vol I, pp 405-423), and in the Anandasrama Collection (No. 48) with the title Smrtināmsamuccayah, (pp 35-45).")The Smrti of Yājñavalkya is the standardfor this three-fold division. In later metrical smitis this division has been consciously adopted.
__________________________________________
¹Compare Manu, III, 77, 78
यथा वायु समाश्रित्य वर्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमा ॥
यस्मात् त्रयोऽप्याश्रमिणज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
एते गृहस्थप्रभवाश्चत्वार पृथगाश्रमाः ॥
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविता ।
यथोक्तकारिण विप्रं नयन्ति परमा गतिम् ॥
सर्वेषामपि चैतेषा वेदस्मृतिविधानत ।
गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥
यथा नदीनदासर्वे सागरे यान्ति सस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥
²The six patalas of Āpastamba on ācāra are being edited by me through the Adyar Library Bulletin and half of it is already published. The tenchapters on Prāyas’citta by Āpastamba, have been printed in the collections of Dharma-Sāstra. Texts by Jivananda Vidya-sagara (Vol I, pp 567-584) and M N Dutt (Vol I, pp 405-423), and in the Anandasrama Collection (No. 48) with the title Smrtināmsamuccayah, (pp 35-45).
In the well ordered scheme of life through the āśramas which take their roots in the Vedas, any dereliction of duty enjoined was a sin, as each one was a violation of Dharma either of omission or of commission. The law of Karma being inexorable, such omissions had to be expiated either by other births or by penances in this very birth. These sins may offend only Dharma or may be against other individuals. In the latter case it offended both God and man. Civil as well as criminal offences have thus, apart from the cognizance which the courts take note of, a spiritual significance which could not be escaped. One may hoodwink a human judge, but the ever-vigilant. Dharma with his never failing witnesses can not be given the slip¹15.The gravity of the offence will have to be taken into consideration and the more grave the offence the larger the number of births that one had to undergo. Genuine repentence was recognized but any insincerity in the expiatory ceremony or pretence was not tolerated16^(216). Confession was one of the methods by which expiation was permitted. The Christians have been practising it for long.
______________________________________________
¹Mitāksakarācommenting an Yājñavalkya II, 102, cites the ever-present witnesses in the following verse आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदय यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥
²Manu, XI, 228, 229, 230 यथा यथा नोऽधर्म स्वयं कृत्वानुभाषते ।
तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ॥
यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति ।
INTRODUCTION
Of the several methods of expiation or prāyaścitta Manu has enumerated five as important such as confession, repentence, tapas (austerity) adhyayana (recitation of the veda), and dāna (charity)¹17. These ultimately resolved themselves into the existing functions of the castes and hence prāyaścitta only meant a more zealous pursuit of the duty of each person in his own varna and āśrama. Heavier penalties and prāyaścittas are proposed for very serious sins and smaller penalties and prāyaścitta for the smaller offences. Non-performance of prāyāścitta entailed in certain cases loss of caste and reinitiation218. The function of the classification into ācāra, vyavahāta and prāyaścitta is not for the sake of convenience only . There is a rationale behind it. Many mistakes are committed in the course of our lives and some of them are very small or very big . The law of Karma being inexorable, the bad effects of bad actions cling to the soul. In an age when the belief in future lives was prominent and attempts were made to correct mistakes by undertaking penances for expiating sins, the attitude was one of faith in the efficacy of these expiatory rites. The belief was that there were two sides to every sin. One was the punishment which had to be undergone for committing the sin. This was physical. In the case of theft the king’s jurisdiction over the thief was physical and punishment purified the offender. In cases where moral lapses of a serious nature were concerned or crimes which required both physical punishment and spiritual penance, to deprive the offender of the
तथा तथा शरीर तत्तेनाधर्मेण मुच्यते ॥
** कृत्वा पापं हि सतप्य तस्मात्पापात् प्रमुच्यते । नैव कुर्योपुनरिति निवृत्या पूयते तु सः॥**
opportunity of correcting himself by denying him the right to perform expiatory ceremonies was a more serious punishment than the physical one. For, it deprived him of the possibility at any stage of reclamation to society. The outcaste was one who suffered from this disability. Prāyaścitta had therefore an important part to play in the regulation of the life of the people. Prāyaścitta enabled the moral offender who realized his mistake and was repentent to retrace his steps back to his original position and start afresh. A denial of the opportunity would mean eternal damnation, and Hinduism was( in principle) against any person being shut out from legitimate opportunities of spiritual uplift, which alone mattered Every other thing was transient and Dharma alone remained to accompany the soul in its weary march¹19. The Gautama-dharma-sūtra pariśistāwhich is now presented as edited from two manuscripts available in the Adyar Library Nos 8 D 55 and 24. G 18 presents the prāyaścitta part of Gautama.
GAUTAMA-DHARMA-SŪTRA
The dharma-sūtra of Gautama is the earliest work known Unlike the dharma-sūtra of Baudhāyana and Āpastamba it iswholly written in prose, Baudhāyana and Āpastamba have verses interspersed in their works. Gautama is referred to in the works of Baudhāyana, Āpastamba, Manu and Yājñavalkya²20 . The antiquity of the work as the first dharma-sūtra has not been in dispute though there has been differences of opinion as to the later revisions of the work. The view of Dr Batakrishna Ghose has been examined by MM Kane and as the arguments advanced by Dr Ghose are met by Prof. Kane, the antiquity of Gautama’s work as the first dharma-sūtra must pass muster121 .
EVOLUTION OF DHARMAŚĀSTRA LITERATURE
In the evolution of dharma literature a few well-marked stages of growth have been recognized. The first stage coincided with the evolution of the Kalpa-sūtras of Āpastamba and Baudhāyana, i e, the manuals of Vedic ritual in complete sūtra form in its various sections of Śrauta, Grhya, S’ulba, and Dharma. At the time of composition, the last part was perhaps not so important. We have Kalpa-sūtras only for three schools e g, Āpastamba, Baudhāyana and Hiranyakes’ın, belonging to the Krsnayajurveda. The theory that specific dharma-sūtras belonged to specific vedas has been cited by the Carana-vyūcha but the theory that every dharma-sūtra forms part of a Kalpa-sūtra has not been so favourably accepted. The Gautama-dharma-sūtra is assigned to the Rānāyanīya school of the Sāma Veda and no Kalpa-stūtra has so far been discovered to which it could be related. Hence the theory has been discarded by Prof Kane. The dharma-sūtras have to be interpreted as forming integral parts of dharma literature and came to be accepted as applicable to all.
The next stage is to be seen in the compilation of versified smrtis which amplify the sūtra literature and these do not belong to specific schools. The topics dealt with in these supplement one another. The third stage is that of commentators like Medhātithi, Asahāya, Viśvarūpa and others who attempt to interpret the smrtis in a homogenous mann
er
and avoiding any conflict of opinion in consonance with the rules of interpretation. The fourth and the fitth saw the emergence of the commentaries and the nibandhas and thebhāsyas which by themselves can be regarded as digests eg Mitaksarā of Vijñāneśvara22")¹.
In the process of such an evolution, each dharma-sūtra must have sought the help of others to fill up the gaps in its own literature. The general principle of accepting rules as workable and applicable to all in cases where specific directions have not been laid down in their own dharma literature–anuktam anyato grākyam–a piinciple which is accepted in other branches of literature, should have operated²23. It is all the more important in cases where the dharma literature did not have other parts like the śrauta, grhya or śulba parts as in the case of Gautama-dharma-sūtra
E
DITIONS
OF G
AUTAMA
We have three editions of Gautama-dharma-sūtra (1) No 61 of the Anandasrama Series with the bhāsya of Haradatta, (2) of which there is also a Telugu edition, (3) and with the commentary of Maskariin the Mysore Series. Editions of the sūtras alone are many and have not been recounted here.
Of these, the Mysore edition contains, besides the text and commentary, a section–Kriyākānda–in eighteen chapters³24, PP 457-475 Telugu edition, Madras, 1927, PP 489-514").The content of the Kriyāknāda is to treat about the ācāra part as to the daily routine from getting up in the early morning, danta-dhāvana, snāna, japa, homa, pūjā etc. This is also found in the Telugu edition (1927) . The Kriyāknāda is contained in the two manuscripts of the Adyar Library as the 1st praśna of the pariśista. The second praśna is the unprinted portion and is now published.
INTRODUCTION
T
HE
P
RESENT
E
DITION
The two manuscripts utilized for the present edition are described here
(अ)—8 D 55. Paper—country-made—38 folia —The first praśna is numbered 1-16, and second numbered 1-22Telugu script. Big handwriting 10 lines per page Size 9^(1/₂)" X 5^(3/₄)" Bound in book-form. In good condition Complete.
(क)-24 G 18. Palm-leaf 11 folia, numbered 3 to 13 (First two folia lost)Grantha script Fair medium handwriting 9 to 11 lines per page. Size 19^(1/₂)" X 1^(3/₄)" Not inked Very damaged First praśna incomplete and Secondpraśna complete.
The second praśna deals with the prāyaścitta part of the Gautama-dharma-sūtra in detail. It is divided into twenty sections and contains 500 sūtras.
The following is an analysis of the number of sūtras in the pariśista.
| Chapter | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 |
| pages | 14 | 12 | 31 | 66 | 47 | 17 | 21 | 28 | 20 | 19 | 31 | 25 | 13 | 23 | 24 | 49 | 18 | 14 | 17 | 11 |
Total 500
The dharma-sūtra of Gautama contains sūtras which are relevant to the portion covered in the pariśista but which are brief. The explanation has to be sought here in the second praśna for a
fuller treatment. The sūtras do not mention any names of writers. On examination it is possible to find parallel passages in both Manu and Yājñavalkya, as also Vasistha and Visnu. Such passages have been furnished as footnotes under the relevant sūtras in the text. The work is quoted with approval by Vijñāneśvara commenting on Yājñavalkyasmrti in his Mitāksarā (III, 216)¹25and half of a section of theparisiśta is quoted with slight changes in the order of citation verbatun Mādhava commenting on Parāśara, quotes the same sūtras under Gautama (Parāśara-Mādhavīya, Vol II. pp 514-8). Vaidvanātha in his Smrti-muktāphala (Prāyaścittakānda) quotes the same sūtras under Vrddha-Gautama (Ed by Gharpure, p 86126)¹though th
e two earlier writers quote them under Gautama and not Vrddha-Gautama.But Mādhava quotes under Vṛddha-Gautama certain sūtras which are not found in the present manuscript (Parāśara-Mādhavīya27, II, pp 504-5)^(227).And none of the sūtras or verses quoted under Vrddha-Gautama by the different writers of digests are traceable in the present work of Gautama-pariśista
S
OURCES OF THE
P
ARIŚISTA
The first praśna of the Parisiśta has been printed in the Mysore edition of the Gautama-dharma-sútra with the
_________________________________________________
¹Smrtimuktāphala, Edited by J R Gharpure, p 861
² The sūtras referred to are cited hereunder
वृद्धगौतम देवद्रव्योपजीवी हृद्रोगी । प्रतिज्ञाय ब्राह्मणस्यादानादल्पायुः । पत्नीबहुत्वे सत्येकाराम क्लीब । स्वामिना धर्मे नियुक्तस्तदनुष्ठानाशक्तो जलोदरी। दुर्बलबाधे बलवतामुपेक्षायामङ्गहीन। व्यवहारपक्षपाते जिह्वारोगी। स्वयं प्रवर्तितधर्मानुष्ठानछेदने प्रतिपन्नेष्टवियोग। स्वयमग्रभुक् शूलरोगी। परिक्षीणमित्रबन्धुस्वामिखजनावमन्ता परिभूतवृत्ति । अतिथि पश्यन्नश्नत कपालपट्टिका । सूर्यास्तकाले प्रतिश्रयादानादिष्टवियोग । छद्मना गुरुस्वामिमित्रमुपचरत प्राप्तार्थपरिभ्रशः। विश्रम्भापहारी सर्वदुःखा
श्रयः । गोदुखकारी गोनामहा। गोनिर्दयश्चिपिटनासः। यथानाशको निस्तेजस्क । सभायां गलग्रन्थी पुण्याक्षेपी वक्रणास । शिष्टचीर्णधर्मदूषकःकेकराक्षः । साधुजनतपस्विदेवद्विजगुरुज्ञानयोगद्वेष्टा वक्रास्य । तटाकारामभेत्ता नेत्राङ्गहीन । कृतघ्न सर्वारम्भविकलः । परस्वाभिलाषी क्षयरोगी स्यात् । चौररक्षक ,
“व्यवहारेष्वमध्यस्थश्चौरवृत्तिपरश्च यः ।
वाणिज्यलाभो नो तस्य देशान्तरगतस्य च ॥
व्याधि स्यात्प्राणसंदेहो मृतिस्तत्रैव पापिन ।” इति ।
________________________________________
bhāsya of Maskari28^(128).It contains eighteen chapters. It opens with the pratijñā ** athācārān pravksyāmi** I
and true to the prornise, describes the āhmka part. Conduct is the key to the four purusārthas is the slogan²29. In the last sūtra of the first praśna occurs the passage
Evam Kriyākāndam ācaratahdharmārthakāmamoksānām siddhir bhavatı siddhur bhavatiIl
The repetition of the last words is to denote the end of a section. The word Kriyākānda in the sūtra has been taken to be title of the portion by the editor of the Gautama-dharma- sūtra in the Mysore series. But the editor of the work in the Telugu edition puts the following colophon
It’sGautama-dharma-sūtra Pariśiste Kriyākanda nāmam astādaso amśah II
and rightly regards the portion as part of the Pariśista. The second praśna which is now presented for the first time, attempts to describe whatever has been left out in the dharmasūtra to which it is attached. It limits itself to the prāyaścitta portion which has not been elaborated in the Gautama-dharma- sūtra. In the composition of the work, the Pariśista has borrowed a great deal from the works of Manu and Yājñavalkya, Other works on Dharmaśāstra have also been utilized such as Visnu, Vasistha, Paithīnası, Hārīta, Śankha, Baudhāyana etc. An entire section on ‘Dreams’ has been bodily taken from the Matsyapurāna. The verses of the Matsyapurāna have been rendered into prose in sūtra style in the order in which the topics are cited in the verses³.30
______________________________________________
1 PP 457 to 475
2 आचाराल्लभते धर्ममाचाराल्लभते धनमाचाराल्लभते सुखमाचारादेव मोक्षमाप्नुयात् । Ibid, P 457
3 See chapter 16, infra, PP७४-७८
MANU AND YĀJÑAVALKYA
The Pariśista follows Yājñavalkya in the main, both as to the matter taken and the arrangment. Beginning from verse 131 of the third chapter of Yājñavalkya the Pariśista unfolds itself as it proceeds to deal with the various topics. In many places in the first five chapters, and in other places, verbal identity of the sūtras to the verses of Yājñavalkya is clear. In fact the many textual difficulties which the two manuscripts presented were overcome by a close study of the Pan Pariśista with the Mitāksarāof Vijñaneśvara, which had utilized the Pariśista to the fullest extent. The extent of borrowing from Manu is also considerable. Manu has been accepted wherever Yājñavalkya has not touched the topic and laid down the rule (chap 2, sūtras 9-12). A similar instance can be seen in chapter 6, sūtras 3 to 6 where sins entailing loss of caste are enumerated. Where there is a difference of opinion between Yājñavalkya and Manu, the Pariśistafollows the former¹31
OTHER WORKS
Apart from passages which have been cited for comparative study from Visnu in the footnotes, one passage of interest has to be noted. This occurs in chapter 6, sūtras 1 and 2 under the topic atipātaka and anupātaka. The same topic is dealt with in chapter 5 under sūtra 4 and the same view is cited by Yājñavalkya . But the repetion of the same topic in chapter 6 is under a different classification which is supported by Visnu. The Pariśista has accepted both the views under different classifications.
__________________________________________
1 See footnote No 10 of p१९ infra
Remarkable identity of passages between the Pariśista and Vasistha are noticeable. These can be seen under chapter 7, sūtra 6, chapter 9, sūtras 5-10, chapter 14, sūtra 6-7, chapter 20, sūtra 9 etc. Similarly, identity of passages with Yama is found in p ६०, Sankha, pp १२-१४, ३२, ५१,८६, Hārīta, pp ३७-८, ७९-८०, Devala, p ६२. Two sūtras have been bodily borrowed from Āpastambadharmasūtra (chapter 8, sūtra1 and chapter 11, sūtra 11). Other writers whose verses have been rendered into prose or reproduced with slight variations have been shown in the footnotes in the relevant places. The list given above is only illustrative but not exhaustive The Gautama-dharma-sūtra contains an extra chapter in the editions of both Jivananda and M. N Dutt. This chapter has been omitted in the standard editions of the work issued from Mysore and Poona as neither Maskari norHaradatta has commented on the chapter. The Pariśista contains several of the sūtras found in the extra chapter. Out of a total 31 sūtras only 13 sūtras do not find their counterparts in the Pariśista. They are cited below
हिरण्यहारी दुर्दरी ॥ ७ ॥ त्रपुचामरसीसविक्रयी मद्यपः ॥ १७ ॥ एकशफविक्रयी मृगव्याधः ॥ १८ ॥ नाक्षत्री चार्बुदी ॥ २० ॥ नास्तिको रङ्गोपजीवी ॥ २१ ॥ ब्रह्मपुरुषतस्कराणां देशिकः पिण्डहरः ॥ २३ ॥ षण्डो महापथिकः ॥ २४ ॥ मध्वामेही हि धर्मपत्नीषु स्यान्मैथुनप्रवर्तकः ॥ २६ ॥ खर्वाट सगोत्रसमवयःस्त्र्यभिगामी ॥ २७ ॥ श्रीमतीमातृभगिनीभ्रातृभगिनीष्वभिगम्याबीजिनः ॥ २८ ॥ तेषां कुब्जकुण्डमण्डव्याधितव्यङ्गदरिद्राल्पायुषोऽल्पबुद्धयः शठपण्डशैलूषतस्करपरपुरुषप्रेष्यपरकर्मकराः खल्वाटनक्तंचरा नृशंससंकीर्णकूटकर्माणः क्रमतश्चान्त्याश्चोपपद्यन्ते ॥ २९ ॥ तस्मात्कर्तव्यमेवेह प्रायश्चित्तम् ॥ ३० ॥ विशुद्धैर्लक्षणैर्जायन्ते धर्मस्य धारणादिति धर्मस्य धारणादिति ॥ ३१ ॥
There are eleven manuscript of theGautama-dharma-sūtra in the Adyar Library which contain this extra chapter and I have edited the chapter in theAdyar Library Bulletin( Vol X ,pp 206 208 with the help of these manuscript )
DATE OF THE PARIŚISTA
There is no definite indication as to the date of the work Nor does the internal evidence furnish any further definite clue. The fact that the Paris’ista has borrowed largely from other works on dharmas’āstra definitely pushes back its date to the centuries after the Christian era. The chapter dealing with Svapna (dreams) which is definitely borrowed from the Matsyapurāna will bring it further down to the Gupta times when the purānas took their present shape he earliest work which cites theParis’ista is the Mitāksarā of Vijñānes’vara. In fact, it is not too much to say that in several cases the Mitāksarā, in commenting on Yājñavalkya has taken the clue from the Paris’ista Illustrative instances can be found in p 6, under sūtra 7, p. 9, sūtra 14, p 27, sūtras 16 and 17, pp 32-33, sūtras 7-12, p 35, the last sūtraof the 7th chapter and the first sūtra of chapter 8, p 36, sūtras 3 and 4, p 39, sūtras16 and 21 etc. Commenting on Yājñavalkya III, 216, Vijñānes’vara has quoted over half of a section of theParis’ista. The work had therefore attained to a position of authority by the time of Vijñānes’vara. Neither Medhātithi nor Vis’varūpa has quoted this Paris’ista. The argument of silence is at best only a partially correct view and cannot be pushed to the logical extreme. Under the present state of our knowledge all that we can say is that about A D. 800 may be the latest date that can be assigned the Gautama-dharma-sūtra-Paris’ista.
विषयानुक्रमणी
| अध्यायः | विषयाः | सूत्रसंख्या |
| प्रथमोऽध्यायः | प्रतिज्ञा | १ |
| " | भवप्राप्तिकारणानि | २ |
| " | कर्मानुरूपशरीरग्रहणम् | ३-५ |
| " | सत्त्वादिगुणपरिपाकः | ६-९ |
| " | स्वर्गमार्गः | १० |
| " | देवयानपितृयाने | ११-१४ |
| द्वितीयोऽध्यायः | सत्त्वशुध्या मोक्षप्राप्तिः | १ |
| " | गृहस्थस्य मोक्षप्राप्त्युपायः | २ |
| " | कर्मविपाकः | ३ |
| " | तत्राकामतो महापातकिना संसारप्राप्तिः | ४-७ |
| " | कामतो महापातकिना संसारप्राप्तिः | ८-१२ |
| तृतीयोऽध्यायः | महापातकिनां कर्मविपाकः | १-६ |
| " | पातकिनां कर्मविपाकः | ७-३१ |
| चतुर्थोऽध्यायः | कर्मविपाकः | १-६६ |
| अध्यायः | विषयाः | सूत्रसंख्या |
| पञ्चमोऽध्यायः | महापातकसमानि | १-४ |
| " | उपपातकानि | ५-४४ |
| " | उपपातकाद्यावृत्तौ फलविशेषः | ४५-४७ |
| षष्ठोऽध्यायः | अतिपातकानि | १ |
| " | अनुपातकानि | २ |
| " | जातिभ्रशकराणि | ३ |
| " | संकरीकरणम् | ४ |
| " | अपात्रीकरणम् | ५ |
| " | मलिनीकरणम् | ६ |
| " | प्रकीर्णकम् | ७ |
| " | महापातकप्रायश्चित्तनिरूपणप्रतिज्ञा | ८ |
| " | ब्रह्महत्याप्रायश्चित्तम् | ९-१७ |
| सप्तमोऽध्यायः | सुरापप्रायश्चित्तम् | १ |
| एकादश मद्यानि | २ | |
| " | अकामतः सुरापाने प्रायश्चित्तान्तरम् | ३-४ |
| " | रेतोविण्मूत्रप्राशने प्रायश्चित्तम् | ५ |
| " | मद्यभाण्डस्थोदकपानेप्रायश्चित्तम् | ६-७ |
| " | सुरापानसमेप्रायश्चित्तम् | ८ |
| " | सुवर्णस्तेयेप्रायश्चित्तम् | ९-११ |
| " | कामाकामकृतपापाना प्रायश्चित्ते विशेषः | १२ |
| " | त्रसरेण्वादिप्रमाणम् | १३ -२० |
| " | सुवर्णपरिमितसुवर्णस्तेये महापातकत्वम् | २१ |
| अध्यायः | विषयाः | सूत्रसंख्या |
| अष्टमोऽध्यायः | गुरुतल्पेप्रायश्चित्तम् | १-३ |
| " | गुरुतल्पसमे प्रायश्चित्तम् | ४-७ |
| " | धान्यादिहरणे प्रायश्चित्तम् | ८-१० |
| " | ऋणानपाकरणेप्रायश्चित्तम् | ११ |
| " | अनाहिताग्निताया प्रायश्चित्तम् | ११ |
| " | लाक्षालवणादिविक्रयेप्रायश्चित्तम् | १२-१३ |
| " | निन्दितार्थोपजीवने प्रायश्चित्तम् | १४ |
| " | भृतकाध्ययनेप्रायश्चित्तम् | १५ |
| " | जातिमात्रब्राह्मण्यादिगमनेप्रायश्चित्तम् | १६-२१ |
| " | स्वैरिणीगमने प्रायश्चित्तम् | २२-२३ |
| " | बन्धकीगमने प्रायश्चित्तम् | २४-२६ |
| " | विधवागमने व्रतस्थागमने च प्रायश्चित्तम् | २७ |
| " | गर्भकरणे प्रायश्चित्तम् | २८ |
| नवमोऽध्यायः | स्वैरिशूद्रादिगमनेप्रायश्चित्तम् | १-४ |
| " | प्रतिलोमगमने प्रायश्चित्तम् | ५-१० |
| " | भार्यामुखमैथुने निष्कृत्यभावः प्रायश्चित्तम् | ११ |
| " | रजस्वलागमने प्रायश्चित्तम् | १२-१३ |
| " | श्वमार्जारादिवधे प्रायश्चित्तम् | १४ |
| " | अस्थिमतामनस्थिमता च वधे प्रायश्चित्तम् | १५ |
| " | आर्द्रद्रुमछेदने प्रायश्चित्तम् | १६-१७ |
| " | काकादिभिर्दशे प्रायश्चित्तम् | १८-२० |
| दशमोऽध्यायः | श्वादिदष्टरजस्वलायाः प्रायश्चित्तम् | १-३ |
| अध्यायः | विषयाः | सूत्रसंख्या |
| दशमोऽध्यायः | वेदोक्तकर्मपरित्यागेप्रायश्चित्तम् | ४-५ |
| " | कन्यादूषणेप्रायश्चित्तम् | ६ |
| " | आत्मार्थं पाकक्रियाया मद्यपस्त्रीनिषेवणे चप्रायश्चित्तम् | ७ |
| " | नारीणां विक्रये प्रायश्चित्तम् | ८ |
| " | ब्रह्मसूत्र विना भोजनादौप्रायश्चित्तम् | ९ |
| " | रजस्वलयोरन्योन्यस्पर्शे प्रायश्चित्तम् | १० |
| " | तस्करराजभृत्यादीनाप्रायश्चित्तम् | ११ |
| " | ब्रह्मोपजीविलक्षणम् | १२ |
| " | देवलकादीनाप्रायश्चित्तम् | १३ |
| " | समुद्रयाने ब्राह्मणस्यप्रायश्चित्तम् | १४ |
| " | असत्प्रतिग्रहेप्रायश्चित्तम् | १५-१६ |
| " | सत्परिग्रहत्यागेप्रायश्चित्तम् | १७ |
| " | अदत्तादाने कर्मविपाकः | १८ |
| " | शाल्मलबहिर्वेदिपुरोडाशादिभक्षणे प्रायश्चित्तम् | १९ |
| एकादशोऽध्यायः | अनिर्दशाहगवादिक्षीरपाने प्रायश्चित्तम | १-२ |
| " | अन्नस्य केशादिना दूषणे शुद्धिः | ३-४ |
| " | श्वाद्युच्छिष्टभक्षणेप्रायश्चित्तम् | ५-१४ |
| " | दीपोच्छिष्टादिभोजनेप्रायश्चित्तम् | १५ |
| " | पीतशेषपानेप्रायश्चित्तम् | १६-१७ |
| " | अमेध्यादिस्पृष्टभक्षणेप्रायश्चित्तम् | १८-१९ |
| " | कुत्सितान्नभोजनेप्रायश्चित्तम् | २० |
| " | उत्थितादिभोजनेप्रायश्चित्तम् | २१ |
| " | एकपङ्क्तौकेनापि तत्त्यागे भोजनेप्रायश्चित्तम् | २२-२३ |
| " | शवादिदूषितकूपस्थजलपानेप्रायश्चित्तम् | २४-२५ |
| " | चण्डालकूपभाण्डादिजलपानेप्रायश्चित्तम् | २६-३१ |
| अध्यायः | विषयाः | सूत्रसंख्या |
| द्वादशोऽध्यायः | म्लेच्छादिपुष्करणीशौचाशौचनिर्णयपूर्वकं तज्जलपाने प्रायश्चित्तम् | १-४ |
| " | रजकादिभाण्डस्थजलपाने प्रायश्चित्तम् | ५-६ |
| " | अन्त्यजखानितकूपादौ स्नानकरणेप्रायश्चित्तम् | ७-८ |
| " | पर्युषितभोजनेप्रायश्चित्तम् | ९-१० |
| " | सक्त्वादीना निशि वर्जनम् ; अवर्जने चप्रायश्चित्तम् | ११-१२ |
| " | अनाहुताद्यन्नभोजने प्रायश्चित्तम् | १३-१५ |
| " | भिन्नभाजनादिषु भोजनेप्रायश्चित्तम् | १६-१७ |
| " | हस्तदत्तादिक्रियादुष्टाभोज्यभक्षणेप्रायश्चित्तम् | १८-१९ |
| " | सुरापानसमानि | २० |
| " | अभोज्यान्नाः | २१ |
| " | गणिकालक्षणम् , तदन्नभोजने च प्रायश्चित्तम् | २२-२४ |
| " | गणलक्षणम् | १५ |
| त्रयोदशोऽध्यायः | अभोज्यान्नाः | १ |
| " | कदर्यलक्षणम् | २ |
| " | षण्डलक्षणम् | ३ |
| " | मार्जारलक्षणम् | ४ |
| " | कुक्कुटलक्षणम् | ५ |
| " | पतितलक्षणम् | ६ |
| " | अपविद्धलक्षणम् | ७ |
| " | चण्डाललक्षणम् | ८ |
| " | एतेषामन्नभोजने प्रायश्चित्तम् | ९-१० |
| " | भ्रणहालक्षणम् | ११ |
| " | पुनरभोज्यान्नाः | १२ |
| " | बलात्कारेणाभोज्यभेजने प्रायश्चित्तम् | १३ |
| अध्यायः | विषयाः | सूत्रसंख्या |
| चतुर्दशोऽध्यायः | अपुत्राद्यन्नभोजने प्रायश्चित्तम् | १ |
| " | अभोज्यानि, तद्भक्षणे चप्रायश्चित्तम् | २-५ |
| " | नखच्युतघृतादेर्गोमासतुल्यता, तद्भक्षणे चप्रायश्चित्तम् | ६-८ |
| " | हस्तदत्तभोजननिषेधः | ९ |
| " | पीतशेषपानादौ प्रायश्चित्तम् | १०-११ |
| " | सुरापानसम जलम् | १२ |
| " | चण्डालादिस्पृष्टवस्त्रशुद्धिः | १३-१६ |
| चण्डालादिस्पृष्टसुवर्णादिशुद्धिः | १७-२१ | |
| " | चण्डालादिस्पृष्टधान्यशुद्धिः | २२-२३ |
| पञ्चदशोऽध्यायः | गृहदाहे सति तत्रस्थधान्यशुद्धिः | १-२ |
| " | शाणादिप्रमाणानि | ३ |
| " | अन्नशुद्धिः | ४-५ |
| " | घृतगुडादिशुद्धिः | ६-७ |
| " | बालाना शुद्धता | ८ |
| " | शूर्पवस्त्रादिस्पर्शे दोषः | ९-१० |
| " | दिवा मैथुनेप्रायश्चित्तम् | ११-१२ |
| " | विप्रेण वादे तत्ताडनादौ चप्रायश्चित्तम् | १३-१७ |
| " | असंनिहितजलदेशादौ विण्मूत्रोत्सर्गेप्रायश्चित्तम् | १८-१९ |
| " | सूर्योदये स्वापेप्रायश्चित्तम् | २० |
| " | नित्यकर्मलोपेप्रायश्चित्तम् | २१ |
| " | स्नातकव्रतलोपेप्रायश्चित्तम् | २२ |
| " | ऋतौ भार्याया अगमनेप्रायश्चित्तम् | २३ |
| " | कुलक्षयकर कर्म प्रायश्चित्तम् | २४ |
| अध्यायः | विषयः | सूत्रसंख्या |
| षोडशोऽध्यायः | अस्नातभोजनादौ प्रायश्चित्तम् | १ |
| " | पङ्क्तौ वैषम्यकरणेप्रायश्चित्तम् | २ |
| " | अमेध्यगन्धाघ्राणेप्रायश्चित्तम् | ३ |
| " | कुनेख्यादीनाप्रायश्चित्तम् | ४ |
| " | पतितादिपड्क्तिभोजनेप्रायश्चित्तम् | ५ |
| " | नीलवस्त्रधारणेप्रायश्चित्तम् | ६ |
| " | नीलवस्त्रधारणनिषेधापवादः | ७ |
| " | पालाशकाष्ठकृतपादुकादिधारणे प्रायश्चित्तम् | ८ |
| " | गुरुशिष्याद्यन्तरागमनेप्रायश्चित्तम् | ९-१० |
| " | दुःस्वप्नारिष्टदर्शनेप्रायश्चित्तम् | ११ |
| " | दुःस्वप्ननिरूपणम् , तत्प्रायश्चित्तं च | १२-४९ |
| सप्तदशोऽध्यायः | निषिद्धदेशगमने प्रायश्चित्तम् | १ |
| " | स्वशकृद्वीक्षणेप्रायश्चित्तम् | २ |
| " | अग्नेः खट्वाद्यधःकरणेप्रायश्चित्तम् | ३ |
| " | दर्भैः पादप्रमार्जनेप्रायश्चित्तम् | ३ |
| " | अनभिवाद्याभिवादनेप्रायश्चित्तम् | ४-१० |
| " | निषिद्धकालेऽभ्यङ्गादौप्रायश्चित्तम् | ११ |
| " | अस्पृश्यस्पृष्टस्पर्शेप्रायश्चित्तम् | १२-१३ |
| " | यूपचण्डालादिस्पर्शे प्रायश्चित्तम् | १४ |
| " | देवलकस्पर्शनिषेधः | १५-१६ |
| " | महापथिकलक्षणम् | १७ |
| " | उपस्पर्शननिमित्तानि | १८ |
| अध्यायः | विषयः | सूत्रसंख्या |
| अष्टादशोऽध्यायः | भुञ्जानस्यास्पृश्यस्पर्शेप्रायश्चित्तम् | १-५ |
| " | असभाष्यसभाषणेप्रायश्चित्तम् | ६-७ |
| " | विना यज्ञोपवीतेन भोजनादौप्रायश्चित्तम् | ८-१० |
| " | इन्द्रचापादिदर्शने प्रायश्चित्तम् | ११ |
| " | अप्सु स्वप्रतिबिम्बदर्शने प्रायश्चित्तम् | १२ |
| " | क्षुदादिषुप्रायश्चित्तम् | १३ |
| " | प्रकीर्णकप्रायश्चित्तोपसहारः | १४ |
| एकोनविशोऽध्यायः | अथ रहस्यप्रायश्चित्तानि | |
| " | तत्र बहिःसध्यया शुद्धिः | १ |
| " | ‘अग्नेर्मन्वे’ इति सूक्तजपेन शुद्धि | २-३ |
| " | सर्वपापक्षयकरा मन्त्राः | ४-७ |
| " | गायत्रीजपमहिमा | ८-१३ |
| " | रुद्रैकादशिनीजपमहिमा | १४-१७ |
| विंशोऽध्यायः | जपयज्ञप्रशसा | १-४ |
| " | रुद्रजपप्रशसा | ५-८ |
| " | कृष्णाजिनदानप्रशंसा | ९ |
| " | वेदाभ्यासः पञ्चधा | १० |
| " | सर्वपापहरणोपायः | ११ |
| LINE | |||||
| 2 | read | उच्चै स्वरः | for | उच्चै स्वर | |
| 2 | " | ब्रह्महा | " | ब्रह्महा | |
| 26 | " | cite | " | cites | |
| 1 | " | स्तेनः स्तेयाद् | " | स्तेनस्तेयाद् | |
| 20 | " | उशना | " | उशना | |
| 25 | " | " | " | " | |
| 13 | " | ºगच्छेल्लोहितदर्भैर्वेष्टयित्वा | " | गच्छेच्छरपत्रैवैष्टयित्वा | |
| 3 | " | ºस्याश्रद्दधानस्य | " | ºस्याश्रद्धधानस्य | |
| 11 | " | cites | " | cite |
≈♦
≈
♦
≈
♦
≈ ≈
♦
≈
♦
≈
♦
≈ ≈
♦
≈
♦
≈
♦≈
॥ श्रीरस्तु॥
॥ गौतमधर्मसूत्रपरिशिष्टम् ॥
द्वितीयः प्रश्नः
प्रथमोऽध्यायः।
¹अथातो धर्मशेषान् व्याख्यास्यामः² ॥ १ ॥
अन्त्यपक्षिस्थावरता32 दोषैर्मनोवाक्कायकर्मभिर्जीवोऽयं भवयोनिशतेषु प्रयाति⁴ ॥ २ ॥
परद्रव्याणि मनसा ध्यायंस्तथानिष्टानि चिन्तयन् वितथाभिनिवेशी जायतेऽन्त्यासु योनिषु33॥ ३ ॥
***^(1.)**The manuscript अ begins with the following salutations श्रीगणेशाय नमः । श्रीदक्षिणामूर्तिगुरवे नमः । हरिः ओम् । **^(2.)*Parallel quotations from the standard works on dharmas’āstra such as Manu, Yājñavalkya, Visṇu and Vasıṣtha have been cited under each sūtra, wherever they have been traced. Quotations from the Mitāksarā of Vijñānes’vara, Parās’ara-Madhāvīya and some of the minor smrtis have also been added as they were found useful.
***^(4.)*cf , अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः। दोषैः प्रयाति जीवोऽयं भवयोनिशतेषु च ॥ याज्ञवल्क्यः , ३ १३१
***^(6.)*cf., परद्रव्याण्यभिध्यायस्तथानिष्टानि चिन्तयन् । वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु ॥ याज्ञवल्क्यः , ३, १३४,
पिशुनोऽनृतवादीपरुषो34ऽनिबद्धप्रलापी मृगपक्षिषु जायते² ॥ ४ ॥
अदत्तादाननिरतः परदारगो हिंसकश्चाविधानेन35 स्थावरेष्वभिजायते36॥ ५॥
शौचवानात्मज्ञस्तपस्वी विजितेन्द्रियो दान्त कर्मकृद्वेदविद्यावित् सात्विको37 देवयोनिता याति⁷ ॥ ६ ॥
विषयेष्वारम्भी व्यग्रो38ऽसत्कार्यनिरतो राजसो मनुष्येषु मृतो39 जन्माधिगच्छति¹⁰ ॥ ७ ॥
***^(2.)*cf., पुरुषोऽनृतवादी च पिशुन परुषस्तथा । अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ याज्ञवल्क्य ; ३, १३५.
***^(5.)*cf, अदत्तादाननिरतः परदारोपसेवक । हिंसकश्चाविधानेन स्थावरेष्वभिजायते ॥ याज्ञवल्क्य , ३, १३६.
Compare sūtras 3 to 5 with Manu, XII, 5-7 and 9
परद्रव्येष्वभिध्यान मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च त्रिविध कर्म मानसम् ॥
पारुष्यमनृतं चैव पैशुन्यं चापि सर्वश ।
असंबद्धप्रलापश्च वाङ्मय स्याच्चतुर्विधम् ॥
अदत्तानामुपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च शारीरं त्रिविध स्मृतम् ॥
शरीरजैःकर्मदोषैर्याति स्थावरता नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥
***^(7.)*cf, आत्मज्ञ शौचवान् दान्तस्तपस्वी विजितेन्द्रियः । धर्मकृद्वेदविद्यावित् सात्विको देवयोनिताम् ॥ याज्ञवल्क्यः , ३, १३७.
***^(10.)*cf , असत्कार्यरतोऽधीर आरम्भी विषयी च यः। स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ याज्ञवल्क्य, ३,१३८.
निद्रालुःक्रूरकृल्लुब्धो नास्तिको याचकः प्रमादवान् भिन्नवृत्तो भवेत्तामसस्तिर्यग्जन्तुषु¹ ॥ ८ ॥
रजसा तमसा चाविष्टश्चक्रवद्भ्राम्यतेऽसौ² ॥९॥
इहाग्निहोत्रिणः40 स्वर्गेगच्छन्ति⁴॥ १० ॥
ये च दानपरा सत्यव्रतपरायणा दम्भरहिताः सम्यक् स्मार्तकर्मानुष्ठानपरा दयाक्षान्त्यनसूयाशौचानायास41मङ्गलाकार्पण्यास्पृहैर्युक्तास्तथा सगत्यागिनोऽर्चिरह शुक्ल42पक्षोत्तरायणसुरसद्मसूर्यवैद्युतेषु43 मुक्तिमार्गेषु विश्राम्यतैः प्रस्थापिताः44
***^(1.)*cf , निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा । प्रमादवान् भिन्नवृत्तो भवेत्तिर्यक्षु तामसः ॥ याज्ञवल्क्यः , ३, १३९
Compare sūtras 6 to 8 with Manu XII, 31-33 and 40
वेदाभ्यासस्तपो दान शौचमिन्द्रियनिग्रहः।
धर्मक्रियात्मचिन्ता च सात्त्विक गुणलक्षणम् ॥
आरम्भरुचिताधैर्यमसत्कार्यपरिग्रहः ।
विषयोपसेवा चाजस्रंराजसं गुणलक्षणम् ॥
लोभः स्वप्नोऽधृति क्रौर्य नास्तिक्यं भिन्नवृत्तिता।
याचिष्णुता प्रमादश्च तामस गुणलक्षणम् ॥
देवत्वं सात्त्विका यान्ति मनुष्यत्व च राजसाः । तिर्यक्त्व तामसा नित्यमित्येषा त्रिविधा गतिः॥
^(2.)cf., सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः।
-
-
- रजस्तमोभ्यामाविष्टश्चक्रवद्भ्राम्यते ह्यसौ ॥*
-
-
रजसा तमसा चैव समाविष्टो भ्रमन्निह । भावैरनिष्टैः संयुक्तःसंसार प्रतिपद्यते ॥ याज्ञवल्क्यः , ३, १८२, १४०,*
^(4.)cf , पितृयानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् । तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥ याज्ञवल्क्य., ३, १८४.
परमपदं प्राप्नुवन्ति¹ ॥ ११ ॥
पुनरावृत्तिस्तेषामिह न विद्यते45॥ १२ ॥
धूमनिशाकृष्ण46पक्षदक्षिणायनपितृलोकचन्द्रमोऽभिमानिनीर्देवताः प्राप्य पुनरेव वायुवृष्टिजलभूमीः47प्राप्य व्रीह्याद्यन्नरूपेण शुक्रत्वमवाप्य48यज्ञदानतपोयुक्ताः संसारिणो योनि व्रजन्ति⁶ ॥ १३ ॥
अर्चिरादिधूमादिमार्गद्वयं यः प्रमत्तो न विजानात्यसौ भुजङ्गः शलभः49 कृमिः कीटो वा भवेत्⁸ ॥ १४ ॥
इति द्वितीयप्रश्ने प्रथमोऽध्यायः।
***^(1.)*cf.ये चदानपरा सम्यगष्टाभिश्च गुणैर्युता । तेऽपि तेनैव मार्गेण सत्यव्रतपरायणा ॥
-
क्रमात्ते संभवन्त्यर्चिरह शुक्ल तथोत्तरम् ।*
-
अयन देवलोकं च सवितारं सवैद्युतम् ॥ ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् । याज्ञवल्क्य , ३, १८५, १९३-१९४.*
^(6.)cf., यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः । धूम निशा कृष्णपक्षं दक्षिणायनमेव च ॥
- पितृलोकं चन्द्रमसं वायुं वृष्टि जल महीम् । क्रमात्ते सभवन्तीह पुनरेव ब्रजन्ति च ॥ याज्ञवल्क्य., ३,१९५-१९६.*
⁸cf , एतद्यो न विजानाति मार्गद्वितयमात्मवान् ।
- दन्दशूकः, पतङ्गोवा भवेत् कीटोऽथवा कृमिः ॥ याज्ञवल्क्यः , ३, १९७*
≈
♦
≈
♦
≈
♦
≈ ≈
♦
≈
♦
≈
♦
≈ ≈
♦
≈
♦
≈
♦
≈
द्वितीयोऽध्यायः।
अथवा वेदमभ्यसन्50 न्यस्तकर्मा वने वसन् मितभुगयाचिताशी च परा51 सिद्धिमवाप्नुयात्³ ॥ १ ॥
अप्रतिग्रहेणो52पार्जितधन सत्यवादी श्राद्धानुष्ठान53निरत आत्मतत्त्वज्ञाननिष्ठोऽतिथिप्रियो54 गृहस्थो मुक्ति प्राप्नुयात्⁷ ॥ २ ॥
महापातकिनो दारुणान् तामिस्रादिनरकान्55 प्राप्य तत्र प्रचुरदुःखमनुभूय पापशेषात् पुनरिहसंसारे दुःखबहुलश्वसृगालादि56तिर्यग्योनिषु भूयो भूयो जायन्ते¹⁰ ॥ ३ ॥
ब्रह्महा मृगश्वसूकरोष्ट्रयोनिं57प्राप्नुयात्¹²॥ ४ ॥
^(3.)cf , अथवाप्यभ्यसन्वेद न्यस्तकर्मा वने वसन् । अयाचिताशी मितभुक् परा सिद्धिमवाप्नुयात् ॥ याज्ञवल्क्य , ३, २०४.
- एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः । संन्यासेनापहत्यैन प्राप्नोति परमा गतिम् ॥ मनुः, ६, ९६.*
^(7.)cf., न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रिय । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ याज्ञवल्क्य , ३. २०५
^(10.)cf , महापातकजान् घोरान्नरकान् प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ॥ याज्ञवल्क्य , ३, २०६
- बहुन् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् । संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥ मनुः, १२, ५४.*
12.cf, मृगश्वसूकरोष्ट्राणा ब्रह्महा योनिमृच्छति । याज्ञवल्क्यः , ३, २०७,
सुरापः खरपुल्कसवेनयोनिम्58²॥ ५॥
स्वर्णहारी कृमिकीटपतङ्गयोनिम्59⁴॥ ६ ॥
गुरुतल्पगस्तृणगुल्मलतात्वं चाकामतः60॥ ७ ॥
कामतो दुःखबहुलयोनिषु⁶ ॥ ८ ॥
ब्रह्महा श्वसूकरखरोष्ट्रगोजाविमृगपक्षिचण्डाल61 पुल्कसानाम्⁸ ॥९॥
सुरापो विड्भुककृमिकीटपतङ्गपक्षिणां62 हिंस्राणा च सत्त्वानाम्¹⁰ ॥ १० ॥
स्तेनस्तु विप्रो लूताहिसरटानां सरीसृपाणां63 तिरश्चामम्बुचारिणां64 हिंस्राणा च पिशाचानाम्¹³ ॥ ११ ॥
2. cf , खरपुल्कसवेणाना सुरापो नात्र संशय । याज्ञवल्क्य , ३, २०७.
4. cf , कृमिकीटपतङ्गत्व स्वर्णहारी समाप्नुयात् । याज्ञवल्क्य , ३, २०८
^(6.)cf , ‘एतच्चाकामकृतविषयम् । कामकारकृते त्वन्यास्वपि दुःखबहुलयोनिषु ससरन्ति’ ॥ याज्ञवल्क्यस्मृतिव्याख्या मिताक्षरा, ३, २०८ , पृष्ठम् ३६८.
^(8.)cf., श्वसूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ॥ मनु, १२, ५५.
^(10.)ct., कृमिकीटपतङ्गानाविड्भुजा चैव पक्षिणाम् । हिंस्राणा चैव सत्वानां सुरापो ब्राह्मणो व्रजेत् ॥ मनु , १२, ५६.
^(13.)cf., लूताहिसरटाना च तिरश्चा चाम्बुचारिणाम् । हिस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः॥ मनुः, १२, ५७.
गुरुतल्पगस्तु गुल्मलतानां क्रव्यादानां च दंष्ट्रिणा65क्रूरकर्मकृताचैव संसरन्ति66³ ॥ १२ ॥
इति द्वितीयप्रश्ने द्वितीयोऽध्यायः।
≈
♦
≈
♦
≈
♦
≈ ≈
♦
≈
♦
≈
♦
≈ ≈
♦
≈
♦
≈
♦
≈
तृतीयोऽध्यायः।
ब्रह्महा क्षयरोगी स्यात्67॥ १ ॥
श्यावदन्तकः सुरापः ॥ २ ॥
कुनखी हेमहारी ॥ ३ ॥
दुश्चर्मा गुरुतल्पगः⁵ ॥ ४ ॥
रौरवादिनरकेषु सूकरादियोनिषु च दारुणं दुःखमनुभूयानन्तरं दुरितशेषेण जननसमये क्षयरोगादियुक्ता भवन्ति ॥ ५ ॥
^(3.)cf., तृणगुल्मलतात्वं च क्रव्यदा दष्ट्रिणामपि । क्रूरकर्मकृता चैव शतशो गुरुतल्पगः ॥ मनु, १२,५८.
^(5.)Compare sūtras 1 to 4 with the following
ब्रह्महा क्षयरोगी स्यात् सुराप श्यावदन्तक ।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ याज्ञवल्क्य , ३, २०९
सुवर्णचौरःकौनख्य सुराप श्यावदन्तताम् ।
ब्रह्महा क्षयरोगित्वं दौश्चर्म्य गुरुतल्पग ॥ मनु , ११, ४९.
ब्रह्महा यक्ष्मी । सुराप श्वावदन्तकः । सुवर्णहारी कुनखी।
गुरुतल्पगो दुश्चर्मा ॥ विष्णु , ४५,३—६.
दुःखप्रचुरेषु मानुषशरीरेषु68 संसरन्ति² ॥ ६ ॥
अन्नहर्ताऽजीर्णान्नः69॥ ७ ॥
पुस्तकहार्यननुज्ञाताध्यायी मूको70 भवति ॥ ८ ॥
धान्यमिश्र71 षडड्गुल स्यात् ॥ ९॥
पिशुनो दुर्गन्धनासिकः72 ॥ १० ॥
तैलहर्ता73 तैलपायीकीटविशेषः74॥ ११ ॥
असद्दोषसंकीर्तनो दुर्गन्धवदनः⁹ ॥ १२ ॥
^(2.)Compare sūtras 5 and 6 with मिताक्षरा on याज्ञवल्क्य , III, 209-“एवं रौरवादिनरकेषु श्वसूकरखरादियोनिषु च दारुण दुःखमनुभूयानन्तर दुरितशेषेण जननसमय एव क्षयरोगादिलक्षणयुक्ता । प्रचुरेषु मानवशरीरेषु संसरन्ति”
^(9.)Compare sūtras 7 to 12 with the following
अन्नहर्तामयावी स्यान्मूको वागपहारकः ॥
धान्यमिश्रोऽतिरिक्ताङ्गःपिशुनः पूतिनासिकः।
तैलहृत्तैलपायी स्यात्पूतिवक्त्रस्तु सूचक ॥ याज्ञवल्क्य , ३, २१०-२११
अन्नहर्ताऽऽमयावित्व मौक्य वागपहारकः।
पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ।
[धान्यचौरोऽनहीनत्व ] आतिरेक्यं तु मिश्रक ॥ मनुः, ११, ५१, ५०.
[ मांसं गृध्रो वपां भद्गुः ]तैलं तैलपकः खग ॥ मनुः, ११, १२, ६३.
अन्नापहारकस्त्वामयावी। वागपहारको मूकः। मिश्रचोरोऽतिरिक्ताङ्गः ।
पूतिनासः पिशुन । तैल तैलपायिक । पूतिवक्त्रः सूचकः॥ विष्णुः, ४५, ११-१२, १०,७; ४४, २३, ४५, ८.
एतच्च तिर्यक्त्वप्राप्त्यनन्तरं75 मानुषशरीरप्राप्तौ द्रष्टव्यम्² ॥ १३ ॥
यद्वा तद्वा परद्रव्यमपहृत्याहुतंच76 हविर्जग्ध्वा तिर्यक्त्वं याति⁴ ॥१४॥
परस्य योषितं हृत्वा ब्रह्मस्वं सुवर्णव्यतिरिक्तं77 हृत्वा बहु हिरण्यं प्रतिगृह्य चारण्ये निर्जले देशे
ब्रह्मराक्षसः स्यात्⁶ ॥ १५ ॥
पत्रशाकं हृत्वा मयूरः ॥ १६ ॥
शुभान् गन्धान् छुच्छुन्दरी नाम मूषिका जायते ॥ १७ ॥
धान्यहारी मूषको भवति78 ॥ १८ ॥
यानमुष्ट्रः॥ १९ ॥
फलं वानरः ॥ २० ॥
जलं प्लवः79 ॥ २१ ॥
^(2.)cf., एतच्चतिर्यक्त्वप्राप्त्युत्तरकाल मानुषशरीरप्राप्तौ द्रष्टव्यम् ।
" यद्वा तद्वा हविः " इति मनुस्मरणात्-याज्ञ. मिता , ३, २१०-२११.
अथ नरकाभिभूतदु खाना तिर्यक्त्वमुत्तीर्णाना मनुष्येषु लक्षणानि भवन्ति । विष्णुः, ४५, १.
^(4.)cf , यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ।
- अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ मनु, १२, ६८, विष्णुः, ४४, ४४.*
^(6.)cf , परस्य योषित हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ याज्ञवल्क्य , ३, २१२
- संयोगं पतितैर्गत्वा परस्यैव च योषितम् । अपहत्य च विप्रस्वं भवति ब्रह्मराक्षसः॥ मनु , १२, ६० [‘विप्रस्व’– ब्राह्मणसुवर्णादन्यदपहृत्य—कुल्लूकः]*
क्षीरं काकः ॥ २२ ॥80
गृहोपस्कर80मुसलादि हृत्वा सरटाख्यः कीटविशेषो भवेत्² ॥२३॥
मधु हृत्वा दंशः81 ॥ २४ ॥
मासं हृत्वा गृध्रः ॥ २५ ॥
गा हृत्वा गोधाख्यः82 प्राणिविशेषः ॥ २६ ॥
अग्नि83 पिकः⁶ ॥ २७॥
^(2.)Compare sūtras 16 to 23 with the following .
पत्रशाक शिखी हृत्वा गन्धान् छुच्छुन्दरी शुभान् ॥
मूषको धान्यहारी स्याद्यानमुष्ट्रःकपि फलम् ।
जलं प्लवः पय काको गृहकारी ह्युपस्करम् ॥ याज्ञवल्क्य ३, २१३-२१४.
‘ पत्रशाकं तु बर्हिणः’ १२, ६५, ‘छुच्छुन्दरि शुभान् गन्धान् ’१२, ६५ ; ‘धान्यं हृत्वा भवत्याखुः’ १२, ६२, ‘यानान्युष्ट्र ’ १२, ६७; ‘फलमूलं तु मर्कट ’ १२, ६७ ; ‘जलं प्लवः’ १२, ६२ , ‘पयःकाकः ’ १२, ६२ ; ’ गृहकारी ह्युपस्करम् ’ १२, ६६-मनु।
पत्रशाकं बर्ही । छुच्छुन्दरिर्गन्धान् । आखुर्धान्यहारी। यानमुष्ट्रः। फलं पुष्पं वा मर्कटः । जलं हृत्वाभिप्लवः । पयः काकः । गृहकार्युपस्करम् ॥—-विष्णुः, ४४, ३२, ३१, १४, ४२, ४०, १६, १८, ३६.
^(6.)Compare sūtras 24 to 27 with the following मधु दंशः पलं गृध्रो गा गोधाग्नि बकस्तथा ॥ याज्ञ, ३, २१५.
‘ मधु दश ’१२,६२, ‘ मासं गृध्रः’१२, ६३ : ‘गोधा गाम्’१२,६४ः ’ बको भवति हृत्वाग्निम्’ १२, ६६-मनु।
मधु दंश. । मांसं गृध्र. । गोधा गाम् । अग्नि बकः ॥ विष्णुः , ४४, १७, २१, २९, ३५.
मनुयाज्ञवल्क्यविष्ण्वादय. ‘बको भवति हृत्वाग्निम्’१२, ६६, ‘अग्निं बकस्तथा’ ३, २१५, ‘अग्निं बकः ’ ४४, ३५, इत्यादिनाग्निहर्ता बकयोनि प्राप्नोतीत्याहुः । अत्र तुकसंज्ञककोशे ‘अग्निं पिकः’ इत्येव पाठो दृश्यते । असंज्ञककोशे ‘अन्न पिकः’ इति पाठः। अन्नहरणे च ‘कृतान्न सेधा’ ‘अकृतान्नं शल्यक ’ ४४, ३३-३४, इत्येताभ्यां सूत्राभ्यां जन्म विष्णुराह । ‘श्वावित्कृतान्न विविधमकृतान्नं तु शल्यकः’ इति च मनुः ,१२, ६५. अस्यैव परिशिष्टस्य चतुर्थाध्याये—‘क्षीरहारी बकः’ ५८ इत्यनेन सूत्रेण क्षीरहरणे बकयोनिप्राप्ति , अत्रैवाध्याये ‘क्षीरं काकाः’२२ इत्यनेन क्षीरहरणे काकयोनिप्राप्तिश्च प्रतिपाद्यते । कोशान्तरलाभे समीचीनपाठप्राप्ति स्यादपि ।
इक्ष्वादिरसं सारमेयः84 ॥ २८ ॥
लवणहारी चीर्याख्य85 उच्चैःस्वर कीटविशेषः॥ २९ ॥
कास्यहारी हंसः86॥ ३०॥
अश्वं पङ्गुर्भवेत्⁴ ॥ ३१ ॥
इति द्वितीयप्रश्ने तृतीयोऽध्यायः।
^(4.)Compare sūtras 28 to 31 with the following.
[ श्वित्री वस्त्रं ] श्वा रस तु चीरी लवणहारक । याज्ञ , ३, २१५
‘ यथा—-कास्यहारी हंसः इति ’ ‘ यथा— ‘ पङ्गुतामश्वापहारक इति’ याज्ञ.मिता.,३,२१६
‘ रस श्वा’ १२, ६२; ’ चीरीवाकस्तु लवणम् ’ १२, ६३; ’ हंसः कास्यापहारी’ १२, ६२—मनु
रस श्वा । लवण चीरिवाक् । हंसःकांस्यापहारी । अश्वापहारकः पङ्गुः ॥ विष्णुः, ४४, १९, २४, १५ , ४५, १४.
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
चतुर्थोऽध्यायः।
¹व्रह्महाकुष्ठी स्यात्² ॥ १ ॥
देवब्राह्मणाक्रोशकःखलतिः⁵ ॥ ३ ॥
गरदाग्निदावुन्मत्तौ89॥ ४ ॥
गुरुं90 प्रतिहन्तापस्मारी⁸ ॥ ५ ॥
गोघ्नश्चान्धः91॥ ६॥
धर्मपत्नी मुक्त्वान्यत्र प्रवृत्तः ¹¹शब्दभेदी प्राणिविशेषः ॥ ७ ॥
^(1.)विज्ञानेश्वर attributes sūtras 1 to 22 to शङ्ख and 23 to 66 to गौतम (cf याज्ञवल्क्यमिताक्षरा p. 370-371). माधव cites sūtras 23 to 65 under गौतम (cf , पराशरमाधवीयम् , प्रायश्चित्तकाण्डम् , p. 514-515 and 518) वैद्यनाथ cites sūtras 1 to 22 under शङ्ख and 23 to 65 under वृद्धगौतम (cf., स्मृतिमुक्ताफलम् , प्रायश्चित्तकाण्डम् , p 861-862).
^(2.)cf, ततो मानुषता प्राप्य व्याधिभिस्तत्र पीड्यते।
कुष्ठरोगेण घोरेण ब्रह्महत्या प्रयोजयेत् ॥ शिवधर्मोत्तरे, परा. मा.प्रा , पृ. ५०६.
^(5.)cf., देवब्राह्मणाक्रोशको मूकः । विष्णुः, ४५, १५.
- गुरुस्वामिद्विजाक्रोश वेदनिन्दा तथैव च । कृत्वा (श्रुत्वा) भवति दुर्बुद्धिर्बधिरो वापि मानवः ॥ विष्णुधर्मोत्तरे, परा. मा. प्रा., पृ. ४९९.*
^(8.)cf., गुरोः प्रतिकूलोऽपस्मारी । विष्णुः, ४५, १८, प्रतिकूलं गुरोर्यस्तु सोऽपस्मारी प्रजायते ॥ विष्णुधर्मोत्तरे, परा. मा. प्रा., पृ., ४९९
^(11.)शब्दवेधी-विज्ञानेश्वर , याज्ञ. मिता., पृ. ३७० ; धर्मपत्नीमृतौ त्यक्त्वान्यत्र प्रवृत्तः शब्दवेधी—- वैद्यनाथः, स्मृ. मु., पृ. ८६१.
¹भगभक्षः कुण्डाशी ॥ ८ ॥
देवब्राह्मणस्वापहारी पाण्डुरोगी ॥ ९ ॥
²स्वापहारी काणः ॥ १० ॥
स्त्रीपण्योपजीवी92 षण्ढः ॥ ११ ॥
कौमारदारत्यागी93 दुर्भगः⁵ ॥ १२ ॥
मृष्टैकाशी94 वातगुल्मी⁷ ॥ १३ ॥ अभक्ष्यभक्षको95 गण्डमाली96॥ १४ ॥
^(1.)भगभक्षः—–omitted by क; विज्ञानेश्वर reads—-‘कुण्डाशी भगभक्षो देवब्रह्मस्वहारी (देवब्रह्मस्वहरः)। पाण्डुरोगी न्यासापहारी च काण ’ for sūtras 8,9 and 10, याज्ञ मिता., पृ ३७० ; कुण्डाशी दंशभक्षः—-वैद्यनाथ , स्मृ. मु, पृ. ८६१; कुण्डाशी भगभक्तो देवब्राह्मणापहारी पाण्डुरोगी न्यासापहारी काण —–मदनपारिजात , पृ. ७०१.
cf , भगभक्षस्तु कुण्डाशी [दीर्घरोगी च पीडक] विष्णुधर्मोत्तरे, परा. मा प्रा., पृ. ४९९; कुण्डाशी भगास्यः—-विष्णुः, ४५, २४ शङ्खin परा मा प्रा, पृ. ६१७ . reads गृध्रो देवद्रव्योपजीवकः.
^(2.)नासापहारी काणः—–अ, न्यासापहारी काण —–विज्ञानेश्वरवैद्यनाथौ, The reading स्वापहारी काणःfound in क MS seems better as there is another sūtra ‘न्यासापहार्यनपत्यः ’ ३७, in the same chapter.
^(5.)cf., ये त्यजन्ति स्वका भार्यो मूढाः पण्डितमानिन । दुष्कर्मा दुर्भगश्चैव दरिद्र सप्रजायते ॥ स्कान्दे, रेवाखण्डे, परा. मा प्रा., पृ.४९८.
^(7.)cf., मृष्टाश्येकाकी वातगुल्मी । विष्णु., ४५, २७.
- मिष्टाश्येको महाभाग वातगुल्मी प्रजायते ॥ विष्णुधर्मोत्तरे, परा. मा. प्रा,पृ. ४९९.*
ब्राह्मणीगामी निर्बीजी97 ॥ १५ ॥.
क्रूरकर्मा वामनः ॥ १६ ॥
वस्त्रापहारी पतङ्गः श्वित्री98 च³ ॥ १७ ॥
शय्यापहारी क्षपणकः99 ॥ १८ ॥
शङ्खशुक्त्यपहारी100कपाली101 ॥ १९ ॥
दीपापहारी कौशिकः⁷॥ २० ॥
मित्रध्रुक् क्षयी102 ॥ २१ ॥
मातापित्रोराक्रोशकः ⁹करभोदरः ॥ २२ ॥
¹⁰अनृतवाद्यल्पबलः¹¹मुहुर्मुहुः संलग्नवाक् ॥ २३ ॥
^(3.)cf , वस्त्रापहारकः श्वित्री। विष्णु , ४५, १३; ‘ श्वित्री वस्त्रम् ’याज्ञवल्क्य ,३,२१५ ‘वस्त्रापहारी श्वित्री स्यात्’ विष्णुधर्मोत्तरे, परा मा. प्रा., पृ. ५१६.
^(7.)cf , [गोघ्नस्त्वन्ध । ] दीपापहारकश्च ॥ विष्णुः, ४५, २०, ‘अन्धो दीपापहारी स्यात् ’ विष्णुधर्मोत्तरे, परा. मा. प्रा., पृ ५१६; but शङ्ख in page 517 reads पाण्डुरोगी दीपहारी.
^(9.)खण्डनारकः—–क , खञ्जकः, खण्डकार —-इति च विज्ञानेश्वरपाठौ, कारण्डकः —- बैद्यनाथः, खण्डनकारकः—-मदनपारिजात..
^(10.)विज्ञानेश्वर cites sūtras 23 to 66 under गौतम (See footnote 1,p 12 at the beginning of this chapter) cf , गौतमोऽपि क्वचिद्विशेषमाह—अनृत etc याज्ञ. मिता. (pp 370-371) माधव follows him वैद्यनाथ (pp 861-862) and मदनपारिजात (pp 701-702) cites under वृद्धगौतम.
^(11.)अनृतवाक् स्वल्पवल.—क; अनृतवागुल्बलः-विज्ञानेश्वरमाधवौ; अनृतवाक् खलः—-वैद्यनाथः , अनृतवाक् मुहुर्मुहु. etc.-मदनपारिजातः ।
जलोदरो दारत्यागी103 ॥ २४ ॥
²कूटसाक्षी श्लिष्टपदुच्छ्रितजङ्घाचरणः ॥ २५ ॥
विवाहविघ्नकर्ता छिन्नोष्ठः104 ॥ २६ ॥ '
⁴अवगोरणी छिन्नहस्तः ॥ २७ ॥
⁵अयाज्ययाजको वराहः ॥ २८ ॥
अनिमन्त्रितभोजी वायसः ॥ २९ ॥
मृष्टैकभोजी105वानरः ॥ ३० ॥
मातृघ्नोऽन्धः ॥ ३१ ॥
स्नुषागामी106 वातवृषणः ॥ ३२ ॥
चतुष्पथे विण्मूत्रविसर्जनेन⁸ मूत्रकृछ्री ॥ ३३ ॥ कन्यादूषकः षण्ढ⁹॥ ३४ ॥
^(2.)कूटसाक्षी नीपदुच्छ्रित—-अ; कुटसाक्षी श्लीपदी उच्छिन्नजङ्घाचरण (अस्थूलजङ्घाचरणः)–विज्ञानेश्वरः; कूटसाक्षी श्लीपदी उच्छूनजङ्घाचरणः -माधवमदनपारिजातौ ; श्लीपदी कूटसाक्षी उच्छ्रितजङ्घाचरणः-वैद्यनाथ.
^(4.)अपघोणाः—-क; अवगूरणः-विज्ञानेश्वरमाधवौ ; गोररक्षणे—-वैद्यनाथः ; अवगोरणकर्ता—मदनपारिजातः ।
^(5.)Sūtras28, 29 and 30 are omitted here and cited after Sūtra42 by विज्ञानेश्वर, माधव, वैद्यनाथ and मदनपारिजातः ।
^(8.)विण्मूत्रविसर्जनी—अ, विण्मूत्रविसर्जने —-विज्ञानेश्वरमाधवमदनपारिजाताः ; विण्मूत्रविसर्जनो—-वैद्यनाथः ।
^(9.)cf, चाण्डाल्यवकीर्णी कन्यादूषी सगोत्रागाम्यबीजी । शङ्खलिखितौ, परा. माप्रा. पृ. ५२२.
ईष्यालुर्मशकः107 ॥ ३५ ॥
पित्रा108विवदमानोऽपस्मारी ॥ ३६ ॥
न्यासापहार्यनपत्यः ॥ ३७॥
बालघाती मृतापत्यः109॥ ३८ ॥
⁴रत्नापहार्यतिदरिद्रः ॥ ३९ ॥
विद्याविक्रयी110पुरुषमृगः111 ॥ ४० ॥
वेदविक्रयी112 द्वीपी ॥ ४१ ॥
बहुयाजको113जलप्लवः⁹ ॥ ४२ ॥
यतस्ततोऽश्नन्114 मार्जारः ॥ ४३ ॥
कक्षवनदाही115 खद्योत ॥ ४४ ॥
¹²वामाचारो मुखविगन्धि ॥ ४५ ॥
^(4.)रत्नापहार्यप्यतिदरिद्र —- अ, रत्नापहारी अत्यन्तदरिद्र विज्ञानेश्वरमाधववैद्यनाथमदनपारिजाता.
^(9.)Sūtra28, 29 and 30 are cited after this Sūtra by विज्ञानेश्वर, माधव,वैद्यनाथ and मदनपारिजात.
^(12.)दालुकाचार्योमुखविंगधः—अ, दारुकाचार्योमुखविगन्धिः—विज्ञानेश्वरः। दारकाचार्योमुखविगन्धः—- माधव , दारकाचार्योमुखविट्गन्ध, वैद्यनाथ; दारिकाचार्यो मुखविगन्धः— मदनपारिजातः ।
पर्युषितभोजी कृमिः116॥ ४६॥
अदत्तादायी बलीवर्दः ॥ ४७ ॥
मत्सरी भ्रमरः ॥ ४८ ॥
अग्न्युत्सादी मण्डलकुष्ठी117 ॥ ४९ ॥
शूद्राचार्यः118श्वपाकः ॥ ५० ॥
गोहर्ता सर्पः ॥ ५१ ॥
स्नेहापहारी क्षयी⁴॥ ५२ ॥
⁵चण्डालीपुल्कसीगाम्यजगरः⁶॥ ५३ ॥
प्रव्रजितागामी119मरुपिशाचः ॥५४ ॥
शूद्रीगामी120दीर्घकीटः121 ॥ ५५ ॥
^(4.)विज्ञानेश्वर, माधव, वैद्यनाथ and मदनपारिजात cite two additional Sūtras after Sūtra 52—-अन्नापहार्यजीर्णी। ज्ञानापहारी मूकः ॥ विज्ञानेश्वर reads आशापहारी for अन्नापहारी। ^(5.)माधव omits Sūtras 53 to 56 here and cites them in page 518 (Vol II) ^(6.)चाण्डालीपुल्कसीº -अ; चाण्डालीपुल्कसीगमने अजगरः–विज्ञानेश्वरमाधवमदनपारिजाता ; चाण्डालीपुल्कसीगमकःरजकः—वैद्यनाथ The order of citation by माधव is differentSūtras 53 to 56 and 63 are omitted here and cited together in page 518 of (Vol II)
वार्धुषिकोऽङ्गहीनः128॥ ५९ ॥
अविक्रेयविक्रयी129गृध्रः॥६० ॥
राजमहिषीगामी नंपुसकः⁸ ॥ ६१ ॥
राजाक्रोशको130गर्दभः॥ ६२ ॥
गो131गामी मण्डूकः ॥ ६३ ॥
अनध्यायेऽध्ययने132सृगालः133 ॥ ६४ ॥
परद्रव्यापहारी परप्रेष्यो ¹³भवति¹⁴ ॥ ६५ ॥
^(8.)cf., गत्वा तु राजमहिषीं षण्डो भवति मानव । वृद्धगौतमः, परा. मा. प्रा., पृ. ५२२.
^(13.)भवति—omitted by विज्ञानेश्वर, माधव, वैद्यनाथ and मदनपारिजात ।
^(14.)cf , परद्रव्यापहारी च भृत्याना वृत्तिजीवक. । उमामहेश्वरसंवादे, परा. मा. प्रा., पृ. ५१६.
¹एतादृशैपापैः134 स्त्रियोऽप्येतेषामेव जन्तूनां भार्यात्वमुपगच्छन्ति³॥ ६६ ॥
इति द्वितीयप्रश्ने चतुर्थोऽध्यायः।
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
पञ्चमोऽध्यायः।
अथ ब्रह्महत्यासमं पातकं गुरूणा135मप्यधिक्षेपो वेदनिन्दा सुहृद्वधोऽधीतस्य च136 नाशनम्⁶ ॥ १॥
अथ सुरापानसमं मत्या लशुन137छत्राकविड्वराहग्रामकुक्कुट138पलाण्डुगृञ्जनभक्षणं कौटिल्यं रजस्वलामुखास्वाद⁹श्चतुर्वेदविदहमित्यनृतभाषणं च¹⁰ ॥२॥
^(1.)विज्ञानेश्वर cites two additional sūtras after sūtra 65 मत्स्यवधे गर्भवासाः। इत्येतेऽनूर्ध्वगमना । याज्ञ. मिता., P 371, वेद्यनाथ adds only one मत्स्यवधे गर्दभ., p 862, मदनपारिजात adds two sūtras मत्स्यवधे गर्भवासी। इत्येकेऽनूर्ध्वगामिन., p 702
^(3.)cf, स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयु । एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ता ॥ मनु. १२, ६९.
^(6.)cf , गुरूणामप्यधिक्षेपो वेदनिन्दा सुहृद्वध। ब्रह्महत्यासम ज्ञेयमधीतस्य च नाशनम् ॥ याज्ञवल्क्यः , ३, २२८.
^(9.)चतुर्वेद एव चतुर्वेदोऽहमित्यनृतभाषण च—-क, चतुर्थवेदविदोहमित्यनृतभाषणं च—-अ.
^(10.)cf , निषिद्धभक्षणं जैह्म्यमुत्कर्षे च वचोऽनृतम् । रजस्वलामुखास्वादः सुरापानसमानि तु ॥ याज्ञवल्क्यः , ३, २२९.
अथ सुवर्णस्तेयसमं मनुष्यस्त्रीभूधेनुनिक्षेपाश्वरत्नापहरणं सर्वम्¹ ॥३॥
अथ गुरुतल्पसमं139 मित्रभार्याकुमारीभगिनीचण्डालीसमान140गोत्रास्नुषागमनं प्रत्येकम्⁴ ॥ ४ ॥
छत्राकं विड्वाराहं च लशुन ग्रामकुक्कुटम् । पलाण्डु गृञ्जन चैव मत्या जग्ध्वा पतेन्नरः॥ मनु , ५, १९
Also compare sūtras 1 and 2 with the following
अनृतच समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ।
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्य सुहृद्वधः ।
गर्हितानाद्ययोर्जग्धि. सुरापानसमानि षट् ॥ मनु , ११, ५५-५६.
अत्र याज्ञवल्क्यमनुविष्णूना ब्रह्महत्यासमसुरापानसमपातकनिर्देशे व्यत्यासो दृश्यते। ‘वेदनिन्दा, सुहृद्वध, अधीतस्य च नाशनम्’ इतीमानि ब्रह्महत्यासमान्याह याज्ञवल्क्य (३,२२८)। ‘ब्रह्मोज्झता, वेदनिन्दा, सुहद्वध ’ इति तान्येव सुरापानसमान्याह मनुः (११, ५६)। ‘ उत्कर्षे च वचोऽनृतम्’इति सुरापानसममाह याज्ञवल्क्य (३,२२९)। ‘अनृत च समुत्कर्षे’ इति तदेव ब्रह्महत्यासममाह मनु. (११, ५५)। विष्णुरपि ‘कौटसाक्ष्य सुहद्वधएतौ सुरापानसमो’ (३६, २) इति सुहृद्वधस्य सुरापानसमत्वमभ्युपैति मनुरिव, ब्रह्महत्यासमत्वं च याज्ञवल्क्य. (३, २२८)। “अनृतवचनमुत्कर्षे । राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्ध । वेदनिन्दा। अधीतस्य च त्यागः। अभोज्यान्नभक्ष्यभक्षणम् ।” (३७, १-५, ५) इत्येतान्युपपातकेषु पठति विष्णुः । सुरापानसमब्रह्महत्यासमेषु याज्ञवल्क्यमनू पठतः। विष्णुपठितानि ब्रह्महत्यासमानि त्वेतद्भिन्नान्येव । ‘यागस्थस्य क्षत्रियस्य वेश्यस्य च रजस्वलायाश्चान्तर्वत्न्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च घातन ब्रह्महत्यासमानि’ (३६, १) इति। अत्र च गौतमधर्मसूत्रपरिशिष्टं याज्ञवल्क्यमतानुरोधि ।
*^(1.)cf., अश्वरत्नमनुष्यस्त्रीभूधेनुहरण तथा। निक्षेपस्य च सर्व हि सुवर्णस्तेयसंमितम् ॥ याज्ञवल्क्यः , ३, २३०. *
-
निक्षेपस्यापहरणं नराश्वरजतस्य च। भूमिवज्रमणीनां च रुक्मस्तेयसम स्मृतम् ॥ मनु., ११, ५७.*
-
ब्राह्मणस्य भूम्यपहरण निक्षेपापहरण सुवर्णस्तेयसमम् । विष्णु., ३६, ३.*
अथोपपातकानि ॥ ५ ॥
कालेऽनुपनीतता ॥ ६ ॥
गोवधः ॥ ७ ॥
ऋणानामनपाकरणम् ॥ ८ ॥
तथा देवर्षिपितृृणांच ॥ ९ ॥
सत्यधिकारेऽनाहिताग्नित्वम् ॥ १० ॥
लवणादेर्विक्रयः ॥ ११ ॥
ज्येष्ठस्य तिष्ठतः कनीयसो भ्रातुर्विवाहः ⁵ ॥ १२ ॥
सगोत्रासु सुतस्त्रीषु गुरुतल्पसम स्मृतम् ॥ याज्ञवल्क्य , ३, २३१. रेतःसेक स्वयोनीषु कुमारीष्वन्त्यजासु च। सख्यु पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ मनु , ११, ५८.
पितृव्यमातामहमातुलश्वशुरनृपपत्न्यभिगमनं गुरुदारगमनसमम् । पितृष्वसृमातृष्वसृस्वसृ- गमनं च। श्रोत्रियर्त्विगुपाध्यायमित्रपत्न्यभिगमनच। स्वसुः सख्याः सगोत्राया उत्तमवर्णाया कुमार्या अन्त्यजाया रजस्वलाया शरणागतायाप्रव्राजिताया निक्षिप्तायाश्च ॥-विष्णुः, ३६, ४—७
———————————————————————
^(5.)Compare sūtras 6 to 12 with the following
गोवधो व्रात्यता स्तेयमृणाना चानपाक्रिया ।
अनाहिताग्नितापण्यविक्रयः परिवेदनम् ॥ याज्ञवल्क्य. ३, २३४.
‘व्रात्यता’ ११, ६२; ‘गोवध ’ ११, ५९, ’ ऋणानामनपाक्रिया ‘११, ६५; ‘अनाहिताग्निता’ ११, ६५, ‘अपण्याना च विक्रयः’ ११, ६२, ‘परिवित्तितानुजेऽनूढे परिवेदनमेव च ११,६०–मनुः.
व्रात्यता, ३७, १९, क्षत्रविट्शूद्रगोवधः, ३७, १३, देवर्षिपितृऋणानामनपाक्रिया, ३७, २९ ; अनाहिताग्निता, ३७, २८ ; अविक्रेयविक्रयः, ३७, १४; परिवित्तितानुजेन ज्येष्ठस्य, ३७, १५—विष्णुः .
पणपूर्वाध्यापकाध्ययनग्रहणम् ॥ १३ ॥
पणपूर्वाध्यापनंच ॥ १४ ॥
अधिकवृध्युपजीवित्वम् ॥ १५ ॥
लवणस्योत्पादनम्³ ॥ १६ ॥
स्त्रीशूद्रवधः ॥ १७ ॥
[निन्दितार्थोपजीवनम्](“निन्दितार्घोपजीवनम्-अ, क”) ॥ १८ ॥
नास्तिक्यम् ॥ १९ ॥
अपत्याना विक्रयः⁵ ॥ २० ॥
धान्यत्रपुसीसपश्वपहरणम् ॥ २१ ॥
अयाज्याना च याजनम् ॥ २२ ॥
पितृमातृसुतत्यागः ॥ २३ ॥
—————————————————————
^(3.)Compare sūtras 13 to 16 with the following
भृतादध्ययनादानं भृतकाध्यापनं तथा ।
*[पारदार्येपारिवित्त्यं] वार्धुष्य लवणक्रिया ॥ याज्ञवल्क्य. ३, २३५ *
‘भृत्या चाध्ययनादानं भृत्याध्यापनमेव च’ ११, ६२, ’ वार्धुष्यं ’ ११, ६१—
मनु.
भृताच्चाध्ययनादानम् । ३७, २१; भृतकाध्यापनम् ३७, २०—विष्णु
^(5.)Compare sūtras 17 to 20 with the following
स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् ।
नास्तिक्य [व्रतलोपश्च] सुताना चैव विक्रय. ॥ याज्ञवल्क्यः , ३, २३६
‘स्त्रीशूद्रविट्क्षत्रवधो’ ११, ६६, ’ निन्दितान्नादनं तथा ’ ११, ६४, ‘नास्तिक्यं च ’ ११, ६६ ; ‘अपत्यस्य च विक्रयः’ ११, ६१—मनुः ,
क्षत्रविट्शूद्रगोवध । ३७, १३ ;विकर्मजीवनम् । ३७, ११, नास्तिकता ।३७, ३१-विष्णुः.
तटाकारामविक्रयः¹ ॥ २४ ॥
कन्यादूषणम् ॥ २५ ॥
आत्मार्थे पाकक्रियारम्भः ॥ २६ ॥
[मद्यपस्त्रीसंगमः](“मद्यस्त्रीसंगम -अ.”) ॥ २७ ॥
सुतस्य संस्काराकरणम्³ ॥ २८ ॥
आर्द्रद्रुमच्छेदनम् ॥ २९ ॥
स्त्रियं पण्यत्वेन प्रयोज्य तल्लब्धोपजीवनम् ॥ ३० ॥
स्त्रीधनोपजीवनं च ॥ ३१ ॥
प्राणिवधेन जीवनम् ॥ ३२ ॥
————————————————————————————————
^(1.)Compare sūtras 21 to 24 with the following
धान्यकुप्यपशुस्तेयमयाज्याना च याजनम् ।
पितृमातृसुतत्यागस्तडागारामविक्रयः ॥ याज्ञवल्क्य ; ३, २३७
‘धान्यकुप्यपशुस्तेयम्’ ११, ६६,‘[ गोवधो ] ऽयाज्यसयाज्य [पारदार्यात्मविक्रया ]’ ११, ५९ ;’ गुरुमातृपितृत्यागः [स्वाध्यायाग्न्यो ]सुतस्य च ’ ११, ५९, ‘तडागाराम [ दाराणामपत्यस्य च ] विक्रय ’ ११, ६१ —मनु .
परस्वापहरणम् । ३७, ८, अयाज्ययाजनम् । ३७, १०, अग्निपितृसुतदाराणा च। ३७, १४—विष्णुः.
³Compare sūtras 25 to 28 with the following
कन्यासंदूषणंचैव [परिविन्दकयाजनम् ।
कन्याप्रदानं तस्यैव कौटिल्य व्रतलोपनम् ॥]
आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो [बान्धवत्याग एव च ॥] याज्ञवल्क्य , ३, २३८—२३९.
‘कन्याया दूषण चैव’ ११, ६१; ‘आत्मार्थ च क्रियारम्भ ’ ११, ६४;‘मद्यपस्त्रीनिषेवणम्’ ११, ६६; ‘सुतस्य च’ ११, ५९—मनु.
आत्मार्थे क्रियारम्भ । ३७, २७, मद्यपस्त्रीनिषेवणम् । ३७, ३३ ; अग्निपितृमातृसुतदाराणा च । ३७, ६—विष्णुः,
औषधं दत्वा वशीकरणेन जीवनम् ॥ ३३ ॥
तिलेक्षुपीडाकरणस्य प्रवर्तनम् ॥ ३४ ॥
[द्रव्यग्रहणेन](“सी in परदासी omitted by क.")परदासीकरणरूपात्मविक्रयः² ॥ ३५ ॥
शूदसेवनम् ॥ ३६॥
हीनेषु मैत्रीकरणम् ॥ ३७ ॥
साधारणस्त्रीसंभोगः ॥ ३८ ॥
[अगृहीताश्रमित्वम्](“स्वयं गृहीताश्रमित्वम्—क.”) ॥ ३९ ॥ '
[परान्नपरिपुष्टता](“परान्नपरिपुष्टदेह—क “)⁵ ॥ ४० ॥
असच्छास्त्राभिगमनम् ॥ ४१ ॥
आकरेष्वधिकारिता ॥ ४२ ॥
भार्याया विक्रयः ॥ ४३ ॥
————————————————————————————————
^(2.)Compare sūtras 29 to 35 with the following
इन्धनार्थ द्रुमच्छेद स्त्रीहिस्त्रौषधिजीवनम् ।
हिस्त्रयन्त्रविधान च व्यसनान्यात्मविक्रयः ॥ याज्ञवल्क्यः , ३, २४०.
’ इन्धनार्थमशुष्काणां द्रुमाणामवपातनम्’ ११, ६४ , ‘हिसौषधीना स्त्र्याजीवोऽभिचारो मूलकर्म च’ ११, ६३; ‘महायन्त्रप्रवर्तनम् ’११, ६३, ‘आत्मविक्रया.’ ११, ५९—मनु.
द्रुमगुल्मवल्लीलतौषधीना हिंसा। ३७, २४ , स्त्रिया जीवनम् । ३७, २५, अभिचारबलकर्मसु प्रवृत्ति । ३७, २६; महायन्त्रप्रवर्तनम् । ३७, २३—विष्णुः.
^(5.)Compare sūtras 36 to 40 with the following
शूद्रप्रेष्य हीनसख्यं हीनयोनिनिषेवणम् ।
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥ याज्ञवल्क्यः , ३, २४१
एकैकमुपपातकम्¹ ॥ ४४ ॥
[उपपातके](“उपपातके—omitted by अ.")तुरीयं पातके सहस्रं महापातके द्विगुणं नरकं वर्षसंख्यया⁴ ॥ ४५ ॥
महापातकतां प्राप्नोत्यावृत्तमुपपातकम्⁵॥ ४६ ॥
[एवं](“इदं - क.”)[जातिभ्रंशकरादिभिः](“जातिभ्रशकरादि-क .")⁸ ॥ ४७ ॥
इति द्वितीयप्रश्ने पञ्चमोऽध्यायः
———————————————————————
^(1.)Compare sūtras 41 to 44 with the following
असच्छास्त्राधिगमनमाकरेष्वधिकारिता ।
भार्याया विक्रयश्चैषामेकैकमुपपातकम् ॥ याज्ञवल्क्य , ३, २४२.
‘असच्छास्त्राधिगमनम्’ ११, ६६; ‘सर्वाकरेष्वधीकार.’ ११, ६३ ; ‘तडागारामदाराणामपत्यस्य च विक्रय ’ ११, ६१; ‘उपपातकम् ‘, ११, ६६—मनुः.
अंसच्छास्त्राभिगमनम् । ३७, ३०; सर्वाकरेष्वधीकार । ३७, २२, अविक्रेयविक्रयः। ३७, ३१, इत्युपपातकानि । ३७, ३४—विष्णु .
^(4.) पातकेषु सहस्रं स्यान्महस्तु(स्सु) द्विगुणं तथा ।
- उपपातके तुरीय स्यान्नरकं वर्षसख्यया ॥ अङ्गिराः, याज्ञ मिता., ३, २३३ पृ ३८४.*
^(5.)cf, “युक्तमुपपातकादेरभ्यासापेक्षया पतनहेतुत्वम्”— याज्ञ. मिता‚३, २३४-२४२.
^(8.)cf, “एवं गोवधादीना प्रत्येकमुपपातकसंज्ञा वेदितव्या । मनुना (११, ६७—७०) पुनरन्यान्यपि निमित्तानि जातिभ्रशकरसंकरीकरणापात्रीकरणमलिनीकरणसंज्ञानि परिगणितानि ॥” याज्ञ. मिता, ३, २३४-२४२, पृ ३८३.
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
षष्ठोऽध्यायः
मातृगमनदुहितृगमनस्नुषागमनानि [प्रत्येकमतिपातकानि](“प्रत्येकमतिपातकानि स्युः—क. “)²ll १ ll
[स्वसृसख्याः](“स्वसृसख्यायाः—अ ;सख्याया —क”)सगोत्रया उत्तमवर्णाया रजस्वलायाः प्रव्रजितायाः शरणागतया [निक्षिप्तायाश्च](“नि in निक्षिप्तायाश्च omitted by क .”) गमनं प्रत्येकमनुपातकानि⁵ll २ ll
ब्राह्मणस्य [रुजः](“रज for रुजः —अ.")करणमघ्रेयमद्ययोर्घ्रातिर्मित्या जैह्म्यं [पशौ](“पशुपति च—अ.”) पुंसि च मैथुनकरणमित्येतानि जातिभ्रंशकराणि⁸ll ३ll
[मृगेभाजाविमीनाहि](“The portion from 2 to 4 omitted by क .")महिषीवधः [संकरीकरणम्](“सरलीकरणम्— अ and क.")¹¹ll ४ ll
निन्दितेभ्यो धनादानं शूद्रसेवनं वाणिज्यं कुसीदजीवनमसभ्य-
————————————————————
^(2.) cf, मातृगमनं दुहितृगमनं स्नुषागमनमित्यतिपातकानि । विष्णुः , ३४, १
^(5.)cf.,स्वसुःसख्याः सगोत्राया उत्तमवर्णाया कुमार्या अन्त्यजाया रजस्वलायाः प्रव्रजिताया शरणागताया निक्षिप्तायाश्च ।अनुपातकिनस्त्वेते etc— विष्णुः ,३६,७–८.
^(8.)cf. ब्राह्मणस्य रुज कृत्वा घ्रातिरघ्रेयमद्ययोः ।
- जैह्म्यं च मैथुने पुसि जातिभ्रंशकरं स्मृतम् ll मनुः ,११ ,६७.*
ब्राह्मणस्य रुजस्करणम् । अघ्रेयमद्ययोर्घ्राति । जैह्म्यम् । पशुषु मैथुनाचरणम् । पुसि च । इति जातिभ्रंशकरणानिll विष्णुः ,३८,१-६.
¹¹cf. , खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा ।
-
सकरीकरणं ज्ञेयं मीनाहिमहिषस्य चll मनुः ,११ ,६८*
-
ग्राम्यारण्यानां पशूनां हिसा सकरीकरणम् । विष्णुः,३९,१ .*
भाषणमपात्रीकरणम्¹ll ५ll
[पक्षि](“कुक्षि for पक्षि—अ.")जलचरकृमिकीटघातनं³ जलजसूदनं [मद्यानुगतभोजनानि](” मद्यानुगतो भोजनानि—अ.”) [फलेन्धनकुसुम](” फलैव कुसुमº —क. “)स्तेयमित्येतन्मलिनीकरणमुच्यते⁶ ॥ ६ ॥
अतोऽन्यदनुक्तं पापजातं प्रकीर्णकमिति [कथ्यते](“cf , यदनुक्त तत्प्रकीर्णकम् । विष्णुः, ४२, १”)॥ ७ ॥
[अथ](“अथ—omitted by अ”) महापातकादीना प्रायश्चित्तं संक्षेपेण कथ्यते ॥ ८ ॥
ब्रह्महा शिरःकपाली [ध्वजवानन्यच्छिरःकपालं](“ध्वजवान् यच्छिरःकपालं—क”)[दण्डाग्रसमारोपितं](” दण्डाग्रेसमारोपित—क.")कृत्वा भिक्षाशी कर्म [वेदयन्](“वेदयन्—omitted by अ.”) स्वव्यापादितशिरःकपालात्मक- [ध्वजवान्](“द्व्यवान् for ध्वजवान्—अ.”)तदलाभेऽन्यस्य
शिरःकपालं धृत्वा द्वादशाब्दानि कुटीं
——————————————————————
^(1.)cf , निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
- अपात्रीकरण ज्ञेयमसत्यस्य च भाषणम् ॥ मनु., ११, ६९.*
निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनमसत्यभाषण शूद्रसेवनमित्यपात्रीकरणम्। विष्णुः,४०,१
^(3.) ºघातजलजनूदनं—अ.
*^(6.)cf., कृमिकीटवयोहत्या मद्यानुगतभोजनम् । *
- फलैधःकुसुमस्तेयमधैर्य च मलावहम् ॥ मनु., ११, ७०.*
पक्षिणा जलचराणां जलजाना च घातनम् । कृमिकीटाना च। मद्यानुगतभोजनम् । इति मलावहानि ॥ विष्णु., ४१, १—४.
कृत्वा वने वसेत्²॥ ९॥
[वालवासी जटी](“3आहवजटी for वालवासा जटी-अ.")वृक्षमूले वसेत्⁴ ॥ १० ॥
लोहितकेन [मृन्मयखण्डशरावेण भिक्षायै ग्रामं](“मृन्मयखण्डशरावेण भिक्षाचरणं ग्रांम—क.")प्रविशेत् ॥ ११ ॥
[सप्तागाराण्येव द्वारि](” यतवागरण्ये द्वारि-अ”) स्थितो भिक्षां याचेत⁷॥ १२ ॥
——————————————————————————
^(2.)शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् ।
-
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात् ॥ याज्ञवल्क्यः;३, २४३.*
-
ब्रह्महा द्वादश समा कुटी कृत्वा वने वसेत् ।*
-
भैक्षाश्यात्मविशुध्यर्थ कृत्वा शवशिरोध्वजम् ॥ मनु;११, ७२.*
अरण्ये कुटीं कृत्वा वाग्यत शवशिरोध्वजोऽर्धशाणीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ॥ आपस्तम्बः, १, २४, ११ ।
कपाली खट्वाङ्गी गर्दभचर्मवासा अरण्यनिकेतनः श्मशाने ध्वज शवशिरः कृत्वा कुटी कारयेत् तामावसेत् . स्वकर्माचक्षाण. ॥ बोधायन, २, १, ३.
खुट्वाङ्गकपालपाणिर्वा द्वादशसंवत्सरान् ब्रह्मचारी भैक्ष्याय ग्रामं प्रविशेत्कर्माचक्षाणः ॥ गौतमः , २२ ३.
^(4.)cf , कृतवापनो वा निवसेद्ग्रामान्ते गोव्रजेऽपि वा।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः॥ मनुः, ११, ७८.
“कृतवापनो वेति विकल्पाज्जटी वेति लक्ष्यते । अत एव संवर्तः
- ब्रह्महा द्वादशाब्दानि वालवासा जटी ध्वजी ॥ इति” —याज्ञ. मिता., ३,३४३ पृ३८४.*
कपाली खट्वाङ्गीगर्दभचर्मवासा etc.—बोधायन; २, १, ३.
⁷Compare sūtras 11 and 12 with the following
खण्डेन लोहितकेन शरावेण ग्रामे प्रतितिष्ठेत । कोऽभिशस्ताय भिक्षामिति सप्तागारं चरेत् ॥ आपस्तम्ब, १, २४, १४—१५
. . . . . . सप्तागाराणि भैक्ष चरन् स्वकर्माचक्षाणस्तेन प्राणान् धारयेत् ॥ बोधायनः, २, १, ३.
मितभुक् शुद्धिमाप्नुयात्¹ ॥ १३ ॥
ततः सेतुस्नानं कुर्वीत² ॥ १४ ॥
[ब्राह्मणेभ्यो](“ब्राह्मणेभ्यो—omitted by अ;ब्राह्मणे—क.”) गोभूतिलहिरण्यादिकं दद्यात्⁴ ॥ १५ ॥
ततपूतो भवत्यकामतः ॥ १६ ॥
[कामतश्चेद्भृग्वग्निपतनं](“भवति । सकामतश्चेद्भृग्वग्नौ पतन नदीष्वपिनं—अ.”) निर्दिष्टम्⁶ ॥ १७ ॥
इति द्वितीयप्रश्ने षष्ठोऽध्यायः।
———————————————————————
^(1.)cf, ‘मितभुक् शुद्धिमाप्नुयात् ’ याज्ञवल्क्य ;३, २४३
‘ब्रह्महत्यापनोदाय मितभुङ्नियतेन्द्रिय ’ मनु, ११, ७५
²cf , रामचन्द्रसमादिष्ट नलसचयसंचितम् ॥
-
सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति ।*
-
सेतुं दृष्ट्वा विशुद्धात्मा त्ववगाहेत सागरम् ॥ पराशरः, १२, ६९–७०.*
⁴cf., पात्रे धनं वा पर्याप्तं दत्वा शुद्धिमवाप्नुयात् । याज्ञवल्क्य ;३, २५०. सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् ॥ धन वा जीवनायाल गृह वा सपरिच्छदम् ॥ मनुः ; ११, ७६
⁶Compare sūtras 16 and 17 with the following .
प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस्तु वचनादिह जायते ॥ याज्ञवल्क्य., ३, २२६.
इयं विशुद्धिरुदिता प्रकाम्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ मनु , ११, ८९.
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिरा॥ मनु , ११, ७३
प्रायश्चित्तमग्नौ सक्तिर्ब्रह्मघ्नस्त्रिरवच्छातस्य ॥ गौतम ;२२, १.
न कामतो महापापं नरः कुर्यात्कथंचन ।
न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते ॥
अङ्गिरा, याज्ञ. मिता, ३, २४७ ;पृ. ३९२,
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
सप्तमोऽध्यायः।
सुरापः सुराम्बुघृतगोमूत्र[पयसामन्यतममग्निस्पर्शाद्दाहशक्तिकं कृत्वा](“ºपयसामन्यतममग्नेः स्पर्शाद्दाहशक्तेः पक्वकृत्वा—अ.")पीत्वा मरणाच्छुद्धिमाप्नुयात्² ॥ १ ॥
ब्राह्मणस्यमाधूकमैक्षवं तालं खार्जूरं पानसं द्राक्षं मधूत्थं [सैरमारिष्टं](“सैरमारिष्टं—omitted by क.”)मैरेयं[नारिकेलजमेकादशमद्यानि](“नारिकेलमजमेकादशमद्यानि—क .”) निषिद्धानि कामतः⁸ ॥२॥
अकामतश्चेद्वालवासा जटी वृक्षमुले ब्रह्महत्याव्रतं चरेत् ॥ ३ ॥
——————————————————————
*²cf , *
सुराम्बुघृतगोमूत्रपयसामग्निसनिभम् ।
सुरापोऽन्यतम पीत्वा मरणाच्छुद्धिमाप्नुयात् ॥ याज्ञवल्क्य , ३, २५३.
सुरां पीत्वा द्विजो मोहादग्निवर्णो सुरा पिबेत् ।
तया स काये निर्दग्धे मुच्यते किल्बिषात्तत. ॥
गोमूत्रमग्निवर्ण वा पिबेदुदकमेव वा।
पयो घृत वामरणाद्गोशकृद्रसमेव वा ॥ मनुः, ११,९०–९१.
⁸cf ,
पानस द्राक्षं माधूकं खार्जूरं तालमैक्षवम् ।
मधूत्थ सैरमारिष्टं मैरेयं नारिकेलजम् ॥
समानानि विजानीयान्मद्यान्येकादशैव तु ॥ पुलस्त्यः, याज्ञ. मिता., ३, २५३, पृ. ३९७.
यक्षरक्षःपिशाचान्नं भद्य मास सुरासवम् ।
तद्ब्राह्मणेन नात्तव्य देवानामश्नता हविः ॥ मनुः, ११, ९५. ‘
पिण्याकं [तण्डुलाव](“तण्डुल वा—अ.")यवान्वात्रिवर्षे निशि भक्षयेत्² ॥ ४ ॥
त्रयो वर्णा अज्ञानात्तु रेतोविण्मूत्रं सुरा पीत्वा पुन संस्कारमर्हन्ति³ ॥ ५॥
मद्यभाण्डस्थितंतोयमज्ञानाद्यदि कश्चिद्विजः पिबेत् पद्मोदुम्बर- बिल्व[पलाश](“पालाश for पलाश—अ.")कुशोदकं पीत्वा त्रिरात्रेण शुध्यति⁶ ॥ ६ ॥
————————————————————
^(2.)Compare sūtras 3 and 4 with the following
वालवासा जटी वापि ब्रह्महत्याव्रत चरेत् ।
पिण्याक वा कणान्वापि भक्षयेत्रिसमा निशि ॥ याज्ञवल्क्यः , ३, २५४
कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ।
सुरापानापनुत्यर्थ वालवासा जटी ध्वजी ॥ मनुः, ११, ९२.
^(3.)cf, अज्ञानात्तु सुरा पीत्वा रेतोविण्मूत्रमेव च ।
पुन.सस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ याज्ञवल्क्यः , ३, २५५.
अज्ञानात्प्राश्य विण्मूत्र सुरासंस्पृष्टमेव च ।
पुन संस्कारमर्हन्ति त्रयो वर्णा द्विजातय ॥ मनु , ११, १५०.
अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति ॥ मनुः, ११, १४६.
अमत्या पाने पयोघृतमुदकं वायु प्रतित्र्यह तप्तानि स तप्तकृच्छ्रः। ततोऽस्य सस्कारः। मूत्रपुरीषरेतसा च प्राशने ॥ गौतम , २३, २–४
Also compare with वसिष्ठ , २०, २२–२३; and बोधायनः, २, १, २०.
^(6.)cf.,
मद्यभाण्डस्थितं तोय यदि कश्चिद्द्विजः पिबेत् ।
*पद्मोदुम्बरबिल्वपलाशानामुदक पीत्वा त्रिरात्रेण विशुध्यति ॥
वसिष्टः, २०, २४.*
ज्ञानतः पञ्चरात्रं [शङ्खपुष्पीशृतं पयः](“शङ्खपृष्ठतः पयः—अ; शङ्खपुष्पश्रितं पयः—क.")पिबेत्² ॥ ७ ॥
[सुरापानसमे](“सुरापानसमं—अ and क.”)[लशुनादिभक्षणेऽर्धप्रायश्चित्तं](“लशुनादिभक्षणेऽथ प्रायश्चित्तं चरेत्—अ.")चरेत्⁵ ॥ ८ ॥
सुवर्णस्तेनःप्रकीर्णकेशंआर्द्रवासाआयसं मुसलं स्कन्धे निधाय [राजानमुपतिष्ठेदिदं](“आयसमुसलं स्कन्धेनादाय राजानमवतिष्ठन्निदं—अ.")पापं मया कृतमनेन मुसलेन घातयस्वेति ॥९॥
स [राज्ञा](“राजा—अ; राज्ञः—क”) सकृद्धननाच्छिक्षितः सन् पूतो भवतीत्येवं सकृत्ताडनेन हतो मृतः शुध्येत ॥ १०॥
————————————————————
² cf.,
-
अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा । पश्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीश्रितं पयः ॥ मनुः, ११, १४७.’ अपः सुराभाजनस्थाः पीत्वा सप्तरात्रं शङ्खपुष्पीशृतं पयः पिबेत् । मद्यभाण्डस्थाश्च पञ्चरात्रम् ॥ विष्णुः, ५१, २३-२४;*
-
“ज्ञानतः पाने तु विष्णूक्तम्—मद्यभाण्डस्थितं तोयं पीत्वा " etc. याज्ञ. मिता., . ३, २५५; पृ. ४०१-४०२.*
⁵cf.,
छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुंगृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः ॥ मनुः, ५, १९
गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् । मनुः, ११, ५६.
तत्र स्वभावदुष्टलशुनगृञ्जनछत्राकविड्वराहग्रामकुक्कुटपलाण्डूनां प्रत्येकममत्या सकृद्भक्षणे सांतपनम् । अभ्यासे यतिचान्द्रायणम् । मत्या सकृच्चेच्चान्द्रम् । अभ्यासे तदावृत्तिः । अत्यन्ताभ्यासे सुरापानसमं प्रायश्चित्तम् । अन्ते पुनरुपनयनमेतेषु सर्वत्र । . . . . सर्वत्र तत्कालछर्दितेऽर्धप्रायश्चित्तम् ॥ प्रायश्चित्तेन्दुशेखरः, पृ. ६१.
मुक्तो वा जीवन्नपि स्तेनस्तेयाद्विमुच्यते¹ ॥ ११ ॥
[अकामेन कृतं यत्पापं](“अकामनकृतं यत्पापं यत्— क.”)तत्कामाद्द्विगुणं भवेत्⁴ ॥ १२ ॥
——————————————————————————
^(1.)Compare sūtras 9 to 11 with the following
ब्राह्मणस्वर्णहारी तु राज्ञे मुसलमर्पयेत् ।
स्वकर्म ख्यापयंस्तेन हतो मुक्तोऽपि वा शुचि ॥ याज्ञवल्क्यः, ३, २५७.
सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान्मा भवाननुशास्त्विति ॥
गृहीत्वा मुसल राजा सकृद्धन्यात्तु तं स्वयम् ।
वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ मनु, ११, ९९—१००
सुवर्णस्तेयकृद्राज्ञोकर्माचक्षाणो मुसलमर्पयेत् । वधात्त्यागाद्वा पूतो भवति ॥ विष्णु , ५२, १—२
स्तेन प्रकीर्णकेशोंऽसे मुसलमाधाय राजान गत्वा कर्माचक्षीत तेनैन हन्यात् । वधे मोक्ष ॥ आपस्तम्ब, १,२५,४
स्तेन प्रकीर्य केशान् सैध्रक मुसलमादाय स्कन्धेन राजानं गच्छेदनेन मा जहीति तेनैन हन्यात् । अथाप्युदाहरन्ति—स्कन्धेनादाय मुसल राजानमन्वियात्। अनेन शाधि मा राजन् क्षत्रधर्ममनुस्मरन् । शासने वा विसर्गे वा स्तेनो मुच्येत किल्बिषात् ॥ बोधायनः, २, १, १५—१६
सुवर्णस्तेन प्रकीर्णकेश आर्द्रवासा आयसं मुसलमादाय राजानमुपतिष्ठेदिदं पापं मया कृतमनेन मुसलेन मा घातयस्वेति स राज्ञा शिष्टः सन् पूतो भवति ॥ शङ्ख, याज्ञ. मिता., ३, २५७, पृ. ४०३
एव सकृत्ताडनेन राज्ञा हतो मृतः शुध्येत् , मुक्तो वा मरणाज्जीवन्नपि विशुध्येदिति यावत् । याज्ञ. मिता , ३, २५७, पृ. ४०३.
स्तेन प्रकीर्णकेशो मुसली राजानमियात्कर्माचक्षाण । पूतो वधमोक्षाभ्याम् ॥ गौतम , १२, ४०-४१.
⁴cf , विहित यदकामाना कामात्तद्विगुणं भवेत् ॥ ‘देवलः, याज्ञ मिता., ३, २२६, पृ. ३७५; अपरार्क, पृ १०५९. अज्ञानाकामकृते यदुक्तंज्ञानकामकृते तद्द्विगुणम् । प्रायश्चित्तेन्दुशेखर , पृ. २.
जालसूर्यमरीचिस्थं [त्रसरेणु](“त्रसरेणुरजोऽस्याष्टौ वा तिस्रो राजसर्षपः—अ, त्रसरेणुरजास्यष्टौ तास्तिस्रो राजसर्षप.—क”) ॥ १३ ॥
रजांस्यष्टौ लिक्षा ॥ १४ ॥
तास्तिस्रो राजसर्षप ॥ १५ ॥
[ते](“ते—omitted by अ.")त्रयो गौरः ॥ १६ ॥
षट्कं [यवमध्यमः](“षण्मयममध्यमः—क, षट्क यवमध्यस्थम्—अ.")॥ १७ ॥
[ते](“ते—omitted by अ.")त्रयः कृष्णलः॥ १८ ॥
पञ्च ते माष ॥ १९ ॥
ते षोडश सुवर्ण इति⁷ ॥ २० ॥
—————————————————————
⁷Compare sūtras 13 to 20 with the following
जालसूर्यमरीचिस्थं त्रसरेणू रजःस्मृतम् ।
तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥
गौरस्तु ते त्रय षट् ते यवो मध्यस्तु ते त्रय ।
कृष्णल पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ याज्ञवल्क्यः , १,३६२-३६३.
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः।
प्रथमं तत्प्रमाणाना त्रसरेणु प्रचक्षते ॥
त्रसरेणवोष्टौ विज्ञेया लिक्षैका परिमाणत ।
ता राजमर्षपस्तिस्त्रस्ते त्रयो गौरसर्षपः॥
सर्षपाःषट् यवो मध्यस्त्रियवं त्वेककृष्णलम् ।
पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ मनु, ८, १३१-१३४.
[तन्मात्रहरणं महापातकम्](“तन्मात्रहरणं महापातकमिति—क, तस्मात्तस्य हरण महापातकम् —अ”) ² ॥ २१ ॥
इति द्वितीयप्रश्ने सप्तमोऽध्यायः।
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
अष्टमोऽध्यायः।
कामतो गुरुतल्पगामी सवृषणं शिश्नं परिवास्याञ्जलावाधाय दक्षिणा दिशमनावृत्ति व्रजेत् ॥ १ ॥
ज्वलिता वा सूर्मि परिष्वज्य समाप्नुयात्⁵॥ २ ॥
——————————————————————————
^(2.)cf , अत षोडशमाषात्मकसुवर्णपरिमितहेमहरण एव महापातकित्व तन्निमित्तं मरणान्तिकादिप्रायश्चित्तविधानंच । द्वित्रिमाषात्मकहेमहरणं तु क्षत्रियादिहेमहरण- वदुपपातकमेवेति युक्तम् । कि च सुवर्णान्न्यूनपरिमाणहेमहरणे प्रायश्चित्तान्तरोपदे- शात्तत्परिमाणस्यैव हेम्नो हरणे मरणान्तिकादिप्रायश्चित्तमिति युक्तम् ॥ याज्ञ मिता., ३, २५७, पृ ४०४.
⁵Compare sūtras 1 to 2 with the following .
तप्तेऽयं शयने सार्धमायस्या योषिता स्वपेत् ।
गृहीत्वोत्कृत्य वृषणौनैर्ऋत्या चोत्सृजेत्तनुम् ॥ याज्ञवल्क्य., ३, २५९
गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये।
सूर्मि ज्वलन्ती स्वाश्लिष्यन्मृत्युना स विशुध्यति ॥
स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ।
नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मग. ॥ मनुः, ११, १०३—१०४
गुरुतल्पगामी सवृषणं शिश्नं परिवास्याञ्जलावाधाय दक्षिणा दिशमनावृत्ति व्रजेत्। ज्वलिता वा सूर्मि परिष्वज्य समाप्नुयात् ॥ आपस्तम्ब , १, २५, १—२
तप्ते लोहशयने गुरुतल्पग शयीत । सूर्मि वाश्लिष्येज्ज्वलन्तीम् । लिङ्गं वा सवृषणमुत्कृत्याञ्जलावाधाय दक्षिणाप्रतीची ब्रजेदजिह्ममाशरीरनिपातनात् । मृत. शुध्येत् ॥ गौतम , २३, ९–११.
अकामतः सापत्न्यमातृगमने द्वादशवार्षिकं चरेत्¹ ॥ ३ ॥
गुरुतल्पसमेचण्डालादिगमने नववार्षिकं कामतः³॥४॥अकामतश्चेच्चान्द्रायणद्वयम्⁴ ॥ ५ ॥
एतच्च सकृद्गमने⁵ ॥ ६ ॥
तत्र चेदं ‘तप्तेऽयःशयने सार्धमायस्या’ इत्याद्युक्तं मरणान्तिकं प्रायश्चित्तद्वयम्। तच्च जनन्यामकामकृते। तत्सपत्न्य तु सवर्णयामुत्तमवर्णाया च कामकृते द्रष्टव्यम्॥
पितृभार्यो तु विज्ञाय सवर्णो योऽधिगच्छति।
जननी चाप्यविज्ञाय न मृतः शुद्धिमाप्नुयात् ॥
इति षट्त्रिशन्मतेऽभिधानात्॥ याज्ञ मिता, ३, २५९, पृ ४०८
——————————————————————————
^(1.)cf., यत्तु शङ्खेन द्वादशवार्षिकमुक्तम् ।
अधःशायी जटाधारी पर्णमूलफलाशनः ।
एककाल समश्नीत वर्षे तु द्वादशे गते ॥
रुक्मस्तयी सुरापश्च ब्रह्महा गुरुतल्पगः ।
व्रतेनैतेन शुध्यन्ति महापातकिनस्त्विमे ॥ १७, १—३
इति, तत्समवर्णोत्तमवर्णपितृदारगमने, अकामकृते वा द्रष्टव्यम् ॥ याज्ञ मिता , ३, २५९,
^(3.)cf , रेतःसेक स्वयोनीषु कुमारीष्वन्त्यजासु च ।
- सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ मनु., ११,५८.*
अतिदिष्टेषु सर्वत्र पादोनव्रतमाचरेत् ॥ उशनाः,हेमाद्रि., प्रायश्चित्तकाण्डम्, पृ.९९६.
^(4.)cf, अज्ञानतश्चान्द्रायणद्वयं कुर्यात् ॥ विष्णु., ५३, ६.
चण्डालपुल्कसाना च भुक्त्वा गत्वा च योषितम् ।
कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥ यमः, श्लो. २८.
^(5.) cf., यदा पुनर्ज्ञानतोऽज्ञानतो वा चण्डालाद्या. सकृद्गच्छति तदा—
चण्डालपुल्कसानां तु भुक्त्वा गत्वा च योषितम् ।
कृच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥
इति यमाद्युक्त संवत्सर कृच्छ्रानुष्ठानं चान्द्रायणद्वयं यथाक्रमेण द्रष्टव्यम् ॥ याज्ञ. मिता., ३
,
२६०, पृ. ४११—४१२.
[अत्यन्ताभ्यासे](“1 संतताभ्यासे—अ , त्वत्यन्ताभ्यासे—क.")त्वग्निप्रवेशः² ॥ ७ ॥
धान्याना हरणे कृच्छ्रम्³ ॥ ८ ॥
तिलानामैन्दवम् ॥९॥
रत्नाना चान्द्रायणम् ॥ १० ॥
[ऋणानामनपाकरणे](“ऋता मनसाकरणे—अ, मृन्मयानामनपाकरणे—क.")सति सामर्थेऽनाहिताग्निताया चान्द्रायणम्⁵ ॥ ११ ॥
[लाक्षा](“क्षार for लाक्षा—अ. “)लवणमधुमासतैलक्षीरदधिघृततक्रचर्मगन्धवासोर्णाकेशकेसरिभूधेनु- वेश्माश्म [शस्त्र](“वस्त्र for शस्त्र —अ.")विक्रये चान्द्रायणं धेनुचतुष्टयं च⁸॥ १२ ॥
———————————————————————
^(2.) cf, तथा— चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ ११, १७५.
इति चण्डालादिसाम्यं प्रतिपादयता मनुनापि कामतोऽत्यन्ताभ्यासे मरणान्तिकं दर्शितम् । . . मरणान्तिक चात्राग्निप्रवेशनम् । याज्ञ मिता., ३, २६०, पृ.४११,४१२.
^(3.)cf., धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः ।
स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ॥ मनुः, ११, १६२.
धान्यधनापहारी च कृच्छ्रमब्दम् । विष्णु., ५२, ५.
^(5.)Compare with sūtras 9 to 11
[गोवधो ब्रात्यता] स्तेयमृणाना चानपाक्रिया । याज्ञवल्क्य , ३, २३४.
उपपातकशुद्धि स्यादेवं चान्द्रायणेन तु ॥ याज्ञवल्क्य., ३, २६५
कृतदारो गृहे ज्येष्ठो यो नादध्यादुपासनम् ।
चान्द्रायणं चरेद्वर्ष प्रतिमासमहोऽपि वा ॥
कार्ष्णाजिनिः, याज्ञ. मिता., ३, २६५, पृ. ४२६.
*8.cf , सर्वान् रसानपोहेत कृतान्नं च तिलैः सह । *
अश्मनो लवण चैव पशवो ये च मानुषाः ॥
[अत्यन्ताभ्यासे](“अत्यन्ताभ्यासित चोपनयने—क.”) [चोपनयेत्](“चोपनयनम्—अ “)³ ॥ १३ ॥
ये [ब्राह्मणाधमा यद्द्रव्य](“इदं ब्राह्मणाधमाय द्रष्टव्यं—अ, ये ब्राह्मणाधमाय द्रव्य—क.")गर्हितेन कर्मणार्जयन्ति [तद्द्रव्योत्सर्गेण](“तद्द्रव्यस्य उत्सर्गेण—क.”)[शुध्यन्ति](“शुध्यति —क.”) ने जप्येन तपसा वा⁸ ॥ १४ ॥
भृतकाध्ययनेच त्रिरात्रं पयसा[ब्राह्मीं](“ब्राह्मणीं—अ, क.”) [सुवर्चला](“सुवर्चला—omitted by क”) पिबेत्¹² ॥
_____________________________________
अपःशस्त्र विषं मास सोमं गन्धाश्च सर्वशः।
क्षीरं क्षौद्र दधि घृत तेल मधु गुड कुशान् ॥ मनु, १०, ८६ and ८८.
मासलवणलाक्षाक्षीरविक्रयी चान्द्रायण कुर्यात् ॥ विष्णु , ५४, २१
लाक्षालवणमधुमासतैलक्षीरदधितक्रघृत्तगन्धचर्मवाससामन्यतमविक्रये चान्द्रायणम् ।
तथा—ऊर्णकेशकेसरिभूधेनुवेश्माश्मशस्त्रविक्रये च ॥ हारीत , याज्ञ मिता., ३, २६५ ; पृ ४२६
^(3.)cf, त च भूयश्चोपनयेत् ॥ विष्णुः, ५४, २२.
⁸cf, यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥
मनु , ११, १९३ ; विष्णु, ५४, २८.
¹²cf , तथा ‘ मृतकाध्यापकभृतकाध्यापितयोश्च पथसा ब्रह्मसुवर्चला पिबेत्’ इत्यधिकृत्य विष्णुनोक्तम्—
भृतकाध्यापन कृत्वा भृतकाध्यापितस्तथा ।
अनुयोगप्रदानेन त्रीन् पक्षान्नियत पिबेत् ॥ इति. याज्ञ. मिता..३,२६५, पृ.४२७
भृतकाध्ययनाध्यापितयोर्हारीत आह—
मृतकाध्यापनं कृत्वा भूतकाध्यापितश्च य.।
अनुयोगप्रदानेन त्रीन् पक्षान्नियतः पिबेत् ॥ परा. मा. प्रा, पृ. ४३४.
[जातिमात्रब्राह्मणीगमने](“जातिमात्रब्राह्मण्या गमने—अ.”)[कामतो](“कामतो वा—अ”)वार्षिकम्³ ॥ १६ ॥
श्रोत्रियभार्यागुणवतीगमनेत्रैवार्षिकम्⁵ ॥ १७ ॥
एतत्सर्वमृतुकालविषयम्⁶ ॥ १८ ॥
अनृतौ तु त्रैमासिकमेव⁷ ॥ १९ ॥
द्वित्रिव्यभिचारिब्राह्मणीगमने प्राजापत्यद्वयम् ॥ २० ॥
[अकामतस्त्वेक](“8अकामकर्तृक—अ ; अमतस्यैक—क”) प्राजापत्यम्⁹ ॥ २१ ॥
________________________________
^(3.)cf , खटाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
प्राजापत्य चरेत्कृच्छ्रमब्दमेक समाहित ॥ मनुः, ११, १०५.
^(5.)cf., द्वे परदारे। त्रीणि श्रोत्रियस्य ॥ गौतम , २२, ३१-३२
^(6.)Compare sūtras 16 to 18 with the following
तत्रेय व्यवस्था। ऋतुकाले कामतोजातिमात्रब्राह्मणीगमने वार्षिक प्राकृत ब्रह्मचर्यम् । तस्मिन्नेव काले कर्मसाधनत्वादिगुणशालिन्या ब्राह्मण्या गमने द्वे वर्षे प्राकृत ब्रह्मचर्यम् । तादृश्या एव श्रोत्रियभार्याया गमने त्रीणि वर्षाणि प्राकृतं ब्रह्मचर्यम् । यद्वा श्रोत्रियपत्न्या गुणवत्या ब्राह्मण्या त्रैवार्षिकम् ॥ याज्ञ मिता , ३, २६५ ;पृ. ४२७.
^(7.)cf , अनृतुकाले तु जातिमात्रब्राह्मण्या कामतो गमने मानवं त्रैमासिकम् ॥ याज्ञ. मिता , ३, २६५ ;पृ. ४२७ –४२८.
चान्द्रायणं वा त्रीन् मासानभ्यसेन्नियतेन्द्रियः॥ मनु , ११, १०६.
⁹Compare sūtras 20 and 21 with the following
‘ब्राह्मणश्वेद प्रेक्षापूर्वक ब्राह्मणदारानभिगच्छेत्तन्निवृत्तधर्मकर्मण कृच्छ्रोऽनिवृत्तधर्मक- र्मणोऽतिकृच्छ्रः ’इति तद्ब्राह्मणभार्याया शूद्राया दृष्टव्यम् । द्विजातिस्त्रीषु वा विप्रोढासु द्विस्त्रिर्व्यभिचरितासु अबुद्धिपूर्वगमने वा। तथा च संवर्तः–‘विप्रामस्वजना गत्वा प्राजापत्यं समाचरेत् ’ (श्लो. १५५) इति । कामतस्तु—
राज्ञीं प्रव्रजिता धात्री साध्वीं वर्णोत्तमामपि।
कृच्छ्रद्वय प्रकुर्वीत सगोत्रामभिगम्य च ॥ (श्लो ३६)
इति यमोक्त कृच्छ्रद्वयं द्रष्टव्यम् ॥याज्ञ, मिता., ३, २६५, पृ. ४२८.
चतुर्व्यभिचारेस्वैरिणी भवति² ॥ २२ ॥
तद्गमने त्रिरात्रोपोषणं घृतपात्रदानं ³च⁴॥ २३ ॥
[पञ्चव्यभिचारे](“पञ्चव्यभिचारी—अ, पञ्चमव्यभिचारी—क..")बन्धकी⁶॥ २४ ॥
तद्गमने किचिद्दद्यात्⁷ ॥ २५ ॥
अष्टमुष्टि भवेत्किञ्चिदिति⁸॥ २६ ॥
विधवां व्रतस्थां गत्वा संवत्सरं चरेत्⁹ ॥ २७ ॥
गर्भकरणे द्विगुणम्¹⁰ ॥ २८ ॥
इति द्वितीयप्रश्नेऽष्टमोऽध्यायः।
_____________________________________________
^(2.)cf., चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी भवेत् ॥ स्मृत्यन्तरे, याज्ञ, मिता , पृ. ४२८; परा, मा. प्रा, पृ २७०.
^(3.) च —omitted by क ^(4.)cf , स्वैरिण्या तु वृषल्यामवकीर्ण, सचेलस्नात उदकुम्भं दद्यात् ॥ शङ्खलिखितौ, याज्ञ. मिता, पृ. ४२८; परा मा प्रा , पृ. २६९; स्मृ. मु., पृ. ८८८.
*^(6.) cf , चतुर्थे स्वैरिणी प्रोक्ता पञ्चमे बन्धकी भवेत् ॥ स्मृत्यन्तरे, याज्ञ. मिता., ३, २६५, पृ. ४२८.
^(7.)ct., ब्राह्मणीं बन्धकीं गत्वा किंचिद्दयाद्द्विजातये ॥ षट्त्रिशन्मते, याज्ञ. मिता., ३, २६५; पृ.४२८ ; परा मा. प्रा, पृ २७८ ; षड्विंशे, स्मृ. मु., पृ. ८८८*
^(8.)cf., अष्टमुष्टि भवेत्किंचित् किंचिदष्टौ च पुष्कलम् ।
पुष्कलानि च चत्वारि आढक परिकीर्तितः ॥ प्रायश्चित्तेन्दुशेखरः, पृ. ३९.
^(9.)cf , विधवागमने कृच्छ्रमहोरात्रसमन्वितम् ।
- व्रतस्थागमने कृच्छ्रंसपादं तु समाचरेत् ॥ चतुर्विशंतिमते, परा मा प्रा, पृ. २७१, स्मृ.मु., पृ ८८८.*
पृ. २७१, स्मृ.मु., पृ ८८८.
^(10.)cf., गमने तु व्रत यत्स्याद्गर्भे तद्विगुणं भवेत् ॥ उशनाः, याज्ञ मिता., ३. २६५, पृ. ४२८ परा. मा. प्रा., पृ. २७०, स्मृ. मु., पृ. ८८८
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
नवमोऽध्यायः।
कामतैःस्वैरिशूद्रागमने141 सचैलस्नात उदकुम्भं दद्यात् ॥१
वैश्यागमने142चतुर्थकालाहारो143ब्राह्मणान् भोजयेत् ॥२॥
क्षत्रियागमने144 त्रिदिनमुपोष्य145 यवाढक दद्यात्^(६)॥ ३ ॥
तत्र गर्भोत्पत्तौ द्विगुणं चरेत्146 ॥ ४ ॥
शूद्रश्चेद्ब्राह्मणीमधिगच्छेद्वीरणपत्रैर्वेष्टयित्वा147 शूदमग्नौपातयेत् ॥५॥
ब्राह्मण्याः शिरसि वपनं कारयित्वा148 सर्पिषाभ्यज्य नग्ना खरमारोप्य महापथमनुव्राजयेत् पूता भवतीति विज्ञायते^(१०) ॥ ६ ॥
________________________________________________________
६.Compare sūtras 1 to 3 with the following
स्वैरिण्या वृषल्यामवकीर्णः सचैलस्नात उदकुम्भ दद्यात्। वैश्यायां चतुर्थकालाहारो ब्राह्मणान् भोजयेत्। क्षत्रियाया त्रिरात्रोपोषितो यवाढक दद्यात् ॥ शङ्खलिखितौ, परा. मा. प्रा., २६९ स्मृ.मु., पृ. ८८८ : Vijñānes’vara cites these sūtras with some additions in his commentary on याज्ञवल्क्य ३, २६५ (p. 428) and attributes them to शङ्ख and to शङ्खलिखित on p. 440
१०.Compare sūtras 5 and 6 with the following
शुद्रश्चेद्ब्राह्मणीमभिगच्छेद्वीरणपत्रैर्वेष्टयित्वा शूद्रमग्नौप्रास्येत् । ब्राह्मण्या. शिरसि वपन कारयित्वा नग्नाकृष्णं खरमारोप्य महापथमनुसंव्रजयेत् पूता भवतीति विज्ञायते । वसिष्ठः, २१, १–२.
वैश्यश्चे149द्ब्राह्मणीमधिगच्छेद्रोहितदर्भैर्वेष्टयित्वा वैश्यमग्नौ प्रास्येत्150 ॥ ७॥
ब्राह्मण्या गौरखरारोहणम्151 ॥ ८ ॥
क्षत्रियश्चेद्ब्रा152ह्मणीमधिगच्छेच्छरपत्रैर्वेष्टयित्वा क्षत्रियमग्नौ प्रास्येत्153 ॥ ९॥
ब्राह्मण्याः खरारोहणं154 पूर्ववत्⁷॥ १० ॥
पाणिधृतभार्याया155 मुखे मैथुनं यश्चरेत् तस्येह निष्कृतिर्नास्तीत्येवं प्रजापतिराह⁹॥ ११॥
रजस्वलायाः कामतः सकृद्गमने सप्तरात्रव्रतम्156 ॥ १२ ॥
अभ्यासे त्वतिकृच्157छ्रंतत्र धेनुद्वय च158॥ १३ ॥
________________________________
7.Compare sūtras 7 to 10 with the following
वैश्यश्चेद्ब्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा वैश्यमग्नौ प्रास्येत् । ब्राह्मण्याः शिरसि वपन कारयित्वा नग्नागौरखरमारोप्य महापथमनुमब्राजयेत् पूता भवतीति विज्ञायते। राजन्यश्चेद्ब्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत् ब्राह्मण्या. शिरसि वपन कारयित्वा सर्पिषा समभ्यज्य नग्नाश्वेत खरमारोप्य महापथमनुसंव्राजयेत् पूता भवतीति विज्ञायते ॥ वसिष्ठः, २१, ३–५
9.cf , यो विप्रः पुंसि ससर्गं स्वदारेषु रति मुखे।
तस्येह निष्कृतिर्नास्ति पुनः सस्करण विना ॥ मार्कण्डेयः, हेमाद्रिः, प्रा., पृ. ३५०. यस्तु ब्राह्मणो धर्मपत्नीमुखे मैथुन सेवेत स दुष्यति। प्राजापत्येन शुध्यति ॥ उशना, परा. मा. प्रा., पृ. २७१; स्मृ मु,पृ. ८९१
श्वमार्जार159 गोधामण्डूक नकुल160सर्पछुच्छुन्दरीमूषकान्161 हत्वा कृच्छ्रं द्वादशरात्रं162 चरेत् किचिद्दद्यात्कामतः⁵ ॥ १४ ॥
अनुक्तनिष्कृतीनामस्थिमता कृकलासादीना सहस्रं हत्वानम्थिमता जलूकादीना शकटपूर्णपरिमितं हत्वा तप्तकृच्छ्रार्ध163ंधेनुद्वयं दद्यात्⁷ ॥१५॥
____________________________________
5.cf, श्वमार्जारनकुलसर्पदहरमूषकान् हत्वा कृच्छ्रद्वादशरात्र चरेत् किचिद्दद्यात् ॥ बसिष्ठः, २१, २७.
यत्पुनर्वसिष्ठेनोक्तम्-‘श्वमार्जार etc’ इति तत्कामतोऽभ्यासविषयम् ॥ याज्ञ. मिता., ३, २७०.
मार्जारगोधानकुलमण्डूकाश्च पतत्रिणः।
हत्वा त्र्यह पिबेत्क्षीर कुच्छ्रवा पादिकं चरेत् ॥ याज्ञवल्क्य., ३, २७०,
इद च प्रत्येकवधविषयम् । समुदितवधे तु—
मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च ।
*श्वगोधोलूककाकाश्च शूद्रहत्याव्रत चरेत् ॥ *
इति मनूक्त (११, १३१) षाण्मासिक द्रष्टव्यम् ॥ याज्ञ. मिता. ३, २७०.
मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिसासु च । गौतम., २२, २१
7.cf, अस्थन्वता सहस्र हत्वा। अनस्थिमतामनडुद्भारे च ॥ गौतम.,२२,२२–२३.
अत्र बुद्धिपूर्वे शूद्रहत्याप्रायश्चित्तम्। नेतरत्रदिति द्रष्टव्यम् ॥ मस्करी.
अस्थिमता सहस्रं तु तथानस्थिमतामन। याज्ञवल्क्यः , ३, २६९.
अस्थिमता प्राणिना कृकलासप्रभृतीनामनुक्तनिष्कृतीना सहस्रंहत्वा अनस्थिमता च यूकमत्कुणदशमशकप्रभृतीनामनः शकट तत्परिपूर्णत्रंहत्वा शूद्रहत्याव्रतं षाण्मासिकं प्राकृत ब्रह्मचर्य चरेद्दश धेनूर्वा दद्यात् ॥ याज्ञ. मिता , ३, २६९
अस्थिमता तु सत्वाना सहस्रस्य प्रमापणे।
पूर्णे चानस्यनस्थ्रातु शूद्र हत्याव्रत चरेत् ॥ मनुः, ११, १४0
वैदिककर्मार्थव्यतिरेकेण वृक्षगुल्मलतादीना164 छेदने गायत्रीशतंजपेत्² ॥ १६ ॥
कृष्यर्थेलाङ्गलार्थ165 छेदने न दोषः166 ॥ १७ ॥
काकगृध्रादिपक्षिभिर्दष्ट पुरुषो167ऽन्तर्जले प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुध्यति नाभेरधोदेशे⁶ ॥ १८ ॥
ऊर्ध्वदेशे तु द्विगुणं भवेत् ॥ १९ ॥
___________________________________
2.cf., वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् । याज्ञवल्क्य’, ३, २७६.
फलदाना तु वृक्षाणा छेदने जप्यमृक्शतम् ।
गुल्मवल्लीलताना च पुष्पिताना च वीरुधाम् ॥ मनुः, ११, १४२.
फलदाना आस्रयनसादिवृक्षाणा गुल्मादीना च यज्ञाद्यदृष्टार्थ विना छेदने ऋचा गायत्र्यादीना शतं जप्तव्यम् ॥ याज्ञ. मिता , ३,२७६.
ओषध्यः पशवो वृक्षास्तिर्यञ्च पक्षिणस्तथा ।
यज्ञार्थ निधन प्राप्ताः प्राप्नुवन्त्युच्छ्रिती. पुनः ॥ विष्णु, ५१, ६३
6.cf., पुंश्चलीवानरखरैर्दष्टश्चोष्ट्रादिवायसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ याज्ञवल्क्यः , ३, २७७.
श्वसगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च।
नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥ मनुः, ११, १९९.
Also compare वसिष्ठ, २३, २६, बोधायन, १, ५, १२६ and विष्णु, ५४, १२.
मस्तके तु168 चतुर्गुणम्² ॥ २० ॥
इति द्वितीयप्रश्ने नवमोऽध्यायः
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
दशमोऽध्यायः।
श्वजम्बूकरासभैर्दष्टा रजस्वला पञ्चरात्रं169निराहारा पञ्चगव्येन शुध्यति170 ॥१॥
द्विगुणादि पूर्ववत्⁵ ॥२॥
श्वादिभिर्गलितमवलीढं प्रदेशमद्धि प्रक्षाल्याग्नौ171 निष्टपनं कुर्यात्तेन शुद्धिर्भवति⁷ ॥ ३ ॥
________________________________________________________
2.Compare sūtras 19to 20 with the following
नाभेरूर्ध्व तु दष्टस्य तदेव द्विगुणं भवेत् ।
स्यादेतत्त्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥ अङ्गिराः, याज्ञ मिता., ३, २७७; पृ. ४३७; परा. मा. प्रा, पृ. ५५
7.cf., शुना घ्रातावलीढस्य दन्तैर्विदलितस्य च ।
अद्भिः प्रक्षालन प्रोक्तमग्निना चोपचूलनम ॥ मनु, ११, १९९.
शुना घ्रातावलीढस्य नखैर्विलिखितैस्य च।
अद्भिः प्रक्षालनं प्रोक्तमग्निना भूरि तापनम् ॥ पराशरः, ५, ६.
वेदोक्तकर्मपरित्यागी चान्द्रायणं चरेत् ॥ ४ ॥
संवत्सरपर्यन्तं ब्राह्मणगृहे []172 भिक्षेत¹॥ ५ ॥
कन्यादूषणे चान्द्रायणम् ॥ ६॥
आत्मनोऽर्थे क्रियारम्भ मद्यपस्त्रीनिषेवणं तदेव²॥ ७ ॥
नारीणा विक्रयं कृत्वा चरेच्चान्द्रायणव्रतम्173⁴[]173॥ ८ ॥
ब्रह्मसूत्रं विना भुड्क्ते विण्मूत्रं कुरुत गायत्र्यष्टसहस्रं प्राणायामेन शुध्यति174 ॥ ९
ब्राह्मणीशूद्र्यो रजस्वलयोरन्योन्यस्पर्शे क्रमेण कृच्छ्रेण दानेन शुद्धि175 ॥ १० ॥
_____________________________
1.Compare sūtras 4 and 5 with the following
वेदारन्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सर सकृद्भक्षेण वर्तेत ॥ विष्णु.,५४,१३.
प्रमादाद्ब्राह्मणो लोभादेशकालविपर्ययात् ।
अकृत्वैतानि कर्माणि प्राजापत्यं पृथक् चरेत् ॥
हारीत , हेमाद्रि , प्रा., पृ. ५३१.
अग्निकार्य ब्रह्मयज्ञ देवर्षिपितृतर्पणम् ।
त्यक्त्वा व्रती यदा भुङ्क्ते ज्ञानाच्चान्द्रायण चरेत् ॥
गौतम , हेमाद्रि, प्रा., पृ. ५२५,
‘नास्तिक्यं व्रतलोपश्च’ याज्ञवल्क्य., ३, २३६, ‘उपपातकशुद्धिः स्यादेवं चान्द्रायणेन तु ’ याज्ञवल्क्यः , ३, २६५.
2.Compare sütras 6 and 7 with the following
“कन्यासंदूषणं चैव … ..॥
आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।” याज्ञवल्क्यः ३,२३८,२३९.
उपपातकशुद्धिः स्यादेव चान्द्रायणेन तु ॥ याज्ञवल्क्या , ३, २६५.
4.cf , नारीणा विक्रयं कृत्वा चरेचान्द्रायणव्रतम् ॥ चतुर्विशतिमतम , याश. मिता., ३,२८७, पृ. ४४७.
तस्करराजभृत्यवृक्षारोहणवृत्तिकगरदाग्निदाश्वगजारोहणवृत्तिकरङ्गोपजीविगणान्नोपजीवि-शूद्रोपाध्याय176नक्षत्रोपजीविब्रह्मोपजीविनाम् ॥ ११ ॥
द्विजाना कार्येषु मूल्येन परिचारक स ब्रह्मोपजीवीत्युच्यते177 मूल्येन परिचारक । याज्ञ. मिता., ३, २८८; पृ ४४९.”) ॥१२॥
देवलकपुरोहितधूर्तकितव178कूटकारापत्यमनुष्यपशुविक्रयिणा179सर्वस्वत्यागानन्तरं वार्षिकं कृत्वा पितृतर्पणं कृत्वा धेनूर्दद्यात्⁵ ॥ १३ ॥
ब्राह्मणस्य समुद्रयाने180 त्रैवार्षिकम्⁷॥ १४॥
हिरण्यदानं च सहस्रसंख्याकं म्लेच्छादिभ्यो181 न गृह्णीयात् ॥१५॥
गृह्णीयाच्चेबाह्मणेभ्यो दद्यात्⁹॥ १६ ॥
________________________________________________________ **
5.Compare sūtras 11 and 13 with the following.
अनृतवाक तस्करो राजभृत्यो वृक्षारोपकवृत्तिर्गरदोऽग्निदोऽश्वरथगजारोहणवृत्ती रोङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो वृषलीपतिर्भाण्डिको नक्षत्रोपजीवी श्ववृत्तिर्ब्रह्मजीवी चिकित्सको देवलकः पुरोहितः कितवो मद्यप.कृटकारकोऽपत्यविक्रयी मनुष्यपशुविक्रेता चेति तानुद्धरेत् समेत्य न्यायतो ब्राह्मणव्यवस्थया सर्वद्रव्यत्यागे चतुर्थकालाहाराः संवत्सरं त्रिषवणमुपस्पृशेयुस्तस्यान्ते देवपितृतर्पण गवाह्निक चेत्येवं व्यवहार्याः ॥ प्रचेताः, याज्ञ. मिता.. ३, २८८, पृ. ४४९.
7.cf , अथ पतनीयानि । समुद्रसयान ब्राह्मणस्य . . . . . . एषामन्यतमत्कृत्वा मितभोजिनः स्युरपोऽभ्यवेयुः सवनानुकल्पम्। स्थानासनाभ्या विहरन्त एते त्रिभिर्वर्षैस्तदपहन्ति पापम् ॥ बोधायनः, २, १, ४०–४१.
9. cf , यद्दर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ मनुः, ११, १९३ ; विष्णुः, ५४, २८
सत्परिग्रहपरित्यागी182 मर्कटः183 ॥ १७ ॥
अदत्तादाने184जम्बूकः गृध्रो द्वादश जन्मानि दश जन्मानि सूकरः श्वानयोनिशतं गत्वा जायते चण्डालेषु ॥ १८ ॥
शाल्मलं शणपुष्पं185करनिर्मथितं186 दधि बहिर्वेदि पुरोडाशं जग्ध्वानाश्नीयादहर्निशम्⁶ ॥ १९
इति द्वितीयप्रश्नो दशमोऽध्यायः
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
एकादशोऽध्यायः।
अनिर्दशाहगोमहिषीक्षीरपाने187षड्रात्रमभोजनम्⁸ ॥ १ ॥
सर्वासा द्विस्तनीनामजावमेतदेव188¹⁰ ॥ २ ॥
____________________________________
6. cf, शणपुष्प शाल्मलं च करनिर्मथितं दधि।
बहिर्वेदि पुरोडाशं जग्ध्वा नाद्यादहर्निशम्॥ षट्त्रिशन्मतम्, याज्ञ मिता, ३, २८९; पृ ४५२.
8.cf , अनिर्दशाया गोः क्षीरमौष्ट्रमेकशफ तथा ।
आविक संधिनीक्षीर विवत्सायाश्च गो पयः ॥ मनु, ५, ८–९
गोजामहिषीवर्ज सर्वपयांसि । अनिर्दशाहानि तान्यपि ॥ विष्णुः, ५१, ३८–३९.
Compare sūtras 1 and 2 with the following
अनिशाहगोमहिषीक्षीरप्राशने षडात्रमभोजनम् । सर्वासा द्विस्तनीनां क्षीरपानेऽप्यजावर्जमेतदेव ॥ पैठीनसिः, याज्ञ. मिता., ३, २८९, पृ. ४५२.
यदा भाजनस्थमन्नं189 केशमक्षिकादिना190 दुषितं तद्व्युदस्याप उपस्पृशेत्191 ॥ ३ ॥
तच्चान्नं192 भस्मना स्पृशेत्⁵ ॥ ४ ॥
शुनामुच्छिष्टं भुक्त्वा मासमेकं गवाघ्रातं काकोच्छिष्टं भुक्त्वा193 पक्षं194 व्रती भवेत्⁸ ॥ ५ ॥
ब्राह्मणः शुदोच्छिष्टाशने सप्तरात्रं पञ्चगव्यं पिबेत् ॥ ६॥
वैश्योच्छिष्टाशने पञ्चरात्रम् ॥ ७ ॥
राजन्योच्छिष्टाशने त्रिरात्रम् ॥ ८ ॥
ब्राह्मणोच्छिष्टाशने त्वेकाहम्⁹ ॥ ९ ॥
सर्वत्र सुवर्णपञ्चकं पञ्च धेनूर्दद्यात195 ॥ १० ॥
________________________________________________________
5.Compare sūtras 3and 4with the following
यदा तु भाजनस्थामन्नं केशादिदूषितं भवति तदा—
अन्ने भोजनकाले तु मक्षिकाकेशदूषिते।
अनन्तर स्पृशेदापस्तच्चान्न भस्मना स्पृशेत् ॥ प्रचेता, याज्ञ. मिता, ३,
२८९; पृ. ४५४.
8.cf , शुनोच्छिष्टं तथा भुक्त्वा मासमेकं व्रती भवेत् ।
काकोच्छिष्ट गवाघ्रातं भुक्त्वा पक्षं व्रती भवेत् ॥ शङ्खः, १७, ४६.
9. Compare sūtras 6 to 9 with the following
ब्राह्मण, शूद्रोच्छिष्टाशने सप्तरात्रम् । वैश्योच्छिष्टाशने पश्चरात्रम् । राजन्योच्छिष्टाशने त्रिरात्रम् । ब्राह्मणोच्छिष्टाशने त्वेकाहम् ॥ विष्णु , ५१,५०–५३.
पितुज्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम्¹॥ ११ ॥
चण्डालपतितादीनामुच्छिष्टान्नभक्षणे196 चान्द्रायणं विप्रः ॥ १२ ॥
क्षत्रियस्तु197 सातपनम्⁴ ॥ १३ ॥
द्विगुणसुवर्णादि पूर्ववत् ॥ १४ ॥
दीपोच्छिष्टं198 रात्रौ रथ्याहृत199मभ्यङ्गशिष्टं च200 तैलं भुक्त्वा नक्तेन शुध्यति⁸ ॥ १५॥
यत्किंचिद्भाजने पीतशेषं201 मुखनि सृतं तदभोज्यम् ॥ १६ ॥
भोजने चान्द्रायणमभ्यासे202¹¹ ॥ १७ ॥
__________________________________
1.cf, पितुर्ज्येष्ठस्य च भ्रातुरुच्छिष्ट भोक्तव्यम्॥ आपस्तम्ब, १, ४, ११
4.Compare sūtras 12to 13with the following
चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे ।
चान्द्रायणं चरेद्विप्रः क्षत्र सातपनं चरेत् ॥ अङ्गिरा, याज्ञ मिता., ३
२८९, पृ. ४५५.
अनत्याना भुक्तशेषं तु भक्षयित्वा द्विजातय ।
चान्द्रायण तदर्घार्घ ब्राह्मक्षत्रविशा विधिः ॥ आपस्तम्बस्मृति., ५, ९–१०
8.cf, दीपोच्छिष्ठं तु यत्तैल रात्रौ रथ्याहृतं च यत् ।
अभ्याङ्गाच्चैव यच्छिष्ट भुक्त्वा नक्तेन शुध्यति ॥ षट्त्रिशन्मतम्, याज्ञ.
मिता, ३, २८९, पृ. ४५५.
11.Compare sūtras 16to 17with the following
पिबतः पतित तयो भोजने मुखनि स्मृतम् ।
अपेयं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥ पराशरः, ११, ४०.
पीतशेष तु यत्किचिद्भाजने मुखनि सृतम् ।
अभोज्यं तद्विजानीयद्भाक्त्वा चान्द्रायणं चरेत् ॥ (बृहच्छातातप)
इति तदभ्यासविषयम्॥ याज्ञ. मिता., ३, २८९; पृ. ४५५.
अमेध्यपतित चण्डाल203पुल्कसरजस्वलावधूतकुष्ठिकुनखिसंस्पृष्टानि भुक्त्वा कृच्छ्रं चरेत्204 ॥ १८ ॥
अ205कामतोऽर्धम्⁴ ॥ १९ ॥
रण्डापुत्र भोजनं कुर्विति यत्रान्नं206 दाद्युस्तत्राहोरात्रोपवास207 ॥२०॥
उत्थितस्तु यो208भुङ्क्ते वामकरनिर्मुक्तभाजने209 यो भुड़क्ते तस्य सांतपनम्⁹ ॥ २१॥
एकपडक्त्युपविष्टाना ब्राह्मणाना210 सह भोजने यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं न भोजयेत् ॥ २२ ॥
मोहाद्भुक्त्वा211 कृच्छ्रं सान्तपनं चरेत्¹² ॥ २३ ॥
__________________________________
4.Compare sūtras 18to 19with the following
अमेध्यपतितचण्डालपुल्कसरजस्वलावधूतकुणिकुष्ठिकुनखिसस्पृष्टानि भुक्त्वा कृच्छ्रंचरेत् ॥ शङ्ख, याज्ञ. मिता, ३, २८९
एतत्कामकारविषयम् । अकामतोऽर्धम् ॥ याज्ञ मिता , ३, २८९;पृ. ४५५
9.cf , समुत्थितस्तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभाजने।
एवं वैवस्वत प्राह भुक्त्वा सान्तपनं चरेत् ॥
षट्त्रिंशन्मतम् , याज्ञ. मिता., ३, २८९, पृ. ४५६.
12. Compare sūtras 22to 23with the following
एकपड्क्त्युयुपविष्टाना विप्राणा सह भोजने।
योद्येकोऽपि त्यजेत्पात्र शेषमन्नं न भोजयेत् ॥
मोहाद्भुञ्जीत यस्तत्र पड्क्तावुच्छिष्टभोजने ।
प्रायश्चित्त चरेद्विप्र कृच्छ्रसान्तपनं तया ॥ पराशरः, ११, ७ –८
क्लिन्नं भिन्नं शवं कूपस्थं यदि दृश्यते तज्जलं पीत्वा त्रिरात्रं पयः पिबेत् ॥ २४ ॥
मानुषे द्विगुणम्¹ ॥ २५ ॥
चण्डालकूपभाण्डस्थं जलं कामात् पिबेत् सातपनं विप्रः ॥ २६ ॥
प्राजापत्यं क्षत्रियः ॥ २७ ॥
तदर्धंवैश्यः ॥ २८ ॥
शूद्रः पादम्² ॥ २९ ॥
अज्ञानात्तु त्र्यहेण212 शुध्येत्⁴॥ ३० ॥
अन्त्यजसंबन्धादल्पजलाशये213कूपवत्214 ॥ ३१ ॥
इति द्वितीयप्रश्ने एकादशोऽध्यायः।
________________________________
^(1.)Compare sūtras 24 and 25 with the following
क्लिन्नंभिन्न शवं चैव कूपस्थं यदि दृश्यते ।
पयः पिबेत्त्रिरात्रेण मानुषे द्विगुणं स्मृतम् ॥ देवलः, याज्ञ. मिता., ३,
२८९ पृ. ४५६.
मृतपञ्चनखात्कूपादत्यन्तोपहताच्चोदक पीत्वा ब्राह्मणस्त्रिरात्रमुपवसेत् ॥ विष्णुः,५४, २.
2.Compare sūtras 26 to 29 with the following
चण्डालकूपभाण्डस्थं यो ज्ञानात्पिबते जलम् ।
प्रायश्चित्तं कथ तस्य वर्णे वर्णे विधीयते ॥
चरेत्सान्तपनं विप्र. प्राजापत्य तु भूमिपः ।
तदर्ध तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥ आपस्तम्बस्मृतिः, ४, १-२.
A.S.S. edition of Āpastamba reads ‘योऽज्ञानात्पिबते जलम् ’ for ‘यो ज्ञानात्पिबते जलम्’ But the better reading is ‘यो ज्ञानात्पिबते जलम् ’ and is supported by विज्ञानेश्वर who reads ‘य’ कामात्पिबते जलम् ’ and comments ‘इदं च कामकारविषयम’. vide, याज्ञ मिता , ३, २८९, पृ. ४५६.
4.cf , चण्डालकूपभाण्डस्थमज्ञानादुदकं पिबेत् ।
स तु त्र्यहेण शुध्येत शद्रस्त्वेकेन शुध्यति ॥ देवलः, याज्ञ. मिता , ३,
२८९;पृ. ४५६ ; परा. मा. प्रा., पृ. ८५.
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
द्वादशोऽध्यायः।
म्लेच्छादीना पुष्करिण्यां ह्रदे चैकदेशजलं पीत्वा जानुदघ्नं215 चेच्छुचिः216 ॥ १ ॥
अधस्तादशुचिः ॥ २ ॥
कामतोऽहोरात्रम् ॥ ३ ॥
अकामान्नक्तभोजी⁵ ॥४॥
रजकादिभाण्डस्थं जलं217 दधि पयः पिबेद्द्विजातीनां ब्रह्मकूर्चोपवासेन निष्कृतिः ॥ ५ ॥
_______________________________________
5.Compare sūtras 1 to 4 with the following .
म्लेच्छादीनां जलं पीत्वा पुष्करिण्या ह्रदेऽपि वा।
जानुदघ्नंशुचि ज्ञेयमधस्तादशुचि स्मृतम् ॥
तत्तोयं यः पिबेद्विप्रः कामतोऽकामतोऽपि वा।
अकामान्नक्तभोजी स्यादहोरात्रं तु कामत. ॥ आपस्तम्ब., याज्ञ मिता , ३, २८९; पृ. ४५६.
शूद्रस्य218 दानेनोपवासेन² ॥ ६॥
अन्त्यजैः खानितेषु219 तटाककूपादिषु स्नात्वाचम्य पीत्वा220चाभ्यासे प्राजापत्यम्221 इति आपस्तम्बोक्तमभ्यासविषयं वेदितव्यम् ॥ याज्ञ मिता , ३, २८९, पृ. ४५७ .”) ॥ ७
अनभ्यासे पञ्चगव्यम्⁶ ॥ ८ ॥
कामतः केवलं पर्युषितं भुक्त्वा त्रिरात्रं व्रतं222 चरेत्⁸ ॥९॥
स्नेहाक्तं चेन्न दोषः223॥ १० ॥
_____________________________________
2.Compare sütras 5 and 6 with the following
भाण्डस्थमन्त्यजाना तु जलं दधि पय पिबेत् ।
ब्राह्मण क्षत्रियो वैश्यः शुद्धश्चैव प्रमादतः ॥
ब्रह्मकूर्चीपासेन द्विजातीना तु निष्कृति ।
शुदस्य चोपवासेन तथा दानेन शक्तितः॥ पराशर , ६, ३०-३१
6.cf., श्वपाकचाण्डालपरिग्रहेषु पीत्वा जलं पञ्चगव्येन शुद्धि ।
अन्त्यैस्तु खानिता कूपास्तडागानि तथैव च ।
येषु स्नात्वा च पीत्वा च पञ्चगव्येन शुध्यति ॥
आपस्तम्बस्मृतिः, २, २ and ४.
8. cf , केवलानि च शुक्तानि तथा पर्युषितं च यत् ।
गुडयुक्त तथा भुक्त्वा त्रिरात्रं तु व्रती भवेत् ॥ शङ्क.,१७.३२ ‘
‘इद च कामतः’ इति विज्ञानेश्वर. See याज्ञ मिता, ३, २८९, पृ ४५७
यवगोधूमविकार स्नेहाक्तं खाण्डव च वर्जयित्वा पर्युषित तत्प्राश्योपवसेत् ॥ विष्णु, ५१, ३५
सक्तुधानादधितिलसंबद्धं224 भोजनं स्नानं च निशि वर्जयेत्² ॥ यदि स्यात्225 प्राणायामशतं कार्यम्226 ॥ १२ ॥
यस्याग्नौ न क्रियते यस्य227 चान्नं न दीयते तदभोज्यम्228 ॥ १३ ॥
भुक्त्वा तूपवसेदहः229 ॥ १४ ॥
अनिवेद्य देवपितृब्राह्मणेभ्यो वृथाकृसरपायसापूप230 शष्कुलीर्भुक्त्वोपवासः⁹ ॥ १५ ॥
____________________________________
2.cf., न दिवा धाना । न रात्रौतिलसंबन्धम् । न दधिसक्तून् । and [स्नानमाचरेत् ] न रात्रौ ॥ विष्णु , ६८, २८–३०, ६४, ६.
धाना दधि च सक्तूश्च श्रीकामो वर्जयेन्निशि ।
भोजनं तिलसंबद्ध स्नानं चैव विचक्षणः ॥ बृहच्छातातपः, याज्ञ मिता ,
३, २८९, पृ. ४५८.
9.cf , [उपवसेत्।] शालूकवृथाकृसरसयावपायसापूपशष्कुलीदेवान्नानि हवींषि च ॥ विष्णुः,५१, ३७.
वृथाकृसरसयावपायसापूपशष्कुली.।
आहिताग्निर्द्विजो भुक्त्वा प्राजापत्य समाचरेत् ॥ लिखित.
अनाहिताग्नेस्तु ‘शेषेषूपवसेदह’ (मनु , ५, २०.) इत्युपवासो द्रष्टव्यः —याज्ञ. मिता , ३, २८९, पृ ४५८ ‘वृथा ’ देवताद्युद्देशमन्तरेण साधिता । याज्ञ. मिता, १, १७३
शूद्राणा भाजने231भिन्नभाजने च232 भुक्त्वा233होरात्रोपवासः पञ्चगव्येन शुध्यति⁴॥ १६॥
वटार्काश्वत्थपना234 कुम्भीतिन्दुकपर्णयोकोविदारकदम्ब पद्म235पलागपत्रेषु भुक्त्वैन्दवं चरेत्⁷ ॥ १७
माक्षिकं फाणितं236 शाकं गोरसं लवणं घृतं हस्तदत्तं भुक्त्वा दिनमेकमभोजनम्237 ॥ १८ ॥
अभ्यक्तमूत्रपुरीषकरणे श्राद्धान्न भोजने238 मृतसूतकशूद्रान्नभोजने शुद्रैः सहस्वप्ने239 त्रिरात्रमभोजनम्¹¹॥ १९॥
____________________________________
4.cf , शूद्राणा भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ संवर्तः, याज्ञ. मिता., ३,२८९, पृ. ४५८
न भिन्नभाजने ॥ विष्णु, ६८, २०.
7. cf , वटार्काश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयो.।
कोविदारकदम्बेषु भुक्त्वा चान्द्रायण चरेत् ॥
पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् ॥ स्मृत्यन्तरे, याज्ञ. मिता , ३, २८९, पृ ४५८.
वटार्काश्वत्थपत्रेषु कुम्भीतैन्दुकपात्रके।
कोविदारकदम्बेषु न भुजीयात्कदाचन ॥ हारीत , ६, १६–१७.
11.cf , अभ्यतमूत्रपुरीषकरणे मृतसूतकशूद्रान्नभोजने शुद्रैःसह स्वप्ने त्रिरात्रमभोजनम् ॥ हारीता, याज्ञ मिता, ३, २८९, पृ ४५८
शुद्रान्न सूतकान्न च अभोज्यस्यान्नमेव च । पराशर, ११,४
ब्रह्मचर्याश्रमी श्राद्धभोजने त्रिरात्रमुपवसेत् ॥ विष्णु , ५१, ४३.
क्षीरे लवणमुच्छिष्टे240 घृतं241 रजकतीर्थेषु स्नानं ताने गव्यं सुरापानसमम्242⁶ ॥ २० ॥
गणान्नं गणिकान्नं243 विप्रप्रत्याख्यातान्नं244 स्तेन245गायकवार्धुषिकान्न246ं च247व248र्जयेत्249 ॥ २१ ॥
________________________________________________________
6.cf , गव्य मूत्रं तथा तक्र नालिकेरोदक तथा।
ताम्रपात्रस्थित पीत्वा पयो लवणसयुतम् ॥
द्विजः कामात्सुरापी स्यादज्ञानाच्चान्द्रभक्षणम् ॥ मार्कण्डेय , हेमाद्रि,
प्रा., पृ. ४१९.
ताम्रपात्रे पय पानमुच्छिष्टे घृतभोजनम् ।
दुग्ध लवणसार्ध च सद्यो गोमासभक्षणम् ॥
ब्रह्मवैवर्तपुराणे ब्रह्मखण्डे २७ अध्याये-श्लो. २२.
ताम्रपानस्थित गव्य क्षीर च लवणान्वितम् ।
कराग्रेणैव यद्दत्त घृत लवणमम्बु च ॥ वृद्धहारीतस्मृतिः, ९, २६६
नोच्छिष्टश्च घृतमादद्यात् ॥ विष्णु , ६८,३६.
तथाप्युदाहरन्ति ॥ २२ ॥
मृतभर्ता च या नारी रहस्यं कुरुते पतिम् ।
पश्चात्प्रापयते250 गर्भान् सा नारी गणिका स्मृता251 ॥ २३ ॥
तस्या अन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत्252 ॥ २४ ॥
यस्तु जीवति चौर्येण गोसुवर्णापहारकः ।
परस्वं हरते नित्यं स विप्रो गण, उच्यत253इति ॥ २५ ॥
इति द्वितीयप्रश्ने द्वादशोऽध्यायः॥
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
त्रयोदशोऽध्यायः।
निगलेन बद्धस्य कदर्यस्य षण्डडाम्भिकचिकित्सकक्रूरमृगयुद्विषत्पतितपिशुनक्रतुविक्रयिशस्त्रविक्रय्यपविद्ध मार्जारकुक्कुटादीनाम्254⁶॥ १ ॥
________________________________________________________
6.cf , दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥४, २१०
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ॥४, २११
चिकित्सकस्य मृगयो. क्रूरस्योच्छिष्टभोजिन । ४, २१२
द्विषदन्न नगर्यन्नं पतितान्नमवक्षुतम् ॥ ४, २१३
पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा । ४, २१४
सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥ ४, २१५ मनुः.
कदर्यबद्धचौराणा क्लीबरङ्गत्रतारिणाम् ।
वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥
चिकित्सकातुरक्रुद्धपुश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥
* * * * * *
शस्त्रविक्रयिकरितन्तुवायश्ववृत्तिनाम् ॥
नृशंसराजरजककृतघ्नवधजीविनाम् ।
पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् ॥
एषामन न भोक्तव्यं सोमविक्रयिणस्तथा ॥ याज्ञवल्क्यः , १, १६१–१६५.
वार्धुषिककदर्यदीक्षितबन्धनिकाभिशस्तषण्ढाना च। पुंश्चलीदाम्भिकचिकित्सकलुब्धकक्रूरोग्रोच्छिष्टभोजिना च। पिशुनानृतवादिक्षतधर्मात्मरसविक्रयिणा च । कर्मकारनिषादरङ्गावतारिवेणशस्त्रविक्रयिणा च॥ विष्णु , ५१, ९–१०, १२, १४.
उत्सृष्टपुश्चल्यभिशस्तानपदेश्यदाण्डिकतक्षकदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्युच्छिष्ठभोजिगणविद्विषाणाना-म् ॥ गौतम , १७, १५
यो लोभात् पितरौ255 भृत्यान् पुत्रदारानात्मान256धर्मकृत्यं च पीडयति स कदर्य इति257 ॥ २ ॥
यश्च न जुहोत्युचिते काले न स्नाति न ददाति पितृदेवतार्चनादि258 न करोति स षण्ड इति ॥ ३ ॥
यस्तु दम्भार्थ259ं स्नाति जपति च स मार्जार इति260 ॥ ४ ॥.
यः सभागताना261पक्षपातं समाश्रयेत्तमाहुः कुक्कुटं देवाः262 ॥ ५॥
यो वा263स्वकर्म परित्यज्य परकर्म समाश्रयेदनापदि264 पतितः सः प्रकीर्तितः265⁶॥ ६ ॥
पितृत्यागी देवत्यागी गुरूणामप्यपूजको गोब्राह्मणस्त्रीवधकृदपविद्ध266इति कीर्तितः ॥ ७ ॥
आशाकरस्त्वदाता दातुश्च प्रतिषेधक. [शरणागतं यस्त्यजति स चण्डालः प्रकीर्तित.]⁹ ॥ ८ ॥
________________________________________________________
6.cf , वरं स्वधर्मो विगुणः न पारक्य स्त्रनुष्ठितः ।
परधर्मेण जीवन् हि सद्य पतति जातित ॥ मनु , १०, ९७
9.Compare sūtras 3 to 8 with the following
न जुहोत्युचिते काले न स्नाति न ददाति च ।
पितृदेवार्चनाद्धीन स षण्ड परिकीर्तित ॥
दम्भार्थ जपते नित्य तप्यते च तपस्तथा।
न परत्रार्थमित्युक्तं स मार्जारः प्रकीर्तितः ॥
सभागताना य सभ्य पक्षपात समाचरेत् ।
तमाहु. कुक्कुटं देवास्तस्याप्यन्नं विवर्जयेत् ॥
स्वधर्म या समुत्सृज्य परधर्म समाश्रयेत् ।
अनापदि तु विद्वद्धि पतित. परिकीर्त्यते॥
देवत्यागी पितृत्यागी गुरुणामण्यपूजकः ।
गोब्राह्मणस्त्रीवधकृदपविद्ध प्रकीर्तितः॥
आशाकरस्त्वदाता च दातुश्च प्रतिषेधकः ।
शरणागतं यस्त्यजति स चण्डालः प्रकीर्तितः ॥ यमः, स्मृ मु,पृ. ४४३. .
एतेषा267मन्नमभोज्यम् ॥ ९॥
भुक्त्वा चान्द्रायणं चरेत्²॥ १० ॥
अवलिप्तस्य मूर्खस्य दुष्टवृत्तस्याश्रद्धधानम्यान्न यो भुङ्क्तेस भ्रूणहा भवति³ ॥ ११ ॥
यति268वानप्रस्थपाशुपताना269मन्नमभोज्यम्⁶ ॥ १२ ॥
^(2.) Compare sūtras 1,9 and 10 with the following
चिकित्सकस्य क्रूरस्य तथा स्त्रीमृगजीविन ।
षण्डस्य कुलटायाश्च तथा बन्धनचारिण ॥
बद्धस्य चैव चोरस्य अवीरायाःस्त्रियास्तथा ।
चर्मकारस्य वेणस्य क्लीबस्य पतितस्य च ॥
रुक्मकारस्य धूर्तस्य तथा वार्धुषिकस्य च ।
कदर्यस्य नृशंसस्य वेश्याया कितवस्य च ॥
गणान्ना भूमिपालान्नमन्न चैव श्वजीविनाम् ।
मौञ्जिकान्न सूतिकान्न भुक्त्वा मास व्रत चरेत् ॥ शङ्खः, १७, ३६-४०.
मासव्रतस्य चान्द्रायणरूपत्वात् ॥ परा मा प्रा.,पृ ३०८.
शङ्खेन त्वेतानेव किंचिदधिकान् पठित्वा चान्द्रायणमुक्तम् ॥ याज्ञ मिता , ३, २८९; पृ ४६०.
यत्त्वभोज्यान्नेसुमन्तुनोक्तम्-अभिशस्तपतितपौनर्भवपुंश्चल्यचिशस्त्रकारतैलिकचाक्रिकध्वजिसुवर्णकारलेखकलैङ्गिकषण्डबन्धकगणगणिकान्नानि चाभोज्यानि । सौनिकक्रव्यादबुरुडचर्मकारा अभोज्यान्नाअप्रतिग्राह्याश्च । अशनप्रतिग्रहयोश्चान्द्रायण चरेत् ॥ परा. मा. प्रा., ३०७
3.cf , अवलिप्तस्य मूर्खस्य दुष्टवृत्तस्य दुर्मते. ।
- अन्नमश्रद्दधानस्य यो भुङ्क्तेभ्रूणहा स वै ॥ स्मृतिरत्नम् ,स्मृ मु.,पृ. ४४१*
6. cf., द्वावेवाश्रमिणौ भोज्यौ ब्रह्मचारी गृही तथा ।
- मुनेरन्नभोज्यं स्यात्सर्वेषां लिङ्गिनां तथा ॥*
यतिशब्देन यतिवानप्रस्थौ। लिङ्गिशब्देन पाशुपतादयः ॥ परा मा. आ, पृ.७१६.
ये बलाद्वन्दीकृता270म्लेच्छचण्डालदस्युभिरशुभं271गवादिप्राणिहिंसनरूपं कर्म कारिता272स्तदुच्छिष्टभोजनं खरोष्ट्रविड्वराहामिषभक्षणं तत्स्त्रीणांतथा273 संग274स्तत्स्त्रीभिश्चसह भोजनं तत्र मासोषिते द्विजातौ275प्राजापत्यं विशोधनम्276⁸ ॥ १३ ॥
इति द्वितीयप्रश्ने त्रयोदशोऽध्यायः।
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
चतुर्दशोऽध्यायः।
अव्रतस्यान्न277मपुत्रस्यान्नं भुक्त्वा त्रिरात्रमभोजनम्¹⁰ ॥ १ ॥
^(8.)cf , बलाद्दासीकृता ये च म्लेच्छचण्डालदस्युभि ।
-
अशुभं कारिता कर्म गवादिप्राणिहिंसनम् ॥*
-
उच्छिष्टमार्जनं चापि तथा तस्यैव भोजनम् ।*
-
खरोष्ट्रविड्वराहाणामामिषस्य च भक्षणम् ॥*
-
तत्स्त्रीणां च तथा संगं ताभिश्च सह भोजनम् ।*
-
मासोषिते द्विजातौ तु प्राजापत्य विशोधनम् ॥ देवल, १७-१९.*
Vijñānes’vara, attributes these verses to आपस्तम्ब. See याज्ञ मिता., ३, २८९ ४६०-४६१.
10. cf, भुक्त्वा वार्धुषिकस्यान्नमव्रतस्यासुतस्य च ।
- शूद्रस्य च तथा भुक्त्वा त्रिरात्र स्यादभोजनम् ॥ लिखितः, याज्ञ. मिता ., ३, २८९, पृ. ४६१.*
अलाबुकुम्भीफलरक्तशिग्रुरक्तमूलकश्वेतवृन्ताकवन्यवृन्ताकोषरलवणं278हिङ्गुकर्पूरवर्जितनिर्यासान्नभक्षयेत्279 ³॥ २ ॥
मतिपूर्वभक्षणाभ्यासेप्राजापत्यम्⁴ ॥ ३ ॥
अकामतः सकृद्भक्षणे चोपवास ⁵॥ ४ ॥
पशुपुरोडाशादेर्भक्षणेऽनार्त्विज्य एकोपवासः ⁶ ॥ ५ ॥
घृतंवा280 यदि^( []281) वा282 तैलं विप्रो नाद्यान्न283खच्युतम् ॥ ६ ॥
^(3.)cf , नालिकाशणछत्राककुसुम्भालाबुविड्भवान् ।
कुम्भीकन्दकवृन्ताककोविदाराश्च वर्जयेत् ॥ याज्ञ मिता, १, १७५.
लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवास्तथा । मनु, ५, ६
लोहितग्रहणात् हिङ्गुकर्पूरादीनामनिषेध । याज्ञ मिता., १, १७१
अलाबुशिग्रुकवक्छत्राकलशुनानि च ।
पलाण्डुश्वेतवृन्ताकरकमूलकमेव च ॥
गृञ्जनारुणवृक्षासृग्जन्तुगर्भफलानि च ।
अकालकुसुमादीनि द्विजो जग्ध्वैन्दव चरेत् ॥ वेदव्यासस्मृतिः, ३, ६४-६५.
^(4.)cf , खट्वावार्ताककुम्भीकवृश्चनप्रभवाणि च ।
भूतृण शिग्रुक चैव सुखण्ड कवकानि च ॥
एतेषां भक्षणं कृत्वा प्राजापत्य समाचरेत् ॥ बृहद्यम
तत्कामतोऽभ्यासविषयम् ॥ याज्ञ. मिता , ३, २८९; पृ ४५२.
*5. cf , अमत्यैतानि षट् जग्ध्वा कृच्छू सान्तपनं चरेत् । *
- यतिचान्द्रायणं वापि शेषेषूपवसेदह ॥ मनुः,५,२०.*
6. cf, अनुपाकृतमासानि देवान्नानि हवींषि च ॥ मनु , ५, ७
बहिर्वेदि पुरोडाशं जग्ध्वा नाद्यादहर्निशम् ॥ षट्त्रिंशन्मतम् , याज्ञ मिता., ३, २८९; पृ ४५२.
अद्याच्चेत्तुल्यं गोमांसभक्षणैः284॥ ७ ॥
पूर्ववत् प्रायश्चित्तम्285॥ ८॥
एकेन पाणिना दत्तं घृतं तैलं लवणं पानीयं पायसं च नाश्नीयात्³॥ ९॥
पीतशेषं पानीयं पीत्वा ब्राह्मणस्त्रिरात्रं व्रतं286 कुर्यात् ॥ १० ॥
पादशेषं पीतशेषं शौचशेषं जलंसुरासमं289 पर्यग्निकरणं विना ⁸॥१२॥
वस्त्राणामेकपुरुषोद्वाह्यभाराधिकाना290स्थूलानामन्येषां च बहूना
^(3.)cf , लवणं व्यञ्जनं चैव धृतं तैल तथैव च ।
- लेह्यं पेय च विविधहस्तदत्तं न भक्षयेत् ॥ पैठीनसि., परा. मा. आ., पृ. ३७५.*
^(8.)cf, विप्रस्य पीतशेषं यत्तोयमन्यः पिबेद्यदि ।
- मद्यपानसम प्रोक्तं तत्तोय मुनिपुङ्गवै॥ देवलः, स्मृ. मु., पृ. ८८१.*
पादप्रक्षालनोच्छेषणेन नाचामेत् ॥ बोधायन, १, ५, १०.
चण्डलादिस्पृष्टाना291ं वल्ककृता292च प्रोक्षणाच्छुद्धि293 ⁴॥ १३ ॥
श्वेतसूक्ष्मवस्त्रेषु पण्येष्वनूतनेषु294 विशता बहुत्वम् ॥ १४ ॥
चित्रवस्त्रेष्वेकादशसु बहुत्वम्295 ॥ १५ ॥
पुण्येषु296 नूतनेषु ततो न्यूनत्वादपि बहुत्वम् ॥ १६ ॥
सौवर्णरजतयोश्चण्डालोदकीरजम्बलोच्छिष्टस्पर्शे297 त्रिसप्तभस्मभिरुदकेन च शुद्धि.⁹ ॥ १७ ॥
कास्यादेरावर्तनम् ॥ १८ ॥
ताम्रस्याम्लोदकाच्छुद्धि. ॥ १९ ॥
पित्तलस्यापि सौवर्णवत्298 ॥ २० ॥
^(4.)cf., अद्भिस्तु प्रोक्षणं शौच बहुनां धान्यवाससाम् । मनुः, ५, ११८.
बहुत्वं च पुरुषभारहार्याधिकत्वमिति व्याचक्षते-कुल्लूक. ॥
प्रोक्षणं संहताना च बहूनां धान्यवाससाम् ॥ याज्ञवल्क्य , १, १८४.
अनेकपुरुषैर्धार्यमाणानांतु धान्यवासप्रभृतीनां स्पृष्टानामस्पृष्टानां च प्रोक्षणमेवेति निबन्धकृतः ॥याज्ञ. मिता , १, १८४.
^(9.) cf’, तैजसानांमणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः॥ मनुः, ५, १११.
तैजसानामुच्छिष्टानां गोशकद्भस्मभिः परिमार्जनमन्यतमेन वा । मूत्रपुरीषासृक्शुक्लकुणपस्पृष्टानां पूर्वोक्तानामन्यतमेन त्रिःसप्तकृत्वः परिमार्जनम् ॥ बोधायनः, १, ५, २६ and ४२.
त्रपुसीसायसाना299भस्मजलाभ्याम्² ॥ २१ ॥
धान्यमेकपुरुषोद्धरणभाराधिकं300 चण्डालादिस्पृष्टं प्रोक्षणाच्छुध्येत्301 ॥ २२ ॥
एकपुरुषभारं302प्रक्षालनाच्छुध्येत⁶ ॥ २३ ॥
इति द्वितीयप्रश्ने चतुर्दशोऽध्यायः।
_____________________________________
^(2.) Compare sūtras 18 to 21 with the following
ताम्रायःकास्यरैत्यानां त्रपुणः सीसकस्य च ।
शौच यथाई कर्तव्य क्षाराम्लोदकवारिभिः ॥ मनु, ५, ११४.
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावोद्रवस्य तु ॥ याज्ञवल्क्य , १, १९०..
भस्मना शुध्यते कांस्य ताम्रमम्लेन शुध्यति । पराशर., ७,२.
ताम्ररीतित्रपुसीसमयानामम्लोदकेन । भस्मना कांस्यलोहयोः ॥ विष्णु., २३,२५-२६.
अम्भसा हेमरौप्यायः कांस्य शुध्यति भस्मना॥
अम्लैस्ताम्र च रैत्य च पुनःपाकेन मृन्मयम् ॥ बृहस्पतिः, कुल्लूकः, (मनुः,५, ११४.)
^(6.) Compare sūtras 22 and 23 with the following
अद्भिस्तु प्रोक्षणं शौच बहूना धान्यवाससाम् ।
प्रक्षालानेन त्वल्पानामद्भि. शौचं विधीयते ॥ मनुः, ५, ११८
प्रोक्षण संहतानां च बहूनां धान्यवाससाम् ॥ याज्ञवल्क्य, १, १८४.
बहूना च । धान्याजिनरज्जुतान्तववैदलसूत्रकार्पासवाससा च ॥ विष्णुः, २३, १३-१४.
एतेषां प्रक्षालनेन । अल्पानां च ॥ विष्णुः, २३, १७-१८.
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
पञ्चदशोऽध्यायः।
धान्ये गृहस्थिते गृहदाहे सति303दग्धे तत्र304 नरपशुमरणे तद्धान्यं त्याज्यम् ॥ १ ॥
कुसूलगर्भस्थं भूमिगर्भस्थमभ्युक्षणाच्छुध्यति³॥ २ ॥
शाणं305पाणितलं306 [पलमष्ट] मानं प्रस्थ307माढकं द्रोणं [द्रोणी] खारी चेति पूर्वपूर्वचतुर्गुणम्⁷॥ ३ ॥
^(3.)Compare sūtras 1 and 2 with the following
गृहदाहे समुत्पन्ने विपन्ने पशुमानुषे ।
अभोज्यस्तद्गतो व्रीहिर्धातुद्रव्यस्य संग्रहः ॥
मृन्मयेनावरुद्धानामधो भुवि च तिष्टताम् ।
यवमाषतिलादीनां न दोष मनुरब्रवीत् ॥ आदिपुराणम् , अपरार्कः,पृ. २६० ; परा. मा. प्रा., पृ १३६.
^(7.)cf., माषैश्चतुर्भि शाणः स्याद्धरणः स निगद्यते ॥
टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते।
क्षुद्रको वटकश्चैव द्रङ्क्षणः स निगद्यते ॥
कोलद्वयं तु कर्षः स्यात्स प्रोक्तपाणिमानिका ।
अक्षः पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम् ॥
बिडालपदक चैव तथा षोडशिका मता।
करमध्यो हंसपदं सुवर्ण कवलग्रहः ॥
उदुम्बर च पर्यायैः कर्षमेव निगद्यते।
स्यात्कर्षाभ्यामर्धफल शुक्तिरष्टमिका तथा ॥
शुफिभ्यां च पल ज्ञेय मुष्टिराम्रंचतुर्थिका।
प्रकुञ्चःषोडशी बिल्व पलमेवात्र कीर्त्यते ॥
द्रोणप्रमाणनिर्मिते चान्नेश्वगोखर308विड्वराहग्रामकुक्कुटकाकादिस्पृष्टे309स्पृष्टमात्र- मुद्धृत्य शेषमन्नं पर्यग्निकृत्वा310
सहस्रगायत्र्याभिमन्त्रितजलैः311
पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतं च निगद्यते।
प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्धशरावकः ॥
अष्टमानं च स ज्ञेयः कुडवाभ्या च मानिका ।
शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः॥
शरावाभ्यां भवेत्प्रस्थश्चतुःप्रस्थस्तथाढकः ।
भाजनं कांस्यपात्र च चतुःषष्टिपलश्च स॥
चतुर्भिराढकैर्द्रोण कलशो नल्वणोऽर्मणः ।
उन्मान च घटो राशिर्द्रोणपर्यायसंज्ञितः॥
द्रोणाभ्या शूर्पकुम्भौ च चतुस्षष्टिशरावक ।
शूर्पाभ्यां च भवेद्द्रोणीवाहो गोणी च सा स्मृता ॥
द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः ।
माषटङ्काक्षबिल्वानि कुडवप्रस्थमाढकम् ।
राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम् ॥
भावप्रकाशे पूर्वखण्डे द्वितीयभागे प्रथमे मानपरिभाषाप्रकरणे- श्लो. ६-१७, १९.
४ माषा = १ शाणः, धरणः, टङ्कः.
४ शाणा.= १ पाणितलम्, कर्ष., अक्षः.
४ पाणितलानि = १ पलम् , मुष्टिः, बिल्वम् .
४ पलानि = १ अष्टमानम् , अञ्जलि., कुडवः.
४ अष्टमानानि = १ प्रस्थ.
४ प्रस्था.= १ आढकम् .
४ आढकानि = १ दोणः, राशि..
४ द्रोणा.= १ द्रोणी, गोणी
४ द्रोण्य.=खारी, खारिका.
पवमानः सुवर्जन इत्यनुवाकेन सकृदभिमन्त्रितैर्वा जलैरभ्युक्ष्यैतदन्नं312 शुद्धमस्त्विति विप्रवचनं लब्ध्वा शुध्येत् ॥ ४ ॥
एवमधिकान्नस्यापि313³ ॥ ५ ॥
घृतदधिक्षीराणि शूद्रभाण्डस्थितानि द्विजभाण्डप्रक्षेपणाच्छुध्यन्ति⁴ ॥
गुडलवणादीना पर्यग्निकरणम्314॥ ७ ॥
^(3.)Compare sūtras 4 and 5 with the following
गोघ्रातेऽन्नेतथा केशमक्षिकाकीटदूषिते ।
सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ॥
बाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि । याज्ञवल्क्य., ३, १८९, १९१.
काकश्वानावलीढं तु गवाघ्रातं खरेण वा।
स्वल्पमन्न त्यजेद्विप्र शुद्धिर्दोणाढके भवेत् ॥
अन्नस्योद्धृत्य तन्मात्र यच्च लालाहतं भवेत् ।
सुवर्णोदकमभ्युक्ष्य हुताशेनैव तापयेत् ॥
हुताशनेन संस्पृष्ट सुवर्णसलिलेन च ।
विप्राणां ब्रह्मघोषेण भोज्य भवति तत्क्षणात् ॥ पराशरः, ६, ७१-७४.
द्रोणाभ्यधिकं सिद्धमन्नमुपहतं न दुष्यति । तस्योपहतमात्रमपास्य गायत्र्याभिमन्त्रितः सुवर्णाम्भः प्रक्षिपेत् । बस्तस्य प्रदर्शयेदग्नेश्च॥ विष्णु , २३, ३५-३५.
महता श्ववायसप्रभृत्युपहतानांतं देशं पुरुषान्नमुत्सृज्य पवमान. सुवर्जन इत्येतेनानुवाकेनाभ्युक्षणम् ॥ बोधायन., १, ६, ४६
^(4.)cf., मधूदके पयोविकारे पात्रात् पात्रान्तरानयने शौचम् ॥ बोधायनः, १,६,४७.
घृतदधिपयस्तक्राणामाधारभाण्डे स्थितानामदोषः । आधारदोषे तु नयेत्पात्रात्पात्रान्तर द्रव्यम् ।
घृतं तु पायस क्षीर तथैवेक्षुरसो गुडः ।
शूद्रभाण्डस्थित तक्रंतथा मधु न दुष्यति ॥ शङ्क, परा मा प्रा., पृ. १११; अपरार्कः, पृ. २६९.
बाला उपनयनादर्वाक् शुद्धाः315² ॥ ८ ॥
शूर्पवस्त्रवायुस्पर्शनमनायुष्यमपुण्यं च ॥९॥
एवं वस्त्रकेशनखादिकम्³ ॥ १० ॥
दिवा स्वस्त्रियं गत्वा मत्या सवस्त्रोऽपोऽवगाह्य316 प्राणायामेन शुध्येत्⁵ ॥ ११ ॥
अमत्या चेत् स्नानमात्रम्⁶ ॥ १२ ॥
विप्रं वादेन निर्जित्य त्रिरात्रोपवासः ⁷ ॥ १३ ॥
^(2cf., प्रागुपनयनात् कामचारवादभक्षः । न तदुपस्पर्शनादशौचम् ॥ गौतमः, २, १ and ७.)
^(3.)Compare sūtras 9 and 10 with the following:
शूर्पवातनखाग्राम्बु स्नानवस्त्रपदोदकम् ।
मार्जनीरेणुकेशाम्बु हन्ति पुण्यं दिवाकृतम् ॥ अत्रिः, श्लो. ३१९
^(5.)cf., प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः ।
- नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा खियम् ॥ याज्ञवल्क्यः , ३, २९० ..*
इदं च कामकारविषयम् ॥ याज्ञ. मिता., ३, २९०.
^(6.)cf., मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः।
गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ मनुः, ११, १७४.
’
मैथुनं तु …. स्नानमाचरेत्’ इति मनुस्मरणादकामतः स्नानमात्रं कल्प्यम् ॥ याज्ञ. मिता., ३, २९०.
^(7.)cf., गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य बादतः।
बध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ याज्ञवल्क्यः , ३, २९१.
यत्तु यमेनोक्तम्-
वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया।
त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥
इति तदभ्यासविषयम् ॥ याज्ञ., मिता., ३, २९१..
विप्रं हन्तुं दण्डोद्यमे कृच्छ्रम् ॥ १४ ॥
ताडने त्वतिकृच्छम् ॥ १५ ॥
असृपाते317कृच्छ्रातिकृच्छ्रे² ॥ १६ ॥
प्रमादेन ब्राह्मणप्रहारे318तूपोष्य स्नात्वा प्रसादयेत्⁴॥ १७ ॥
असंनिहित319जलदेशेऽप्स्वग्नौविण्मूत्रमवशः करोति सचेलं स्नात्वा गा स्पृष्ट्वा शुध्यति⁶ ॥ १८ ॥
मत्योपवसेत्⁷ ॥ १९ ॥
^(2.)Compare sūtras 14 to 16 with the following.
विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने ।
कृच्छ्रातिकृच्छ्रोऽसूक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥ याज्ञवल्क्यः, ३ २९२.
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रंनिपातने ।
कृच्छ्रातिकृच्छ्रौकुर्वीत विश्स्योत्पाद्य शोणितम् ॥ मनु, ११, २०८.
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रंनिपातने ।
कृच्छ्रचान्द्रायण चैव लोहितस्य प्रदर्शने ॥ बोधायन., २, १,७
^(4.)cf , ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा ।
विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ मनुः, ११, २०५.
गुरु हुंकृत्य त्वंकृत्य विप्र निर्जित्य वादत।
बध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ याज्ञवल्क्यः , ३, २९१.
^(6.)cf., बिनाद्भिरप्सु वाप्यार्त शारीरं संनिवेश्य च ।
सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥ मनुः, ११, २०२.
इदमकामविषयम् ॥ याज्ञ मिता, ३, २९२
^(7.)cf., कामतस्तु—
आपद्गतो विना तोयं शारीर यो निषेवते ।
एकाह क्षपणं कृत्वा सचैलो जलमाविशेत् ॥ यमः, याज्ञ. मिता . ३.२९२.
मत्या सूर्योदये स्वप्ने तिष्ठन् सावित्रीं320जपन्नुपवसेत्² ॥२०॥
स्नानादिकर्मलोप उपवासः³ ॥ २१ ॥
अष्टशतजपो वा जीर्णमलवद्वाससो धारणे321 ⁵ ॥ २२ ॥
ऋतौ भार्याया अगमनेऽर्धकृच्छ्रम्322॥ २३ ॥
दीपप्रशमनं पुंस, कूष्माण्डछेदनं स्त्रियःकुलक्षयकरं भवेद्ध्रुवम् ⁷॥ २४ ॥
इति द्वितीयप्रश्ने पञ्चदशोऽध्यायः\।
^(2.)cf., तं चेदभ्युदियात्सूर्यः शयानं कामचारतः ।
निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम ॥ मनुः, २, २२०.
सूर्याभ्युदितो ब्रह्मचारी तिष्ठेदहरभुञ्जानोऽभ्यस्तमितश्च रात्रि जपन् सावित्रीम् ॥ गौतमः, २३, २१
तत्र च सूर्याभ्युदित सन्नहस्तिष्ठेत् । सावित्री च जपेत ॥ वसिष्ठ , २०, ४-५.
^(3.)cf., वेदोदिताना नित्याना कर्मणां समतिक्रमे।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ मनु., ११, २०३.
नित्य शुचि सुगन्धि. स्नानशील. ॥ गौतम., ९, २.
5. cf., एतेषामाचाराणामेकैकस्य व्यतिक्रमे गायत्र्यष्टशत जप्य कृत्वा पूतो भवति॥ [ इति स्नातकव्रतमधिकृत्य ] ऋतु ,याज्ञ.मिता.,३, २९२
सति विभवे न जीर्णमलवद्वासाः स्यात् ॥ गौतम , ९, ३ .
^(7.)cf., सायणीये—-
पुंसा दीपप्रशमनात् स्त्रीणां कूष्माण्डखण्डनात् ।
अचिरेणैव कालेन वंशच्छेदो भविष्यति ॥ स्मृतिरत्नाकरः, पृ. ३८१; स्म. मु., पृ ४६६.
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
षोडशोऽध्यायः।
अस्नात्वा भोजने रिक्तकमण्डलुबहने323चोपवासः² ॥ १ ॥
एकपङ्क्तौ324विषमेणान्नप्रदाने325नदीपवाहबन्धनादौ326विवाहविघ्नकरणे समेषु विषमपूजाकरणे च भैक्ष्यान्नेन327प्राजापत्यं चरेत्⁷॥२॥
अमेध्यगन्धाघ्राणे प्राणायामम्⁸ ॥ ३ ॥
कुनखी श्यावदन्तकश्च328कृच्छ्रंचरित्वा नखान्ता329श्चोद्धरेत्330॥४॥
2. cf., वहन् कमण्डलु रिक्तमस्नातोऽश्नश्च भोजनम् ।
अहोरात्रेण शुद्धि- स्यादिनजप्येन चैव हि ॥ हारीत , याज्ञ. मिता, ३,२९२, पृ. ४६४.
^(7.)cf , न पङ्क्त्या विषम दद्यान्न याचेत न दापयेत् ।
याचको दापको दाता न वै स्वर्गस्य भागिन ॥
प्राजापत्येन कृच्छ्रेण मुच्यते कर्मणस्तत ।
नदीसक्रमहन्तुश्च कन्याविघ्नकरस्य च ॥
समे विषमकर्तुश्च निष्कृतिर्नोपपद्यते।
त्रयाणामपि चैतेषां प्रत्यापत्तिं च मार्गताम् ॥
भैक्षलब्धेन चान्नेन द्विजश्चान्द्रायणं चरेत् ॥ यम , याज्ञ. मिता., ३, २९२, पृ. ४६४.
^(8.)cf , यदुपस्थकृतं पाप पद्ध्या वा यत्कृतं भवेत् ।
बाहुभ्यांमनसा वाचा श्रोत्रघ्राणेन चक्षुषा ।
सर्व दहति निःशेषं प्राणायामैस्त्रिभि कृतैः॥ बोधायन, २, ४, १८.
पतितादिपङ्क्तिभोजन उपोष्यपञ्चगव्यम्¹ ॥ ५॥
नीलवस्त्रधारणे चैवम्331॥ ६ ॥
कम्बले पट्टवस्त्रे च332 नैल्यं333न दोषः⁵ ॥ ७ ॥
पालाश334काष्ठकृतपादुकापीठाध्युपयोगे335त्रिरात्रम् ⁸ ॥ ८ ॥
गुरुशिष्ययोःस्वाध्याये सानाय्यदोहनकाले विवाहे वर336कन्ययोरन्तरागमनेऽभ्यासे चान्द्रायणम्¹⁰ ॥ ९ ॥
अनभ्यासे तूपवासः337॥ १० ॥
दुःस्वप्नारिष्टदर्शनादौ घृतं हिरण्यं च दद्यात् ¹² ॥ ११ ॥
*1.cf , अपाङ्क्तेयस्य य कश्चित् पङ्क्तौभुङ्क्तेद्विजोत्तम । *
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ मार्कण्डेयः, याज्ञ. मिता , ३,२९२, पृ ४६४
5. cf , कम्बले पट्टवस्त्रे च नीलीरागो न दुष्यति ॥ भृगु , याज्ञ. मिता , ३, २९२; पृ. ४६४
8. cf , अध्यास्य शयन यानमासने पादुके तथा ।
द्विज पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥ शङ्खः, १५, ५१-५२.
10. cf , होमकाले तथा दोहे स्वाध्याये दारसंग्रहे ।
अन्तरेण यदा गच्छेद्विजश्चान्द्रायण चरेत् ॥ शङ्खः,
एतच्चाभ्यासविषयम् ॥ याज्ञ. मिता., ३, २९२, पृ. ४६५
12. cf., दुस्स्वप्नारिष्टदर्शनादौ घृतं हिरण्य च दद्यात् ॥ शङ्खः, याज्ञ. मिता., ३, २९२, पृ. ४६५.
नाभिं विनान्यगात्रेषु तृण338वृक्षसमुद्भवः ॥ १२ ॥
मूर्घ्निकास्याना339 चूर्णनम्340 ॥ १३ ॥
मुण्डनम् ॥ १४ ॥
नग्नता ॥ १५ ॥
मलिनाम्बरधारित्वम् ॥ १६ ॥
अभ्यङ्गः341 ॥ १७ ॥
उच्चात्प्रपतनम्342 ॥ १८ ॥
दोलारोहणम्343 ॥१९॥
अर्जनं 344पद्मलोहानाम् ॥ २० ॥
हयानां च मारणम्345 ॥ २१ ॥
रक्तपुष्पद्रुमचण्डाल346वराहभल्लूकखरोष्ट्राणामारोहणम्347॥ २२ ॥
पक्वमांसतैलकृसराणां भक्षणम् ॥ २३ ॥
नर्तनहसनविवाहगीतगानानि348॥ २४ ॥
तन्त्रीवाद्यव्यतिरिक्तवाद्यवादनम् ॥ २५ ॥
स्रोतोऽवगाहनम्349 ॥ २६ ॥
गोमयवारिस्नानम् ॥ २७ ॥
पङ्कोदकमज्जनम् ॥ २८ ॥
महीतोयस्नानम्350 ॥ २९ ॥
मातुर्जठरप्रवेशः ॥ ३० ॥
शक्रध्वजचन्द्रसूर्याणां पतनम् ॥ ३१ ॥
दिव्यान्तरिक्षभौमोत्पातः ॥ ३२ ॥
देवब्राह्मणभूपालप्रजानां प्रकोपनम् ॥ ३३ ॥
कुमार्यालिङ्गनम्351 ॥ ३४ ॥
पुरुषमैथुनम् ॥ ३५ ॥
स्वगात्राणां 352हानिः ॥ ३६ ॥
दक्षिणदिग्गमनम् ॥ ३७ ॥
व्याधिपीडनम् ॥ ३८॥
फलापहरणम्353 ॥ ३९ ॥
शाड्वलशोषणम् ⁴॥ ४० ॥
गृहपतनम् ॥ ४१ ॥
पिशाचक्रव्यादवानरैः क्रीडनम् ॥ ४२ ॥
परादभिभवः ॥ ४३ ॥
व्यसनम् ॥ ४४ ॥
काषायवस्त्रधारणम् ॥ ४५ ॥
^(4.) Compare sūtras 33 to 40 with the following:
देवद्विजादिभूपानां प्रजानां क्रोध एव च ।
आलिङ्गन कुमारीणां प्राणिनां चैव मैथुनम् ॥
हानिश्चैव स्वगात्राणां वीरकण्ठमनःप्रियान् ?।
दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा ॥
फलापहारश्च तथा तथा शाडलशोषणम् ॥ इत्यशुभस्वप्नाधिकारे स्वप्नप्रकाशिका, पृ. ७५.
काषायद्रव्यक्रीडनम् ॥ ४६ ॥
स्नेहावगाहनम्354² ॥ ४७ ॥
2. Compare sūtras 45 to 47 with the following
काषायवस्त्रधारित्व तद्वत्क्रीडनके तथा।
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम् ॥ स्वप्नप्रकाशिका, पृ. ७६.
Compare sūtras 12 to 47 with the following
इदानीं कथयिष्यामि निमित्त स्वप्नदर्शने ।
नाभिविनान्यगात्रेषु तृणवृक्षसमुद्भव ॥
चूर्णनं मूर्ध्नि कास्याना मुण्डन नग्नता तथा ।
मलिनाम्बरधारित्वमभ्यङ्ग पङ्कदिग्धता ॥
उच्चात्प्रपतनं चैव दोलारोहणमेव च।
अर्जनं पङ्क(पद्म)लोहानां हयानामपि मारणम् ॥
रक्तपुष्पद्रुमाणां च मण्डलंस्य (चण्डालस्य) तथैव च ।
वराहर्क्षखरोष्ट्राणां तथा चारोहणक्रिया ॥
भक्षणं पक्षिमत्स्यानां (पक्वमांसानां) तैलस्य कृसरस्य च ।
नर्तन हसन चैव विवाहो गीतमेव च ॥
तन्त्रीवाद्यविहीनानां वाद्यानामभिवादनम् ।
स्रोतोऽवगाहगमनं स्नान गोमयवारिणा ॥
पङ्कोदकेन च तथा महीतोयेन चाप्यथ ।
मातु प्रवेशो जठरे चितारोहणमेव च ॥
शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः ।
दिव्यान्तरिक्षभौमानामुत्पातानां च दर्शनम् ॥
देवद्विजातिभूपालगुरूणां क्रोध एव च ।
आलिङ्गन कुमारीणां पुरुषाणां च मैथुनम् ॥
हानिश्चैव स्वगात्राणां विरेकवमनक्रिया ।
दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा ।
फलापहानिश्च तथा पुष्पहानिस्तथैव च ।
गृहाणांचैव पातश्च गृहसंमार्जनं तथा ।
क्रीडा पिशाचक्रव्यादवानरर्क्षनरैरपि ।
परादभिभवश्चैव तस्माच्च व्यसनोद्भवः॥
एवमादिषु दुःस्वप्नेषु सहिरण्याज्यपात्रे यन्मे मन इति मुखमवलोक्य 355 ब्राह्मणाय दद्यात्² ॥ ४८ ॥
अनुहवं परिहवमिति सहस्रकृत्वो वा जपेत् ³॥ ४९ ॥
इति द्वितीयप्रश्ने षोडशोऽध्यायः।
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
सप्तदशोऽध्यायः।
अङ्गवङ्गकलिङ्गदेशान् गत्वा पुनःसंस्कारमर्हति ⁴ ॥ १ ॥
काषायवस्त्रधारित्व तद्वत्स्त्रीक्रीडनं तथा ।
स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम् ॥
एवमादीनि चान्यानि दुःस्वप्नानि विनिर्दिशेत् ॥ मत्स्यपुराणम् , २४२, २-१५.
2. cf, दुःस्वप्नारिष्टदर्शनादौ घृत सुवर्ण च दद्यात् ॥ शङ्खः, याज्ञ. मिता., ३, २९२; पृ ४६५.
^(3.)Compare sūtras 48 and 49 with the following ‘
दुःस्वप्नानेवमादीन् दृष्या ब्रूयान्न कस्यचित् ।
स्नान कुर्यादुषस्येव दद्याद्धेमतिलानि यः॥
पठेत्स्तोत्राणि देवानां रात्रौदेवालये वसेत् ।
कृत्वैवं त्रिदिनं विप्रो दुःस्वप्नात्परिमुच्यते ॥ स्वप्नप्रकाशिका, पृ. ७५.
एवमादीनि चान्यानि दुःस्वप्नानि विनिर्दिशेत् ।
तेषामकथनं धन्य भूयः प्रस्थापन तथा ॥
कल्कस्नानं तिलैर्होमो ब्राह्मणानां च पूजनम् ।
स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम् ॥
नागेन्द्रमोक्षश्रवण ज्ञेयं दुःस्वप्ननाशनम् । मत्स्यपुराणम् , २४२, १५-१७.
4. cf., सिन्धुसौवीरसौराष्ट्रान् तथा प्रत्यन्तवासिन ।
अङ्गवङ्गकलिङ्गांश्च गत्वा संस्कारमर्हति ॥ देवलः, श्लो. १६.
आत्मनः शकृद्वीक्षेत चेत्356 सूर्य ब्राह्मणं गां वा पश्येत²॥ २ ॥
अग्नि³ खट्वादेरधः कृत्वा दर्भैश्च पादौ संमृज्योपवसेत्⁴ ॥ ३ ॥
क्षत्रियवैश्ययोरभिवादने तूपवासः ॥ ४ ॥
शूद्राभिवादने तु त्रिरात्रम्⁵॥ ५ ॥
^(2. cf., प्रत्यादित्य न मेहेत न बीक्षेदात्मन, शकृत् ।)
^(दृष्ट्वा सूर्य निरीक्षेत गामग्निब्राह्मणं तथा ॥ यमः, याज्ञ मिता, ३, २९२, पृ ४६५.)
^(3.)The text is printed here as found in कMS The MS अomits sūtras 3 to 11 of this chapter here exceptthe words ‘अग्नि’ (XVII, 3) and ’ सावित्रीसहस्रमप्सु जपेत् ’ (XVII, 11) and cite them between the words “नद्यास्नात्वा’ and ‘प्राणायामत्रयम्’ of sūtra 1 of chapter XVIII Sutras 12 to 17 of chapter XIX are cited here between the words ‘अग्नि’ (XVII, 3) and ‘सावित्रीसहस्रमप्सु जपेत् ’ (XVII, 11). Only the word ‘जप्यायुत ’ (XIX, 12) is omittedhere. Sūtras 13 to 17 are repeated in chapter XIX Thus the MS अ reads as follows
आत्मनः शकृद्वीक्षेत चेत् सूर्य ब्राह्मण गा वा । पश्येदग्नि तथा देवीं सर्वकल्मषनाशिनीम् । लक्ष जप्त्वा तु ता देवींमहापातकनाशनीम्॥ सुवर्णस्तेयकृद्विप्रोब्रह्महा गुरुतल्पग । सुरापश्च विशुध्यन्ति लक्षं जप्तुर्नसशय. ॥ एकादशानां रुद्रानुवाकानासमूहोरुद्रैकादशिनी। सा च विशेषत. सर्वपापहरा । एकादश गुणान्वापि रुद्रानाव्रत्य धर्मवित् । महद्भयश्च तु पापेभ्यो मुच्यते नात्रसंशयः ॥ इति । महापातकेष्वेकादशावृत्तिकथनादतिपातकादिषु चतुर्थोंशो हास. । सावित्रीसहस्रमप्सु जपेत् ।चण्डालरजकादिस्पर्शे etc.
^(4.)cf , पादप्रतपनं कृत्वा कृत्वा वह्निमधस्तथा।
कुशै प्रमृज्य पादौ तु दिनमेकं व्रती भवेत् ॥ शङ्ख, १७, ४९-५०.
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥
अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् । मनु , ४, ५३-५४.
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ मनु, ११, २०३.
^(5.)Compare sūtras 4and 5 with the following
क्षत्रियाभिवादनेऽहोरात्रमुपवसेत् । वैश्याभिवादने द्विरात्रम् । शूद्रस्याभिवादने त्रिरात्रमुपवासः॥हारीतः, याज्ञ. मिता., ३, २९२ पृ. ४६५
शय्यारूढपादुकोपानहारोपितपादोच्छिष्टान्धकारस्थश्राद्धकृज्जप357होमदेवतापूजानिरताज्यसमित्पुष्प358कुशाग्न्यम्बुमृदन्नपाणिक विप्रसमूहस्थ359 चाभिवाद्य त्रिरात्रम्⁴ ॥ ६॥
एतत्प्रायश्चित्तमभिवाद्याभिवादकयोरपि360समानम् ॥ ७ ॥
अशुचिर्नाभिवादयेत ॥ ८ ॥
पितृकार्याणि कुर्वन् ॥ ९ ॥
शयानश्च⁶ ॥ १० ॥
4. cf, शय्यारूढे पादुकोपानहारोपितपादोच्छिष्टान्धकारस्थश्राद्धकृज्जपदेवपूजानिरताभिवादने त्रिरात्रमुपवास स्यादन्यत्रनिमन्त्रितेनान्यत्र भोजनेऽपि त्रिरात्रम् ॥ हारीत , याज्ञ मिता , ३, २९२, पृ ४६५.
समित्पुष्पकुशाज्याम्बुमृदन्नाक्षतपाणिकम् ।
जपं होम च कुर्वाण नाभिवादेत वै द्विजम् ॥ आपस्तम्ब’, याज्ञ. मिता , ३, २९२; पृ ४६५.
जपयज्ञजलस्थश्च समित्पुष्पकुशानलान् ।
उदकुम्भं च भैक्ष च वहन्त नाभिवादयेत् ॥ हारीत , कृत्यकल्पतरौ ब्रह्मचारिकाण्डम् , पृ. १९५. 5
^(6.)Compare sūtras 7 to 10 with the following
सोपानत्कश्चाशनासनाभिवादननमस्कारान् वर्जयेत् ॥ गौतम., ९, ४७
चशब्दात् पादुकास्थश्च ॥ मस्करी
अभिवादकस्यापीदमेव प्रायश्चित्तम्- “नोदकुम्भहस्तोऽभिवादयेत् । न भैक्षं चरन् । न पुष्पाज्यादिहस्त । नाशुचि । न जपन् । नदेवपितृकार्य कुर्वन् । न शयानः ॥” इति तस्यापि शङ्खेन प्रतिषेवात् ॥ याज्ञ. मिता , ३, २९२, पृ. ४६५.
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
सप्तदशोऽध्यायः।
संक्रान्त्यादिनिषिद्धकालेऽभ्यङ्गभोजनमैथुनादौ सावित्रीसहस्रमप्सु जपेत्¹ ॥ ११ ॥
चण्डालरजकादिस्पृष्टस्पर्शे361 तूपवासः362 ॥ १२ ॥
अभ्यासेत्रिरात्रम्⁴ ॥ १३ ॥
यूपं चण्डालंदेवलकं363 वित्तार्थंदेवपूजकं ब्राह्मणं च स्पृष्ट्वा सचेलस्नानम्364⁷॥ १४ ॥
एतद्विष्ण्वर्चकविषयम्365 ॥ १५ ॥
सूर्यचन्द्राद्यर्चकानां366 सद्यःपतनम् ॥ १६ ॥
¹क्रान्त्यादिनिमित्तेष्वस्नात्वा भोजम्नेऽष्टसहस्रं गायत्रीजप ॥ प्रायश्चित्तेन्दुशेखर, पृ २३
⁴cf , यत्तु देवलेनोक्तम्—
अशुद्धान् स्वयमप्येतानशुद्धश्च यदि स्पृशेत् ।
विशुध्यत्युपवासेन त्रिरात्रेण तत शुचिः ॥
इति, तत् सहोपवेशनशयनादिना चिरस्पर्शविषयम् ॥ परा मा. प्रा, पृ. ५३
⁷cf.,चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी ।
एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासा जलमाविशेत् ॥ पराशर , १२, २७.
चिति च चितिकाष्ठं च यूपं चण्डालमेव च ।
स्पृष्टा देवलक चैव सवासा जलमाविशेत् ॥ चतुर्विंशतिमतम् , परा. मा. प्रा.,
पृ.८३.
देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ।
असौ देवलको नाम हव्यकव्येषु गर्हितः ॥ स्मृत्यन्तरे, वीरमित्रोदये शुद्धि प्रकाश , पृ १४६ , ‘आश्वमेधिके’ इति स्मृतिरत्नाकर., पृ. ३१
तीर्थयात्रां विना शतयोजनादधिकदूरदेशगो महापथिकः¹ ॥१७॥
प्रहसनेऽनृतभाषणे367ऽधोवायुसमुत्सर्गे368 मार्जारस्पर्शे कर्म कुर्वन्नप उपस्पृशेत्⁴ ॥ १८ ॥
इति द्वितीय प्रश्ने सप्तदशोऽध्यायः।
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
अष्टादशोऽध्यायः।
भुञ्जानस्य मस्तकेऽमेध्यपतने तदन्नं त्यक्त्वा नद्यां स्नात्वा⁵प्राणायामत्रयम्⁶ ॥ १॥
1. तीर्थयात्रामन्तरेण देशान्तरगमने देवलः प्रायश्चित्तमाह ॥ परा.मा.पृ.४४७.
⁴cf., सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च ।
पीत्वापोऽध्येष्यसाणश्च आचामेत्प्रयतोऽपि सन् ॥ मनुः, ५, १४५
अधोवायुसमुत्सर्गे त्वाक्रन्दे क्रोधसभवे ।
मार्जारमूषिकास्पर्शे प्रहासेऽनृतभाषणे ॥
निमित्तेष्वेषु सर्वेषु कर्म कुर्वन्नप स्पृशेत् ॥ बृहस्पतिः, स्मृतिरत्नाकर ,पृ ६५
⁵MS अ reads thus
नद्या स्नात्वा खट्वरीरथं कृत्वा दर्भैश्च पादं समृज्योपवसेत्। क्षत्रियवैश्ययोरभिवादने तूपवासः। शूद्राभिवादने तु त्रिरात्रम्। शय्यारुढपादुकोपानहारोपितपादोच्छिष्टान्धकारस्थकृतो जपहोमदेवतापूजास्समित्पुष्पकुशाग्न्यम्बुमृदन्नपाणिक विप्रसमूहस्थं चाभिवाद्य त्रिरात्रम्। एतत्प्रायश्चित्तमभिवाद्याभिवादकयोरपि समानम् ।अशुचिर्नाभिवादयेत्। पितृकार्याणि कुर्बन्। शयानश्च। संक्रान्त्यादि निषिद्धकालेऽभ्यङ्गभोजनमैथुनानि प्राणायामत्रयम्। भुञ्जानस्यासगोत्रस्पर्शने etc See foot-note on XVII, 3, p 79
⁶cf, भुञ्जानस्य तु विप्रस्य विष्ठा चेन्मस्तके पतत् ।
अन्नं त्यक्त्वा नदीस्नातः प्राणायाम त्रिरभ्यसेत् ॥ वृद्धयाज्ञवल्क्य ,
अपरार्कः, पृ ११७१.
भुञ्जानस्यासगोत्रस्पर्शने तदन्न त्यक्त्वोदकं स्पृशेत् ॥ २ ॥
गोत्रस्पर्शे तु भोजनाद्विरम्य शुद्धिः¹ ॥ ३ ॥
भुञ्जानस्योच्छिष्टस्पर्शने स्नानं जपं च369 कृत्वा दिनान्तेघृतप्राशनम्370॥ ४ ॥
चण्डालादिस्पर्शे त्वस्नात्वा भोजने371 चान्द्रायणम्372 ॥ ५ ॥
असंभाष्यैः संभाषणे पुण्यकृतो मनसा ध्यायेत् ॥ ६॥
ब्राह्मणेन वा संभाषेत⁶ ॥ ७ ॥
विना यज्ञोपवीतेनामत्याब्भक्षणे प्राणायामत्रयम् ॥ ८ ॥
भोजने नक्तम्⁷ ॥ ९॥
भुक्त्वानाचम्योत्थाने सद्यःस्नानम्373⁹॥ १० ॥
¹Compare sūtras 2 and 3 with the following
भुञ्जानस्यानुच्छिष्टेन सगोत्रेणासगोत्रेण वा स्पर्शे भोजनाद्विरम्य शुद्धि ॥ प्रायश्चित्तेन्दुशेखरः, पृ. २५.
⁶Compare sūtras 6 and 7 with the following
न म्लेच्छाशुच्यधार्मिकैःसह संभाषेत । सभाध्य पुण्यकृतो मनसा ध्यायेत् । ब्राह्मणेन वा सह सभाषेत ॥ गौतमः, ९, १७-१९.
⁷Compare sūtras 8 and 9 with the following
पिबतो मेहतश्चैव भुञ्जतोऽनुपवीतिनः।
प्राणायामत्रिकं षट्कं नक्तं च त्रितयं क्रमात् ॥ स्मृत्यन्तरे, याज्ञ. मिता.,
३, २९२.
⁹cf. यद्युत्तिष्ठत्यनाचान्तो भुक्त्वा बानशतात्ततः।
द्यः स्नान प्रकुर्वीत सोऽन्यथा पतितो भवेत्॥ स्मृत्यन्तरे, याज्ञ.मिता.,
३, २९२.
इन्द्रचापं पलशाग्नि374परस्मै दर्शयित्वोपोष्यधनुर्दण्डं दक्षिणां च दद्यात्² ॥ ११॥
अप्सु स्वप्रतिबिम्बं दृष्ट्वामयि तेज इति जपेत्375⁴ ॥ १२ ॥
क्षुत्वा भुक्त्वा सुप्त्वानृतेऽपि376 चाचामेत्377⁷ ॥ १३ ॥
इति378 प्रकीर्णकप्रायश्चित्तम्379 ॥ १४ ॥
इति द्वितीयप्रश्नेऽष्टादशोऽध्यायः॥
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
एकोनविंशोऽध्यायः॥
अनृतं मद्यगन्धं380 दिवास्वापं381 दिवा मैथुनं नग्नस्त्रीदर्शनं382
²cf , इन्द्रचाप पलाशाग्नि यदन्यस्य प्रदर्शयेत् ।
प्रायश्चित्तमहोरात्रं धनुर्दण्डश्च दक्षिणा ॥ ऋष्यशृङ्ग , याज्ञ मिता., ३, २९२.
4 मयि तेज इति च्छाया स्वा दृष्ट्वाम्बुगता जपेत् ॥याज्ञवल्क्य.,, ३, २७९.
7. सुप्त्वा भुक्त्वा च क्षुत्वा च निष्ठीव्योक्त्वानृतानि च ।
पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ॥ मनुः, ५, १४५
नं च पु383नाति384 बहिः संध्या ह्युपासिता385³॥ १ ॥
अग्नेर्मन्वेति सूक्तं जलमध्ये स्थितः सन् जपेत् ॥ २ ॥
वितन्तुगमनदोषान्मुच्यते386⁵ ॥ ३ ॥
अथ387 सर्वपापक्षयकरा मन्त्राः॥ ४ ॥
विश्वानि देव सवितरिति ॥ ५ ॥
आकृष्णेनेति ॥ ६॥
ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्य ऋतं ऋतं प्रपद्य388 इति ॥ ७ ॥
तथा389 गायत्रीसहस्रं महापातकेषु⁹ ॥ ८ ॥
³cf , अनृत मद्यगन्ध च दिवा मैथुनमेव च ।
पुनाति वृषलस्यान्न बहि संध्या ह्युपासिता ॥
**शातातप , याज्ञ. मिता , ३, ३०७. **
निशाया वा दिवा वापि यदज्ञानकृतं भवेत् ।
त्रैकाल्यसध्याकरणात्तत्सर्व विप्रणश्यति ॥ याज्ञवल्क्य , ३, ३०७.
⁵Compare with sūtras 2 and 3
*अग्नेर्मन्वेऽनुवाक तु जपेदेनमनुत्तमम् । *
*सिहेमे मन्युरित्येतमनुवाक जपेद्विजः॥ *
जप्त्वा पापै प्रमुच्येत बौधायनवचो यथा । चतुर्विशतिमतम् , स्मृ.मु., पृ. ३४८.
⁹cf., सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिक द्विजः।
महतोऽप्येनसो मोहात्त्वचेवाहिर्विमुच्यते ॥ मनु., २, ७९.
सावित्री वा सहस्रकृत्व आवर्तयेत्पुनीते हैवात्मानम् ॥ गौतमः, १४, १३.
प्रकीर्णकादिषु ¹शतम्²॥ ९॥
अथाप्युदाहरन्ति ॥ १० ॥
शतजप्या महादेवी सर्वपापप्रणाशनी ।
सहस्रजप्या च तथा उपपातकनाशनी ॥ ११ ॥
जप्यायुतं तथा दवी सर्वकल्मषनाशनी ।
लक्ष जप्या तु सा देवी महापातकनाशनी ॥ १२ ॥
सुवर्णस्तेयकृद्विप्रो ब्रह्महा गुरुतल्पगः।
सुरापश्च विशुध्यन्ति लक्षं जप्त्वा390 न संशय इति⁴ ॥१३ ॥
एकादशाना रुद्रानुवाकाना391 समूहो रुद्रैकादशिनी ॥ १४ ॥
¹From शतम् to the end of sūtra 12 is omitted by अ. See footnote XVII, 3, p. 79
²Compare sūtras 4 to 9 with the following
शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः ।
सर्वपापहरा ह्येते रुदैकादशिनी तथा ॥ याज्ञवल्क्य., ३, ३०८.**
- शुक्रियं नाम आरण्यकविशेषः’ विश्वातिदेव सवितः* ’ इत्यादि वाजसनेयके पठ्यते। आरण्यक च यजु‘ऋचं वाच प्रपद्ये मनो यजु प्रपद्ये ’इत्यादि तत्रैव पठ्यते तयोर्जप सकलमहापातकादिहरः। तथा गायत्र्याश्च महापातकेषु लक्षमतिपातकोपपातकयोर्दशसहस्रमुपपातकेषु सहस्र प्रकीर्णकेषु शतमित्येवं जप सर्वपापहरः ॥ याज्ञ. मिता., ३,३०८.
⁴Compare sūtras 10 to 13 with the following
शतं जप्त्वा तु सा देवी दिनपापप्रणाशिनी।
सहस्र जात्वा तु तथा पातकेभ्यः समुद्धरेत् ॥
दशसाहस्रं जप्त्वातु सर्वकल्मषनाशिनी ।
[लक्षं जप्ता तु सा देवी महापातकनाशिनी ॥]
सुवर्णस्तेयकृद्विप्रो ब्रह्महा गुरुतल्पग ।
सुरापश्च विशुध्यन्ति लक्षजप्यान्न संशयः ॥ शङ्खः, १२, १५-१७.**
Also see याज्ञ. मिता., ३,३०८.
सा च विशेषतः सर्वपापहरा ॥ १५ ॥
एकादशगुणान्वापि रुद्रानावृत्य धर्मवित्।
महद्भ्यः स392 तु पापेभ्यो मुच्यते नात्र संशयः²॥ १६ ॥
महापातकेष्वेकादशावृत्तिकथना393दतिपातकादिषु चतुर्थाशो ह्रास394 कल्प्यः⁵ ॥
इति द्वितीयप्रश्न एकोनविंशोऽध्यायः
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
विंशोऽध्यायः।
पाकयज्ञा विधियज्ञा सर्वे ते जपयज्ञस्य षोडशीं कला नार्हन्ति^(6)।
²cf., एकादशगुणान्वापि रुद्रानावृत्य धर्मवित् ।
महापापैरुपस्पृष्टो मुच्यते नात्र संशयः॥
सुरापो यदि वा चोरो भ्रूणहा गुरुतल्पग ।
मुच्यते सर्वपापैस्तु रुद्रास्तु सतत जपन् ॥ अगिराः, अपरार्कः, पृ १२१९
⁵ Compare sūtras 14 to 17 with the following
तथा रुद्रैकादशिनी—एकादशाना रुदानुवाकाना समाहारो रुद्रैकादशिनी । साच विशेषतो जप्ता सर्वपापहरा।
एकादशगुणान्वापि रुद्रानावृत्य धर्मवित् ।
महद्भ्यस तु पापेभ्यो मुच्यते नात्र संशयः ॥
इति महापातकेष्वेकादशगुणावृत्तिदर्शनादतिपातकादिषु चतुर्थचतुर्थाोशह्रासो योजनीयः॥ याज्ञ मिता , ३,३०८
⁶cf,ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कला नार्हन्ति षोडशीम ॥ मनु, २, ८६ , विष्णु , ५५,**
**२०, वसिष्ठः, २६, ११.
सर्वेषा यज्ञानामुत्तमो जपयज्ञ¹॥ २ ॥
यक्षराक्षसपिशाचा अतिभीषणाग्रहाश्च395जपिन नोपसर्पन्ति ॥ ३ ॥
दूरादेव च प्रयान्ति³ ॥ ४ ॥
ससागरकाञ्चनसंपूर्णपृथिवीदानादधिक396** पुण्यं सकृद्रुद्रजपात्॥ ५॥
सहस्राब्द397तपश्चर्यादधिकं पुण्यं सकृद्रुद्रजपाद्भवति ॥ ६॥
कोटिगोदानादधिकं398 पुण्यं सकृदुद्रजपात ॥ ७ ॥
सर्वयज्ञतपोदानतीर्थानि रुद्रजपस्यषोडशी कला नार्हन्ति^(7) ॥८॥
1. cf, विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः॥ मनु, २, ८५, विश्णु, ५५, १९.
आरम्भयज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ॥ वसिष्ठ, २६, १०
³Compare sūtras 3 and 4 with the following
यक्षरक्षःपिशाचाश्च ग्रहा सर्वे विभीषणा ।
जापिनं नोपसर्पन्ति दूरादेवापयान्ति ते ॥ हारीत , स्मृ मु., पृ. ३५२.
⁷ Compare sūtras5 to 8 with the following.
पृथ्वीं ससागरा यो हि कृत्स्नां शैलसमन्विताम् ।
दद्यात्काञ्चनसपूर्णोहैमीमौषधिसंयुताम् ॥
तस्याधिकफलं नून रुद्रजापी सकृद्द्विज ॥
तपस्तप्यति वात्यर्थ सहस्राब्दानि संयमी।
न स तत्फलमाप्नोति यत्सकृद्रुद्रजापक ॥
गवां कोटिप्रदान यःकरोति विधिवद्गुरौ।
न स तत्फलमाप्नोति यत्सकृद्रुद्रजापक ॥
यज्ञास्तपासि दानानि तीर्थानि विविधानि च ।
एतानि रुद्रजापस्य कलां नार्हन्ति षोडशीम् ॥ व्यास., स्मृ. मु., पृ. ३४९,
कृष्णाजिने सर्पिर्मधुहिरण्यतिलान्निक्षिप्य399 यस्तु विप्राय ददाति स सर्व दुष्कृतं तरति² ॥९॥
आदौ वेदस्वीकरणं विचारोऽभ्यसनं जपो दानं विप्रेभ्य इति वेदाभ्यासः पञ्चधा³॥ १० ॥
ब्रह्माहमस्मीति लक्षणं यः कुर्यादात्मचिन्तनं सर्वपातकं हरति400 यथा तमःसूर्योदये सूर्योदये⁵ ॥ ११ ॥
इति द्वितीयप्रश्ने विंशोऽध्यायः॥
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
². कृष्णाजिने तिलान् कृत्वा हिरण्य मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्व तरति दुष्कृतम् ॥ वसिष्ठ २८, २२
3. cf, वेदस्वीकरण पूर्वा विचरोऽभ्यसन्ल तत ।
तद्दान चैव शिष्येभ्यो वेदभ्यासो हि पञ्चधा॥ याज्ञ मिता, ३, ३१०
⁵cf,वेदाभ्यासरत क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्यपि ॥ याज्ञवल्क्य , ३, ३१०
यद्यकार्यशत साग्र्यंकृतं वेदश्च धार्यते।
सर्व तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् ॥ वसिष्ठः, २७, १.
सर्वेषामपि चैतेषामात्मज्ञानं पर स्मृतम् ।
तद्व्यग्र्यसर्वविद्याना प्राप्यते ह्यमृतं ततः॥ मनु, १२, ८५.
अनुक्रमणिका
पाकयज्ञा विधियज्ञाः। अनृतं401 मद्यगन्धम्। भुञ्जानम्य मस्तकेऽमेध्यपतने। अङ्गवङ्गकलिङ्गदेशान् गत्वा। अस्नात्वा भोजने। धान्य गृहस्थिने गृहदाहे402। अव्रतस्यान्नम्। निगलेन बद्धस्य403 कदर्यस्य404। म्लेच्छादीनां पुष्करिण्या ह्रदे405। अनिर्दशाहगोमहिषीक्षीरपाने406। श्वजम्बूकरासभैर्दष्टा407। कामतः स्वैरिशूद्रगमने408। कामतो गुरुतल्पगामी। सुरापः सुराम्बुघृतगोमूत्रपयसाम्409। मातृगमनदुहितृगमन410स्नुषागमनानि। अथ ब्रह्महत्यासमम्411। ब्रह्महा कुष्ठी स्यात्। ब्रह्महा क्षयरोगी412। अथवा413 वेदमभ्यसन्। अथातो धर्मशेषान् व्याख्यास्यामः¹³ ॥
¹³व्याख्यास्यामः। हरिः ओम्।तत्सत्। गौतमसूत्रस्य द्वितीयः प्रश्नः समाप्तः। श्रीदक्षिणामूर्तिगुरुपरब्रह्मार्पणमस्तु । ओं तत्सत् । जाबालसुब्बावधानुलुगारि पुस्तुकम्—अ; व्याख्यास्यामः । हरिः ओम् । श्रीकृष्णार्षणमस्तु—क.
इति गौतमधर्मसूत्रपरिशिष्टे द्वितीयः प्रश्न समाप्तः।
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
≈
♦
]
-
“Encyclopaedia of Religion and Ethics, Vol IV. p 702 .” ↩︎ ↩︎
-
“Kane, History of Dharmaśāstra, Vol I, PP 1-3” ↩︎
-
“Kullūka on Manu, II, 25” ↩︎
-
“I,1 वर्णाश्रमेतराणांनो ब्रूहि धर्मानशेषत ।” ↩︎
-
“Ibid, II, 15” ↩︎
-
“1 Brhaspatismrti, G O S LXXXV. P २३३ः वेदार्थप्रतिबद्धत्वात् प्रामाण्य तु मनोः स्मृतम् । मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥” ↩︎
-
“It is only during the days of the British administration that Dharmas āstra has come to be looked down upon by the secular state and set aside Islands of territory have continued to exist administering dharma rules in various spheres of life in the states until very recent times. Such a living s āstra, in spite of the vicissitudes during foreign rule, furnished the standard code when the administration of the East India Company started on its adminstrative career.” ↩︎ ↩︎
-
“Introduction to the Moksakāṇda of the Kṛtyakalpataru of Laksmidhara (Gaekwad s Oriental Series, No cu ↩︎
-
“2 infra, pp-३-४, sūtras 10-13.” ↩︎
-
“1 Yogi-Yājñvalkya-cited in Parāśara Mādhavīya, Vol 1, Part I, p 153. चत्वारो ब्राह्मणस्योक्ता आश्रमा श्रुतिचोदिता । क्षत्रियस्य त्रय प्रोताद्वावेको वैश्यशूद्रयो ।” ↩︎
-
“अदण्ड्या हस्तिनोऽस्वाश्च प्रजापाल हि ते मता । Nāradasmrti, p 170” ↩︎
-
“1Compare Manu, III, 77, 78 यथा वायु समाश्रित्य वर्तन्ते सर्वजन्तवः । तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमा ॥ यस्मात् त्रयोऽप्याश्रमिणज्ञानेनान्नेन चान्वहम् । गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एते गृहस्थप्रभवाश्चत्वार पृथगाश्रमाः ॥ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविता । यथोक्तकारिण विप्रं नयन्ति परमा गतिम् ॥ सर्वेषामपि चैतेषा वेदस्मृतिविधानत । गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥ यथा नदीनदासर्वे सागरे यान्ति सस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥” ↩︎
-
“2The six patalas of Āpastamba on ācāra are being edited by me through the Adyar Library Bulletin and half of it is already published. The tenchapters on Prāyas citta by Āpastamba, have been printed in the collections of Dharma-Sāstra. Texts by Jivananda Vidya-sagara (Vol I, pp 567-584 ↩︎
-
“1Mitāksakarācommenting an Yājñavalkya II, 102, cites the ever-present witnesses in the following verse आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदय यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥” ↩︎
-
“2Manu, XI, 228, 229, 230 यथा यथा नोऽधर्म स्वयं कृत्वानुभाषते । तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ॥ यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति ।” ↩︎ ↩︎
-
“Manu, XI, 227.” ↩︎
-
“infra, pp३९,३७-३८,३८” ↩︎
-
“1See, Introduction to Krtyakalpataru, Moksakānda” ↩︎
-
“2S B E II, xlv and pp xlviii-liii Dr Jayaswal places the work of Gautama between 350 and 200 B C See, Manu and Yājñavalkya, P 4” ↩︎
-
“1Kane, History of Dharmaśāstra, Vol I,P v” ↩︎
-
“1Krtyakalpataru, Brahmacārıkāṇda, Introduction, pp 6-8 (Edited by Prof K v Rangaswami Aiyangar ↩︎
-
“2This principle is accepted in the case of Āgama literature for purposes of worship in the temples of South India.” ↩︎
-
“3Gautama-dharma-sūtra, Edited by L Srinivasacharya, 1917 (Mysore ↩︎
-
“1Yājñavalkyasmrti, Nirnayasagar edition, pp 370-371” ↩︎
-
“1Smrtimuktāphala, Edited by J R Gharpure, p 861” ↩︎
-
“2 The sūtras referred to are cited hereunder वृद्धगौतम देवद्रव्योपजीवी हृद्रोगी । प्रतिज्ञाय ब्राह्मणस्यादानादल्पायुः । पत्नीबहुत्वे मत्येकाराम क्लीब । स्वामिना धर्मे नियुक्तस्तदनुष्ठानाशक्तो जलोदरी। दुर्बलबाधे बलवतामुपेक्षायामगहीन । व्यवहारपक्षपाते जिह्वारोगी।स्वयं प्रवर्तितधर्मानुष्ठानछेदने प्रतिपन्नेष्टवियोग। स्वयमग्रभुक् शूलरोगी। परिक्षीणमित्रबन्धुस्वामिखजनावमन्ता परिभूतवृत्ति । अतिथि पश्यन्नश्नत कपालपट्टिका । सूर्यास्तकाले प्रतिश्रयादानादिष्टवियोग । छद्मना गुरुस्वामिमित्रमुपचरत प्राप्तार्थपरिभ्रशः। विश्रम्भापहारी सर्वदुःखाश्रयः । गोदुखकारी गोनामहा। गोनिर्दयश्चिपिटनासः। यथानाशको निस्तेजस्क । सभायां गलग्रन्थी पुण्याक्षेपी वक्रणास । शिष्टचीर्णधर्मदूषकःकेकराक्षः । साधुजनतपस्विदेवद्विजगुरुज्ञानयोगद्वेष्टा वक्रास्य । तटाकारामभेत्ता नेत्रागहीन । कृतघ्न सर्वारम्भविकलः । परस्वाभिलाषी क्षयरोगी स्यात् । चौररक्षक , " ↩︎ ↩︎
-
“आचाराल्लभते धर्ममाचाराल्लभते धनमाचाराल्लभते सुखमाचारादेव मोक्षमाप्नुयात् । Ibid, P 457” ↩︎
-
“See chapter 16, infra, PP७४-७८” ↩︎
-
“See footnote No 10 of p१९ infra” ↩︎
-
“अदक्षिणस्थावरता—अ, अत्यन्तपक्षे स्थावरता—–क.” ↩︎
-
“जायते आसुरयोनिषु-अ.” ↩︎
-
“पुरुषो–क.” ↩︎
-
“परदारणहिंसकश्चाविधानेन–क.” ↩︎
-
“स्थावरेऽभिजायते—क.” ↩︎
-
“कर्मकृद्वेदविद्यासात्विको—-अ, कर्मकृत् सात्विको—क” ↩︎
-
“विषयेष्वारम्भव्यग्रो—-क.” ↩︎
-
“मृगतो-अ.” ↩︎
-
" भ्राम्यते चातिहाग्निहोत्रिणः-अ.” ↩︎
-
“स्मार्तानुष्ठानपरा दयाकाक्षानसूयाश्शौचानायास०—-अ.” ↩︎
-
“सगत्यागिनोस्पृहाः शुक्ल०—–अ, सगत्यार्च्यहः शुक्ल०—-क.” ↩︎
-
“ऋतुमासपक्षसूर्यवैद्युतेषु for सुरसद्मसूर्यवैद्युतेषु—–क” ↩︎
-
“विविक्तमार्गेषु विश्रमिताः प्रस्थापिताः-अ.” ↩︎
-
“cf , करोति पुनरावृत्तिस्तेषामिह न विद्यते ॥ याज्ञवल्क्य , ३, १९४.” ↩︎
-
“धूमनिका कृष्णº—-अ.” ↩︎
-
" वायुवृष्टिजलभूमि-अ.” ↩︎
-
" व्रीह्याद्यन्नरूपशुक्लत्वमवाप्य—–अ.” ↩︎
-
“भुजङ्गशलभः—–क.” ↩︎
-
“अथपङ्क्तौ वेदमभ्यसन्—-अ , अथवा वेदमभ्यस्यन्—–क.” ↩︎
-
“मितभुगयाचितां परा-अ.” ↩︎
-
“प्रतिग्रहेण for अप्रतिग्रहेण—-क.” ↩︎
-
" श्रद्धानुष्ठानº -अ.” ↩︎
-
“विधिप्रियो for अतिथिप्रियो-अ.” ↩︎
-
“महापातकिनोऽन्धतामिस्रादिनरकान् -अ” ↩︎
-
“संसारे श्वसृगालादि०-क.” ↩︎
-
“मृगश्वसूकरयोनि-क.” ↩︎
-
“खरपुल्कसवेनयोनिग —अ ; खलपुल्कसयवनयोनिम्—-क. " ↩︎
-
“कृमिकीटकपतङ्गयोनिम्-अ. " ↩︎
-
“cf , तृणगुल्मलतात्व च बहुशो गुरुतल्पग । याज्ञवल्क्यः , ३, २०८” ↩︎
-
“चाण्डाल for चण्डाल-अ.” ↩︎
-
“विट्शूद्रक्रिमिकीटपतङ्गपक्षिणां-अ.” ↩︎
-
“लूताहिसरीसृपाणा-अ, लूतसरटाना सरीसृपाणा-क.” ↩︎
-
“तिरश्चाम्बुचारिणा-अ.” ↩︎
-
“द्रष्ट्राणा—-अ.” ↩︎
-
“चैव संगतिः—–अ.” ↩︎
-
“स्यात्—- omitted by अ.” ↩︎
-
“दुःखप्रचुरमानुषशरीरेषु-अ.” ↩︎
-
“अन्नहर्ताजीर्णनदी—-अ.” ↩︎
-
" पुस्तकादिमहार्यननुज्ञातात्याशी मूको-अ.” ↩︎
-
“धान्यहर्ता—–क.” ↩︎
-
“दुर्गन्ध नास्तिक —-क.” ↩︎
-
“तिलहर्ता—–क.” ↩︎
-
“कफविशेषः-अ.” ↩︎
-
“प्रेतश्च तिर्यक्त्वं प्राप्यानन्तरं—–अ.” ↩︎
-
“3च–omitted by अ.” ↩︎
-
“ब्रह्मस्वसुवर्णव्यतिरिक्त—–अ.” ↩︎
-
“भवति—-omitted by अ.” ↩︎
-
“प्लवंगः—-अ.” ↩︎
-
“दयालो-क.” ↩︎
-
“गोदाख्यः-अ.” ↩︎
-
“अन्नं पिकः-अ.” ↩︎
-
“सारमेयी-क.” ↩︎
-
“चिल्याख्य-क.” ↩︎
-
“हंसश्च पङ्गुभवेत्-अ.” ↩︎
-
“तेजसोऽपहारी-अ.” ↩︎
-
“मण्डल.-क.” ↩︎
-
“cf , उन्मत्तोऽग्निदः । लोलजिह्वो गरद ॥ विष्णु., ४५, १७, १६.” ↩︎
-
“गुरु स्वंकर्तापस्मारी—क, गुरुप्रतिहन्तापस्मारी-वैद्यनाथः, स्मृ मु., पृ. ८६१.” ↩︎
-
“गोघ्नचाण्डालः-क. 10ct., गोघ्नस्त्वन्धः । विष्णुः, ४५, १९.” ↩︎
-
“खैण्योपजीवी—अ; स्त्रीमण्युपजीवी—-क. स्त्रीवश्योपजीवः—–वैद्यनाथः ।” ↩︎
-
“कौमारीदारत्यागी-अ.” ↩︎
-
“अमृष्टाशी गुल्मी— क; मिष्टैकाशी—विज्ञानेश्वरः” ↩︎
-
“अभक्ष्यभक्षी—–अ.” ↩︎
-
“cf., ‘ अभक्ष्यभक्षी गण्डमाली शिवधर्मोत्तरे, परा. मा. प्रा.,पृ. ५११,” ↩︎
-
“दुर्बीजी—-अ” ↩︎
-
“श्वस्री—-अ, श्वित्री च-omitted by वैद्यनाथ and मदनपारिजात.” ↩︎
-
“रुणक —अ.” ↩︎
-
“शङ्खशुक्त्योरपहारी-अ.” ↩︎
-
“कपाली—-omitted by क.” ↩︎
-
“पत्रहृत् क्षयी—-क” ↩︎
-
“अबलो दारत्यागी—-क, दारत्यागी जलोदरी—-विज्ञानेश्वरः.” ↩︎
-
“भिन्नोष्ठः—-क.” ↩︎
-
“इष्टैरभोजी—क; मिष्टैकभोजी—-मदनपारिजातः” ↩︎
-
“स्नुषाहा वृषः —-क.” ↩︎
-
“हीर्ष्यालुर्मशक —अ, माधव cites Sūtra 46 before this.” ↩︎
-
“पित्रोः — माधव .” ↩︎
-
“Sūtra 38 is omitted by विज्ञानेश्वर, माधव, वेद्यनाथ and मदनपारिजात.” ↩︎
-
“विद्याक्रयी-अ, वेदविक्रयी-माधवः” ↩︎
-
“पुरुषः मृगः —-मदनपारिजात” ↩︎
-
" Sūtra41 is omitted by माधवः” ↩︎
-
" बहुवाचको-वैद्यनाथ .” ↩︎
-
“यस्ततोऽश्नन्-अ ; यत्र तत्राश्नन्—मदनपारिजातः ।” ↩︎
-
“कक्षवनदहनात्—-विज्ञानेश्वरः, कक्षवनदाहकः –वैद्यनाथः ।” ↩︎
-
“Sūtra 46 is omitted here and cited after Sūtra 34 by माधव.” ↩︎
-
“मन्दकुष्ठिः—-अ, मण्डलकुक्षी—–वैद्यनाथ” ↩︎
-
“शूद्राचार -अ” ↩︎
-
“प्रव्रजितागमने—विज्ञानेश्वरमाधववैद्यनाथमदनपारिजाता” ↩︎
-
“शूद्रीगमने—-विज्ञानेश्वर , शूद्रागमने—-माधववैद्यनाथमदनपारिजाता” ↩︎
-
“दीपधटः-वैद्यनाथ .” ↩︎
-
“सवर्णाभिगामी—–विज्ञानेश्वरमाधववैद्यनाथमदनपारिजाताः” ↩︎
-
“माधव cites Sūtra63 after Sūtra56. See परा. मा. प्रा., पृ. ५१८” ↩︎
-
“जलापहारी—माधवः — ibid , p 515” ↩︎
-
“वैद्यनाथ cites one additional Sūtraafter this— ‘ पञ्चमहापातकानि मिथ्यः’” ↩︎
-
“क्षारहारी—- वैद्यनाथः.” ↩︎
-
“भषक —- क, बलाकः —विज्ञानेश्वरमाधववैद्यनाथमदनपारिजाता..” ↩︎
-
“Sūtras59 to64 are omitted by माधव. 6cf , वार्धुषिको भ्रामरी । विष्णु , ४५, २६.” ↩︎
-
“विक्रेयक्रिया-अ.” ↩︎
-
“दुराक्रोशी—-वैद्यनाथः ।” ↩︎
-
“गो-omitted by अ.” ↩︎
-
“अनध्यायाध्ययने—-विज्ञानेश्वर , अनध्यायाध्यायी—-वैद्यनाथ .” ↩︎
-
“शृगाल —- मदनपारिजात .” ↩︎
-
“प्राप्ते-अ.” ↩︎
-
“पातक वक्ष्यामो गुरुणाº —क” ↩︎
-
“च— omitted by क.” ↩︎
-
“मत्स्यलशुनº —क” ↩︎
-
“ºविड्वाहकुक्कुट०-अ.” ↩︎
-
“गुरुतल्पगतिसमं-क.” ↩︎
-
“मित्रभार्याकुमारीचाण्डालीभागिनीसमानº—-अ.” ↩︎
-
“स्वैरिशूद्य्रनुगमने—अ” ↩︎
-
" वेश्यागमने—क." ↩︎
-
“चतुर्थकालहारो—अ ; चतुर्थकालापहारो—क.” ↩︎
-
“क्षत्रियानुगमने—अ, क्षत्र्यागमने—क.” ↩︎
-
“यवादिक—अ” ↩︎
-
“cf., गमने तु व्रत यत्स्याद्गर्भे तद्द्विगुण भवेत् ॥ उशना, याज्ञ. मिता., ३, २६५; पृ. ४२८; परा. मा. प्रा., पृ. २७०; स्मृ.मु., पृ. ८८८.” ↩︎
-
“शूद्रश्चेद्ब्राह्मणीगमने वीरणपत्रैर्वेष्टयित्वा—अ. " ↩︎
-
“कृत्वा सर्वेषामधिगच्छेदभ्यज्य नग्नाम्बरीमारोप्य महारथमनुव्राजयेत् पूतो—अ " ↩︎
-
" वैश्यश्च for वैश्यश्चेत्—अ.” ↩︎
-
" प्रास्य for प्रास्येत्—अ” ↩︎
-
“गौरखरमारोहणम्—अ.” ↩︎
-
“क्षत्रियश्च for क्षत्रियश्चेत्—अ” ↩︎
-
“प्रास्य for प्रास्येत्—अ.” ↩︎
-
“खरारोपणं—क” ↩︎
-
“पाणिगृहीताया भार्याया-क " ↩︎
-
“cf., अमानुषीषु पुरुष उदक्यायामयोनिषु । रेत, सिक्त्वा जले चैव कृच्छं सांतपनं चरेत् ॥ मनुः, ११, १७३. " ↩︎
-
“अभ्यसेत्प्रतिकृच्छ्र —अ ; अभ्यसेत्त्वतिकृच्छ्रं—क” ↩︎
-
“cf., रजस्वला तु यो गच्छेद्गर्भिणीं पतितां तथा । तस्य पापविशुध्यर्थमतिकृच्छ्रो विशोधकः ॥ सवर्तः, श्लो. १६५” ↩︎
-
“मार्जाल for मार्जार—क” ↩︎
-
“नकुल cited twice by क” ↩︎
-
“मूषक्यो for मूषकान्—अ” ↩︎
-
“कृच्छ्रद्वादशरात्रं—क.” ↩︎
-
“तप्तकृच्छ्रार्थ-क.” ↩︎
-
“वृक्षगुल्मलताना—अ.” ↩︎
-
“लाङ्गलार्थछेदने दोष —अ” ↩︎
-
“cf, फलपुष्पोपगान् पादपान्न हिस्यात् । कर्षणकरणार्थ चोपहन्यात् ॥ वसिष्ठ., १९, ११—१२.” ↩︎
-
" काकगृध्रादिपक्षिभिर्दष्टपुरुषो—क.” ↩︎
-
“तु-omitted by क.” ↩︎
-
“पञ्चरात्रनिराहारा-अ” ↩︎
-
“cf, रजस्वला यदा दष्टा शुना जम्बुकरासभः । पञ्चरात्र निराहारा पञ्चगव्येन शुध्यति । पुलस्त्यः, याज्ञ. मिता , ३, २७७ ; पृ. ४३८; परा. मा. प्रा., पृ. ५५, व्यास., परा. मा. प्रा., पृ. १२६].” ↩︎
-
“श्वादिभिर्विगलितमपविद्ध प्रदेशमद्भिः सम्यक् प्रक्षाल्याग्नौ—अ” ↩︎
- ↩︎
-
“cf , ब्रह्मसूत्रं विना भुङ्क्ते विण्मूत्र कुरुतेऽथवा । गायव्यष्टमहस्रेण प्राणायामेन शुध्यति ॥ मरीचि , याज्ञ. मिता., ३, २८१.” ↩︎
-
“cf., स्रष्टा रजस्वलान्योन्यं ब्राह्मणी शुद्रजा तथा । कृच्छ्रेण शुध्यते पूर्वा शूद्रा दानेन शुध्यति ॥ पराशरः, ७, १४-१५.” ↩︎
-
“गजारोहणवृत्तिकरकोपजीविशूद्रोपाध्याय —अ.” ↩︎
-
“cf., ब्रह्मजीवी ब्राह्मणकार्येषु (द्विजकार्येषु ↩︎
-
" कैतव for कितव—अ.” ↩︎
-
“विक्रयणं for विक्रयिणां —अ.” ↩︎
-
“समुद्रयोनौ—अ” ↩︎
-
“म्लेच्छादिभोजन—अ.” ↩︎
-
“सपरिग्रहपरित्यागी—अ” ↩︎
-
“कर्मठ—क” ↩︎
-
" श्मशाने—क.” ↩︎
-
“शणपुष्ट—क” ↩︎
-
“करनिर्मथितदधि—अ.” ↩︎
-
“प्राशने for पाने — अ.” ↩︎
-
“द्विस्तनीनामेव वर्जयेत्तदेव-अ” ↩︎
-
“यथाभोजनस्थमन्न—अ” ↩︎
-
“केशमक्षिकादूषितं—क” ↩︎
-
“व्युदक्योप उपस्पृशेत्—अ” ↩︎
-
“This sūtra is omitted by क.” ↩︎
-
“भुक्त्वा —omitted by क” ↩︎
-
“पक्षव्रती भवेत्—अ; पक्षव्रत भवेत्—क” ↩︎
-
“cf. हिरण्यं ब्राह्मणाय दद्याद्गा वाचार्याय ॥ गौतम., २०, १३” ↩︎
-
“भोजने for भक्षणे — क.” ↩︎
-
“क्षत्रियस्य — अ” ↩︎
-
“द्विजोच्छिष्टं —अ ; विप्रोच्छिष्टं —क " ↩︎
-
“दध्याहृत० —अ” ↩︎
-
“च —omitted by अ.” ↩︎
-
“यत्किंचिद्भोजने पितृशेषं — अ” ↩︎
-
“चान्द्रायणमभ्यसेत् - अ” ↩︎
-
“चण्डाल for चण्डाल - अ” ↩︎
-
“भुक्त्वा कृच्छ्रं चरेत्-omitted by अ.” ↩︎
-
" This sūtra is omitted byअ” ↩︎
-
“रात्र्यादौ पुत्रभोजनं वुक्तभोजनं कुर्वीत यत्तन्न-अ” ↩︎
-
“cf , कुत्सित्वा वा यत्रानं दास्तत्र प्रायश्चित्तमहोरात्रम् ॥ हारीतः, याज्ञ. मिता., ३, २८९; पृ ४५६” ↩︎
-
“उत्थितस्तूभयो-अ.” ↩︎
-
“वाक्करनिर्मुक्तभोजने-अ, वामकरभाजने-क” ↩︎
-
“विप्राणां —क.” ↩︎
-
“मोहाच्चेद्भुक्त्वा - अ.” ↩︎
-
“प्राजापत्येन-क” ↩︎
-
" अन्यजं सम वाल्पजलाशये-क." ↩︎
-
" cf , जलाशयेष्वथाल्पेषु स्थावरेषु वसुधरे। कूपवत्कथिता शुद्धिर्महत्सु न च दूषणम् ॥ विष्णु., २३, ४६. ।" ↩︎
-
“ह्रादे च जल पीत्वा जानुदघ्नं-क, ह्रदैकदेशजल पीत्वा जानुदाघ्न-अ” ↩︎
-
“चेच्छुद्धि-अ” ↩︎
-
“रजकादिभाण्डस्थजलं-क” ↩︎
-
" शूद्रस्योपवासेन-क." ↩︎
-
“खनितेषु-अ” ↩︎
-
“स्नात्वा च पीत्वा-क” ↩︎
-
“cf , अन्त्यजैः खानिताः कूपास्तडागा वाप्य एव वा। एषु स्नात्वा च पीत्वा च प्राजापत्येन शुध्यति ॥ (आपस्तम्ब ↩︎
-
“त्रिरात्रव्रतं-अ.” ↩︎
-
“cf , अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । याज्ञवल्क्यः , १, १६९ गुडशुक्त तु भक्ष्यं स्यात्ससर्पिष्कमिति स्थितिः । शङ्खः, १७, ३३” ↩︎
-
“सक्तुधानादधितिलसबन्धं-अ, सक्तून् धाना दधितिलसबन्धं-क” ↩︎
-
" यदि न स्यात्-अ. " ↩︎
-
" प्राणायामशतं कार्य सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥ याज्ञवल्क्यः , ३, ३०५” ↩︎
-
“यस्य चान दीयते न तद्भोज्यम्-क; यस्य चाप्र-अ” ↩︎
-
“cf., नादत्वा । नाहुत्वा ॥ विष्णु, ६८, ३२-३३” ↩︎
-
" Compare sutras 13 and 14 with the following यस्य चामौ न क्रियते यस्य चान्नं न दीयते । न तद्भोज्य द्विजातीनां भुक्त्वा चोपवसेदह ॥ लिखितः, याज्ञ मिता., ३, २८९, ४५८." ↩︎
-
“शष्कुल्यान् for शष्कुलीः-अ.” ↩︎
-
“भोजने-अ and क " ↩︎
-
" च-omitted by अ.” ↩︎
-
“भुक्त्वा सर्वत्रोपवासः-क” ↩︎
-
“वटाश्वित्थकुम्भीतकोदुम्बरको विदारकदम्बपद्मपलाशपत्रेषु-क.” ↩︎
-
“पद्म-omitted by अ” ↩︎
-
“पाचितं-अ, फाणितं= इक्षुरसविकारः। " ↩︎
-
“cf , माक्षिक फाणितं शाक गोरस लवण घृतम् । हस्तदत्तानि भुक्त्वा तु दिनमेकमभोजनम् ॥ पराशरः, याज्ञ. मिता., ३, २८९, पृ. ४५८” ↩︎
-
“अभ्यक्तमूत्रपुरीषौ विसृजतः शूद्वान्नभोजने-क” ↩︎
-
“स्पर्शने-अ.” ↩︎
-
“क्षारलवणमुच्छिष्टे-अ” ↩︎
-
“च घृतं-क” ↩︎
-
“सुरासमम्-क " ↩︎
-
“गणिकान गणानं–क” ↩︎
-
“विप्र-omitted by क” ↩︎
-
“वेन for स्तेन-क.” ↩︎
-
“वाधुष्यान्न for वाधुषिकान-अ.” ↩︎
-
“11 च-omitted by अ” ↩︎
- ↩︎
-
“cf., गणानं गणिकानं च विदुषा च जुगुप्सितम् । स्तेनगायनयोश्वान तक्ष्णो वाधुंषिकस्य च ॥ मनु, ४, २०९-२१०” ↩︎
-
“पश्चात्प्रजायते-अ " ↩︎
-
“cf , अभिगच्छति या नारी बहुभि पुरुषेर्मिथ । व्यभिचारीति सा ज्ञेया प्रत्यक्षगणिकेति च ॥ परा मा. प्रा, पृ. २९०.” ↩︎
-
" cf, कदर्यस्य नृशंसस्य वेश्याया• कितवस्य च । गणान्नां भूमिपालान्नमन्न चैव श्वजीविनाम् ॥ मौञ्जिकान्नं सूतिकान्न भुक्त्वा मासं व्रत चरेत् ॥ शङ्खः, १७, ३९-४० *” ↩︎
-
“गणः= शठब्राह्मणसङ्घः-कुल्लूकः, मनु, ४, २०९ " ↩︎
-
“मारकुक्कुटानाम्–अ. " ↩︎
-
“पथिकान्-अ” ↩︎
-
“पुत्रदारानात्मान च-अ” ↩︎
-
“cf., आत्मान धर्मकृत्यं च पुत्रदाराश्च पीडयेत् । लोभाद्यः पितरौ भृत्यान् स कदर्य इति स्मृतः ॥ याज्ञ. मिता., १, १६१” ↩︎
-
“पितृदेवतार्चनार्थिनः स षण्ड-क.” ↩︎
-
“डम्भार्थ-क” ↩︎
-
“cf, धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । बैडालव्रतिको ज्ञेयो हिस्रः सर्वाभिसधकः ॥ मनु, ४, १९५” ↩︎
-
“यस्य मृत्यस्य भागवताना-अ” ↩︎
-
“तमाहु कुक्कुटं देवा-omitted by अ” ↩︎
-
“य for यो वा-क.” ↩︎
-
“यो बा स्वकर्म परित्यज्य परकर्म समाश्रयेत्-omitted by अ, अनापदि omitted byक” ↩︎
-
“सप्रकीर्तित –. क " ↩︎
-
“कृदपविद्ध-omitted by क " ↩︎
-
“तेषां for एतेषा-क.” ↩︎
-
“यदि for यति-अ” ↩︎
-
“पतिताना for पाशुपताना-क.” ↩︎
-
" यत्तु बलोद्वन्दीकृत-क.” ↩︎
-
“म्लेच्छचण्डालदस्युभिः सह-अ.” ↩︎
-
“चारिता. for कारिताः-क " ↩︎
-
“तदा-अ” ↩︎
-
“संगतः for संग -अ " ↩︎
-
“द्विजातौ-omitted by क.” ↩︎
-
“प्राजापत्यविशोधनम्-अ” ↩︎
-
“तस्यान्न for अव्रतस्यान्न-क.” ↩︎
-
“.श्वेतवृन्ताकाद्यन्यवृन्ताककोषलवर्ण-अ” ↩︎
-
“भक्षणात्-अ” ↩︎
-
“चा for वा- क” ↩︎
-
“8 वा-omitted by अ.” ↩︎
-
" वा-omitted by अ.” ↩︎
-
“Adds न before नाद्यात्-अ” ↩︎
-
“Compare sūtras 6 and 7 with the following घृतं वा यदि वा तैलं विप्रो नाद्यान्नखच्युतम् । यस्मादशुचि तत्प्राह तुल्य गोमांसभक्षणै॥ बसिष्ठः, अपरार्क, पृ २४२.” ↩︎
-
““शेषेषूपवसेदह मनु , ५, २०” ↩︎
-
" ब्राह्मणस्त्रिदिनव्रत-क.” ↩︎
-
“न-omitted by अ.” ↩︎
-
“Compare sūtras 10 and 11 with the following पीतावशेष पानीयं पीत्वा तु ब्राह्मण क्वचित् । त्रिरात्र तु व्रतं कुर्याद्वामहस्तेन वा पुन ॥ शड्खः , १७,५६” ↩︎
-
“सुरापानसम-अ.” ↩︎
-
“भाराणा for भाराधिकाना-अ.” ↩︎
-
“चण्डालादिस्पृष्टयादीनां-अ” ↩︎
-
“वल्क कृतां च-क” ↩︎
-
“शोषणाच्छुद्धिः-अ.” ↩︎
-
“पुण्येषु नूतनेषु-अ.” ↩︎
-
“This sūtra is omitted byक.” ↩︎
-
“पुण्येषु-अ.” ↩︎
-
“सौवर्णरजतयोश्च चण्डालशब्दरजस्वलाशब्दस्पर्शे-अ.” ↩︎
-
“सौवर्णवग-क.” ↩︎
-
" त्रपुसीसायसादौ-क.” ↩︎
-
“धान्यमेकपुरुषाद्भरणभाराधिक-अ.” ↩︎
-
" प्रोक्षणाच्छुद्धि-अ and क.” ↩︎
-
“पुरुषभारं-क.” ↩︎
-
“सति-omitted by अ.” ↩︎
-
“दग्धस्तत्र-अ.” ↩︎
-
“पाणि-अ.” ↩︎
-
“पाणितलं राजत प्रस्थं-अ;पाणितल मानं राजतं-क.” ↩︎
-
“प्रस्थं-omitted by क” ↩︎
-
" श्वगोचर for श्वगोखर-अ” ↩︎
-
“काकादीना स्पृष्टे for काकादिस्पृष्टे-क.” ↩︎
-
“पर्यग्नीकरणं कृत्वा-क.” ↩︎
-
“सहस्रगायत्र्या प्रोक्षितजलैः-क” ↩︎
-
“जलैरभ्युक्षेत्तदन्नं-क” ↩︎
-
“एवं यतिकान्नस्यापि- अ; एवमधिकान्नस्यापि न दूष … -क.” ↩︎
-
“cf., गुडादीनामिक्षुविकाराणा प्रभूतानां गृहनिहितानावार्यग्निदानेन । सर्वलवणाना च ॥ विष्णुः, २३, ३१-३२.” ↩︎
-
" बालस्योपनयनादर्वाक् शुद्धिः-अ.” ↩︎
-
“मद्यपस्त्र्यपोवगाह्य-अ.” ↩︎
-
“अकृते-अ.” ↩︎
-
“प्रमादादेकब्राह्मप्रहरे-क, प्रमादेन ब्राह्मणं प्रहरे-अ” ↩︎
-
“अतिसनिहितं-अ.” ↩︎
-
" सावित्रं-अ” ↩︎
-
“जीर्णमलवद्वासोधारणे-क.” ↩︎
-
“cf , ऋतौ न गच्छेद्यो भार्यों सोऽपि कृच्छ्रार्धमाचरेत् ॥ बृहस्पतिः, याज्ञ मिता., ३, २९२.” ↩︎
-
“रिक्तकमण्डलुदाने-अ.” ↩︎
-
“एकपङ्क्त्या -क.” ↩︎
-
“विषमेणान्नदाने-क” ↩︎
-
“नदीप्रवाहबन्धनात्तथा-क” ↩︎
-
“भिक्षान्नेन-अ.” ↩︎
-
“श्यावदन्तश्च—क” ↩︎
-
" अ MS is corrupt It reads नखान्ततांश्चान्धस्तेन पतिता अपि चेद्धस्तेन पतिनापि पङ्क्तिभोजने etc." ↩︎
-
" cf., कुनखी श्यावदन्तश्च कृच्छ्रंद्वादशरात्रं चरित्वोद्धरेयाताम् ॥ वसिष्ठ., २०, ५" ↩︎
-
“cf, नीलीरक्तं यदा वस्त्रं ब्राह्मणोऽङ्गेषु धारयेत् ॥ अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ आपस्तम्बस्मृति., ६, ४.” ↩︎
-
“च-omitted by क” ↩︎
-
" नित्य-क" ↩︎
-
“पलाश for पालाश-क” ↩︎
-
" पित्राद्युपयोगे-अ" ↩︎
-
" विवाहवरं-अ." ↩︎
-
“11 cf , शेषेषूपवसेदहः मनुः, ५, २०.” ↩︎
-
“नगाग्रेषु वा तृणं-अ, नाभौ वा गात्रेषु वा तृण-क.” ↩︎
-
" कास्यादीनां-क." ↩︎
-
" चूर्णम्-अ." ↩︎
-
" अभ्यञ्जनम्-क." ↩︎
-
“दिव्यात्प्रपतनम्-अ.” ↩︎
-
" आन्दोलनारोहण-क." ↩︎
-
" वर्जनं-क; मज्जनं-अ." ↩︎
-
“हरणम्-अ..” ↩︎
-
" रक्तपुष्पधृतं चण्डालं-अ." ↩︎
-
“चारोहणम् for आरोहणम्-क.” ↩︎
-
" नर्तनहासनविवाहगतगानानि-अ." ↩︎
-
“प्रेतोपगूहगमनम्-अ.” ↩︎
-
" महिषीतोयस्नानम्-क." ↩︎
-
“कुमार्या लिङ्गदर्शनम्-अ.” ↩︎
-
“स्वगोत्राणा-अ.” ↩︎
-
“पलाशहरणम्-क.” ↩︎
-
“स्नानम् for स्नेहावगाहनम्-क.” ↩︎
-
“मुखमवेक्ष्य-क.” ↩︎
-
" सकृद्वीक्षेत चेत्-अ शकृद्विक्षेपश्चेत्-क" ↩︎
-
“श्राद्ध-omitted by अ , श्राद्धकृतो जपं -क” ↩︎
-
“पूजाम्समित्पुष्पं-अ " ↩︎
-
" विप्रं समूहस्थं-क” ↩︎
-
“अभिवादयोरपि for अभिवादकयोरपि-क” ↩︎
-
“चण्डालरजकादिस्पर्शे—अ” ↩︎
-
“चण्डालरजकादिस्पृष्ठस्पर्शनिमित्ते त्वस्नात्वा भोजने तूपवासः॥ प्रायश्चित्तेन्दुशेखरः, पृ. २३” ↩︎
-
“चण्डालोदेवलकं—अ” ↩︎
-
“सचेल स्नानम्— क” ↩︎
-
“एतद्विष्ण्वर्चनविषयम्—अ.” ↩︎
-
“सूर्यचन्द्राद्यर्चने — अ.” ↩︎
-
“प्रहसनेऽकृतभाषणे—क” ↩︎
-
“अधोवायुविसर्जने — क” ↩︎
-
“भुजानस्योच्छिष्टस्पर्शनं जपं च —अ " ↩︎
-
“cf., भुञ्जानस्योच्चिष्टेन सवर्णेन स्पर्शे स्नानं जपो वा ॥ प्रायश्चित्तेन्दुशेखरः, पृ.२५” ↩︎
-
“त्वस्नानभोजने—अ, अस्नात्वा भोजने —क.” ↩︎
-
" चण्डालादिस्पर्शनिमित्तेष्वस्नात्वा भुक्तौ त्रिरात्र काय वा । मत्या चान्द्रं सकृत् ॥प्रायश्चित्तेन्दुशेखर.. पृ.२३” ↩︎
-
" वा सद्यः स्नानम्—अ " ↩︎
-
“पालाशाग्नि—अ.” ↩︎
-
“जप्त्वा—अ” ↩︎
-
“सुप्त्वा चानृतेऽपि—क.” ↩︎
-
“वाचामेत्—अ.” ↩︎
-
“इति— Omitted by क.” ↩︎
-
“विप्रकीर्णकप्रायश्चित्तम्—अ.” ↩︎
-
“अनृतममेश्यगन्धं —अ.” ↩︎
-
“दिवा स्वापनं—अ.” ↩︎
-
“नग्नस्त्रीदर्शनं पश्चादिसंगं दृष्ट्वा—omitted by क.” ↩︎
-
“भुनाति–क” ↩︎
-
“भुनाति—क” ↩︎
-
" बहिः सध्यामुपासीत—अ" ↩︎
-
“वितन्तुगमने दोषान्मुच्यते—अ.” ↩︎
-
“अथ—Omitted by क.” ↩︎
-
“ऋतं प्रपद्ये— omitted by क.” ↩︎
-
“तदा—क.” ↩︎
-
“जप्तुर्न—अ.” ↩︎
-
“एकादशरुद्रानुवाकानां—क.” ↩︎
-
“च for स—अ” ↩︎
-
“महापातकेष्वेकादशकथानां—क” ↩︎
-
“चतुर्थांशह्रासकः—क” ↩︎
-
“यक्षरक्षः पिशाचा अतिभीषणग्रहाश्च—क” ↩︎
-
“ससागरसंपूर्णकाञ्चनपृथिवीदानादधिकं—क, ससागरकाञ्चनसपूर्णवृद्धिविधानादधिकं—अ " ↩︎
-
“सहस्रादि for सहस्राब्द—क” ↩︎
-
“कोटिदानादधिक—अ” ↩︎
-
" सर्पिर्मधु हिरण्य तिलान्निक्षिप्य—अ” ↩︎
-
“हन्ति for हरति—अ.” ↩︎
-
“अनृतममेध्यगन्धम्—अ.” ↩︎
-
“गृहदाहे सति—क” ↩︎
-
“निगले निबद्धस्य—क.” ↩︎
-
“कदर्यस्य— Omitted by क” ↩︎
-
“ह्रादे—क” ↩︎
-
“क्षीरपाने— Omitted by अ” ↩︎
-
“दष्टा— omitted by अ.” ↩︎
-
“स्वैरिशूद्र्या गमने—क, स्वैरिशूद्र्यानुगमने—अ” ↩︎
-
“गोमूत्रपयसाम्—omitted by क” ↩︎
-
“मातृगमनदुहितृगमने । अथ—अ.” ↩︎
-
“ब्रह्महत्यासमं पातक वक्ष्यामः—क” ↩︎
-
“क्षयरोगी स्यात्—क.” ↩︎
-
“अथ पङ्क्तौ वेदमभ्यसन्—अ.” ↩︎