ऋक्
ऋग्वेदः २.४१.२
ऋषिः गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
देवता वायुः
छन्दः त्रिष्टुप्
सायणो ऽत्र।
संहिता
नि॒युत्(=वायुवाहन)-वा॑न् वाय॒व् आ ग॑ह्य्
अ॒यं शु॒क्रो(=दीप्यमानः [सोमः]) अ॑यामि(=यमेः कर्मणि लुङ्) ते ।
गन्ता॑सि सुन्व॒तो(=सोमाभिषवं कुर्वतो) गृ॒हम् ॥
पदपाठः
नि॒युत्वा॑न् । वा॒यो॒ इति॑ । आ । ग॒हि॒ । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ।
गन्ता॑ । अ॒सि॒ । सु॒न्व॒तः । गृ॒हम् ॥
साम
हा([])उ ।। त्रिः ।।
{शु([])क्रं }(त्रिः)
{शु([])क्रं, शु क्रं }(त्रिः)
शु([])क्रं शू क्रं ।। त्रिः ।।
नी([])(यु)त्वान् वा,याअ, वा(मा), गाआ,ही([])इ ।
अ([])यं शुक्रो, आअ,([])याअ,माआइता([])इ ।
गन्([])तासि सुन्वा,आतो, गृऊहाअम्।
हा([])उ ।। त्रिः ।।
{शु([])क्रं }(त्रिः)
{शु([])क्रं, शु क्रं }(त्रिः)
शु([])क्रं, शू क्रं ।। द्विः ।। शु([])क्रं ।
शू,([])उक्रा([])अअ औ([])होवाअ ।
ए([])ए । शु([])क्रं ।। एवं त्रिः ।। ॥