वास्तोष्पते

ऋक्

([कौथुमगानम् अत्र १ ३ २ ०९०३। इरिमिठः। इन्द्रः।])

33_0275 वास्तोष्पते ध्रुवा ...{Loading}...

वा꣡स्तो꣢ष्पते ध्रु꣣वा꣡ स्थूणाᳱस꣢꣯त्रᳱ सो꣣म्या꣡ना꣢म्।
द्र꣣प्सः꣢ पु꣣रां꣢ भे꣣त्ता꣡ शश्व꣢꣯तीना꣣मि꣢न्द्रो꣣ मु꣡नी꣢ना꣣ᳱ स꣡खा꣢ ॥ 33:0275 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

वास्तो॑ष्पते(=गृहपते) ध्रु॒वा स्थूणा(=गृहाधारभूतस्तम्भाः)
ऽंस॑त्रं सो॒म्याना॑म्(=सोमार्हाणाम्)
द्र॒प्सो(=द्रवणशीलः) भे॒त्ता पु॒रां शश्व॑तीना॒म्
इन्द्रो॒ मुनी॑नां॒ सखा॑ ॥

Indra-kills-vRtra-snake-with-vajra
Indra-kills-vRtra-snake-with-vajra

साम १


(रामानुजार्यः 1974 , द्वितीयसाम्नि दोषः)


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

वा([“प])स्तो(["]३)ओष्पताइ। ध्रू([र])वा(३–%)। स्थू([पॄ]–%३),णा(%)(”%)वा(")
अम्([घि])सत्(२)रं सो(["])ऒम्या(["])([पि])न्(२)([प्रे])अम्।

द्र([जा])प्सः पुरा(%२) म् भेत्ता("), शश्वता(–%३)अइनाम्। आ([टू]–%३)आइन्द्रा(३)(v)
मू([ता])न्नी([“पॣ])इ,ना([ऽ?फौ])आउ(v)वा(३)आ। सा([टू]%)खा(”)अ॥

साम २


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

वा([“टा])स्तोष्प([”])ते (%%)ए, ध्रू(%)वा(")अ। स्थू([टू]स्तू),णा(")अ।
([ति]-““३)अँ(),स([का]v)त्रं(v) +सो(“३)ओम्या([का])(%)न्ना(–%३)अम्।

द्र([जा])प्सः पुरा(%२) म् भेत्ता(”),

शश्वा(३)ता(–%३)अइनाम्। आ([तः]"%३)आइन्द्रा(३)(v)

मू([ता])न्नी([“घॣ])इनो([तॄ]),ओ(३)(३)वा(३)अ। सा([टू]%)खा(”)अ॥