महावैश्वानरव्रतम्

ऋक्

RV.3.9.2a; SV.1.53a; N.4.14a; M;S.3.8.1a.

+++([सायणो ऽत्र। विश्वामित्रः। अग्निः। विकाव् अत्र।])+++

(ओम् आयुर् ज्योतिः)

(ईहस्व+++(?)+++ वै+++(३)+++श्वानराय प्रदिशो ज्योत्रिर् बृहत्) (इन्दुर् इडा सत्यम्)

(ईहस्व…)

53_0053 कायमानो वना ...{Loading}...

का꣡य꣢मानो व꣣ना꣢꣫ त्वं यन्मा꣣तृ꣡रज꣢꣯गन्न꣣पः꣢। न꣡ तत्ते꣢꣯ अग्ने प्र꣣मृ꣡षे꣢ नि꣣व꣡र्त꣢नं꣣ य꣢द्दू꣣रे꣢꣫ सन्नि꣣हा꣡भुवः꣢ ॥ 53:0053 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

काय॑मानो +++(=कामयमानो)+++ व॒ना +++(=वनान्)+++ त्वं
(ईहस्व… द्यौर् भूतम् पृथिवी)

(ईहस्व…) यन् मा॒तॄर् अज॑गन्न् अ॒पः +++(वृष्ट्योपशाम्यन्)+++।
(ईहस्व… सहस् तेज आपः)

(ईहस्व…) न तत् +++(=तस्मात्)+++ ते अग्ने प्र॒मृषे॑ +++(=प्रमृष्यते ऽस्माभिः)+++ नि॒वर्त॑नं +++(=नितरां वर्तनम्)+++
(ईहस्व… उषा दिशो ज्योतिः)

(ईहस्व…) यद् दू॒रे सन् इ॒ह +++(=अरण्योः)+++ +अभ॑वः+++(भुवः इति साम्नि)+++ ।।
(ईहस्व… ओम् आयुर् ज्योतिः)

(घर्मो मरुद्भिर्भुवनेषु चक्रदात्।)

forest-fire
forest-fire
lightning
lightning

साम

महावैश्वानरव्रतम्।

{ओ+++([रा]३")+++ऒ+++(v)+++ओ+++(३–%)+++म्}+++([त्रिः])+++।
{आ+++([“र]३%)+++यू+++(३%)+++हु}+++([त्रिः])+++। {ज्यो+++([“र]३%)+++ती+++(३%)+++हि}+++([त्रिः])+++ । {ज्यो+++([“र]३%)+++तो+++(%)+++वा+++(३–%)+++}+++([त्रिः])+++।
{ज्यो+++([“पो]३%)+++तो+++([ऽ]%)+++वा+++([ऽ]३–%)+++, हा+++(३)+++इ}+++([द्विः])+++। ज्यो+++([“ऽकी]%)+++तो+++([”]%)+++वा+++([“प]३–%)+++अहउ+++(v)+++वा+++([प])+++।

इ+++([रः])+++हा+++(”)+++स्व,, वै+++(३)+++श्वा+++([”])+++नरा+++([”]%)+++य, प्रादी+++(%)+++शॊ,ऒ ज्यो+++(%)+++तिर्+++(ति)+++, बृहा+++(%)+++त+++(v)+++।
इन्+++([गो])+++दुरिडा+++([“ऽ]३–%)+++, {सत्य+++(”)+++म्।}+++([त्रिः] द्विः)+++। {स+++([र])+++त्यो+++([”]%)+++वा+++(["]३–%)+++}+++([त्रिः])+++।
{सत्यो+++([“पो]%)+++वा+++(["]३–%)+++हा+++(३)+++इ}+++([द्विः])+++। स+++([कं])+++त्यो+++([”]%)+++वा+++([”?]३–%)+++अहउ+++(v)+++वा+++([प])+++।

इ+++([रः])+++हा+++(")+++स्व,, वै+++(३)+++श्वा+++(["])+++नरा+++(["]%)+++य, प्रादी+++(%)+++शॊ,ऒ ज्यो+++(%)+++तिर्, बृहा+++(%)+++त+++(v)+++।
का+++([“प])+++यमा+++(३)+++नो+++([”])+++ वना+++(["]३)+++अ तुवा+++(३)+++म्। {तु+++([प])+++वा+++(३)+++म्}+++([द्विः])+++। {तू+++([र])+++वो+++(["]%)+++वा+++(["]३–%)+++}+++([त्रिः])+++।
{तू+++([पो])+++वो+++(["]%)+++वा+++(["]३–%)+++हा+++(३)+++इ}+++([द्विः])+++। तू+++([कं])+++वो+++(["]%)+++वा+++(["]३–%)+++अहउ+++(v)+++वा+++([प])+++।

इ+++([रः])+++हा+++(")+++स्व,, वै+++(३)+++श्वा+++(["])+++नरा+++(["]%)+++य, प्रादी+++(%)+++शॊ,ऒ ज्यो+++(%)+++तिर्, बृहा+++(%)+++त+++(v)+++।
द्यौ+++([“पो])+++र्भू+++([”])+++उतम्+++(३–%)+++ {पृ+++([र])+++थिवी+++(३–%)+++}+++([त्रिः])+++। {पृ+++([र])+++थिव्यो+++(["]%)+++वा+++(["]३–%)+++}+++([ त्रिः])+++
{पृ+++([पो])+++थिव्यो+++(["]%)+++वा+++(["]३–%)+++हा+++(३)+++इ}+++([द्विः])+++। पृ+++([कं])+++थिव्यो+++(["]%)+++वा+++(["]३–%)+++अहउ+++(v)+++वा+++([प])+++।

इ+++([रः])+++हा+++(")+++स्व,, वै+++(३)+++श्वा+++(["])+++नरा+++(["]%)+++य, प्रादी+++(%)+++शॊ,ऒ ज्यो+++(%)+++तिर्, बृहा+++(%)+++त+++(v)+++।
य+++([प])+++न्मातॄ+++(["]३ त्री)+++र् अजगन्न् अपा+++(३)+++ह। {अपा+++([प]३)+++ह।}+++([द्विः])+++। {आ+++([र]%)+++पो+++(["]%)+++वा+++(["]३–%)+++}+++([त्रिः])+++।
{आ+++([पो]%)+++पो+++(["]%)+++वा+++(["]३–%)+++हा+++(३)+++इ}+++([द्विः])+++। आ+++([कं]%)+++पो+++(["]%)+++वा+++(["]३–%)+++अहउ+++(v)+++वा+++([प])+++।

इ+++([रः])+++हा+++(")+++स्व,, वै+++(३)+++श्वा+++(["])+++नरा+++(["]%)+++य, प्रादी+++(%)+++शॊ,ऒ ज्यो+++(%)+++तिर्, बृहा+++(%)+++त+++(v)+++।
सा+++([पि])+++हस् ते+++(["]३–%)+++ज। आ+++(३–%)+++पह। आ+++(३–%)+++प+++([ता])+++ह। आ+++(३–%)+++प+++([त])+++ह। {आ+++(["]%)+++पो+++("%)+++वा+++(["]३–%)+++}+++([त्रिः])+++।
{आ+++([“पो]%)+++पो+++([”]%)+++वा+++(["]३–%)+++हा+++(३)+++इ}+++([द्विः])+++। आ+++([कं]%)+++पो+++(["])+++वा+++(["]%)+++वा+++(["]३–%)+++अहउ+++(v)+++वा+++([प])+++।

इ+++([रः])+++हा+++(")+++स्व,, वै+++(३)+++श्वा+++(["])+++नरा+++(["]%)+++य, प्रादी+++(%)+++शॊ,ऒ ज्यो+++(%)+++तिर्, बृहा+++(%)+++त+++(v)+++।
न+++([प])+++त+++()+++त्ते+++(["])+++, अग्ने+++(["])+++, प्रमृषे+++(["]३)+++, निवर्तना+++(o३)+++म् । {त+++([प])+++ना+++(o३)+++म्}+++([द्विः])+++। {ता+++([र]%)+++नो+++(["]%)+++वा+++(["]३–%)+++}+++([त्रिः])+++।
{ता+++([पो])+++नो+++(["]%)+++वा+++(["]३–%)+++हा+++(३)+++इ}+++([द्विः])+++। ता+++([कं])+++नो+++(["]%)+++वा+++(["]३–%)+++अहउ+++(v)+++वा+++([प])+++।

इ+++([रः])+++हा+++(")+++स्व,, वै+++(३)+++श्वा+++(["])+++नरा+++(["]%)+++य, प्रादी+++(%)+++शॊ,ऒ ज्यो+++(%)+++तिर्, बृहा+++(%)+++त+++(v)+++।
उ+++([त])+++षा+++(["])+++, दिशो+++(["])+++ ज्यो+++(["]३%%)+++तिहि। {ज्यो+++([“त]३%%)+++तिहि}+++([द्विः])+++। {ज्यो+++([“र]%)+++तो+++([”]%)+++वा+++(["]३–%)+++}+++([त्रिः])+++।
{ज्यो+++([पो]%३)+++तो+++([”]%)+++वा+++(["]३–%)+++हा+++(३)+++इ}+++([द्विः])+++। ज्यो+++([कं]%३)+++तो+++(["]%)+++वा+++(["]३–%)+++अहउ+++(v)+++वा+++([प])+++।

इ+++([रः])+++हा+++(")+++स्व,, वै+++(३)+++श्वा+++(["])+++नरा+++(["]%)+++य, प्रादी+++(%)+++शॊ,ऒ ज्यो+++(%)+++तिर्, बृहा+++(%)+++त+++(v)+++।
य+++([प])+++द्दूरे+++(३)+++ सन्निहा+++(["]३)+++ अभुवा+++(३)+++ह+++(v)+++। {भु+++([र])+++वा+++(३)+++ह+++(v)+++}+++([द्विः])+++। {भू+++([र])+++वो+++(["]%)+++वा+++(["]३–%)+++}+++([त्रिः])+++।
{भू+++([पो])+++वो+++(["]%)+++वा+++(["]३–%)+++हा+++(३)+++इ}+++([द्विः])+++। भू+++([कं])+++वो+++(["]%)+++वा+++(["]३–%)+++अहउ+++(v)+++वा+++([प])+++।

इ+++([रः])+++हा+++(")+++स्व,, वै+++(३)+++श्वा+++(["])+++नरा+++(["]%)+++य, प्रादी+++(%)+++शॊ,ऒ ज्यो+++(%)+++तिर्, बृहा+++(%)+++त+++(v)+++।
{ओ+++([रा]३")+++ऒ+++(v)+++ओ+++(३–%)+++म्}+++([त्रिः])+++।
{आ+++([“र]३%)+++यू+++(३%)+++हु}+++([त्रिः])+++। {ज्यो+++([“र]३%)+++ती+++(३%)+++हि}+++([त्रिः])+++ । {ज्यो+++([“र]३%)+++तो+++(%)+++वा+++(३–%)+++}+++([त्रिः])+++।
{ज्यो+++([“पो]३%)+++तो+++([ऽ]%)+++वा+++([ऽ]३–%)+++, हा+++(३)+++इ}+++([द्विः])+++। ज्यो+++([“ऽकी]%)+++तो+++([”]%)+++वा+++([“प]३–%)+++अहउ+++(v)+++वा+++([प])+++।

घ+++([ता])+++र्मो+++([”]"-v३)+++, मरुद्भिर्भुवने+++(["]३)+++एषु चक्रदा+++(३)+++त+++(v)+++। इ+++([तुटि])+++ट् इडा+++(-“३)+++अ+++(v)+++।