यशस्

ऋक्

RV.7.32.16

([सायणो ऽत्र। वसिष्ठ ऋषिः। इन्द्रो देवता। गायत्री?])

तवेदि॑न्द्राव॒मं(=अधमं) वसु॒, त्वं पु॑ष्यसि मध्य॒मम् (वसु)

स॒त्रा (=सत्यमेव) विश्व॑स्य पर॒मस्य॑ (वसोः) राजसि॒, नकि॑ष्ट्वा॒ (=न त्वा {वारयन्ति}) गोषु॑ वृण्वते १६

9 107

(सायणो ऽत्र। भरद्वाजकाश्यपादयस् सप्तऋषयः। प्रगाथौ। सोमो देवता। कौथुमगानम् अत्र।)

(यशो वर्चो अस्मिन्!)

25_0511 पुनानः सोम ...{Loading}...

पु꣣नानः꣡ सो꣢म꣣ धा꣡र꣢या꣣पो꣡ वसा꣢꣯नो अर्षसि। आ꣡ र꣢त्न꣣धा꣡ योनि꣢꣯मृ꣣त꣡स्य꣢ सीद꣣स्युत्सो꣢ दे꣣वो꣡ हि꣢र꣣ण्य꣡यः꣢ ॥ 25:0511 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

पु॒ना॒नः सो॑म॒ धार॑या॒ ऽपो वसा॑नो अर्षसि (= पवित्रं गच्छसि)

आ र॑त्न॒धा योनि॑मृ॒तस्य॑ सीद॒स्युत्सो॑ (=प्रस्यन्दनशीलः) देव हिर॒ण्ययः॑ ४

09-2_0676 दुहान ऊधर्दिव्यम् ...{Loading}...

दु꣣हान꣡ ऊध꣢꣯र्दि꣣व्यं꣡ मधु꣢꣯ प्रि꣣यं꣢ प्र꣣त्न꣢ꣳ स꣣ध꣢स्थ꣣मा꣡स꣢दत्। आ꣣पृ꣡च्छ्यं꣢ ध꣣रु꣡णं꣢ वा꣣꣬ज्य꣢꣯र्षसि꣣ नृ꣡भि꣢र्धौ꣣तो꣡ वि꣢चक्ष꣣णः꣢ ॥ 09-2:0676 ॥ ॥9(लु)॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

दु॒हा॒न ऊध॑र्दि॒व्यं मधु॑ प्रि॒यं प्र॒त्नं (=पुरातनम्) स॒धस्थ॒मास॑दत् (=स्थानमासदत्)

आ॒पृच्छ्यं॑ ध॒रुणं॑ (=धारयितारम्) वा॒ज्य॑र्षति॒ (=सोमो ऽभियाति)
नृभि॑र् धू॒तो (=शोधितः) वि॑चक्ष॒णः ५

(यशो वर्चो अस्मिन्!)
(आयुर्, विश्वायुर्, विश्वम् आयुर् असि! महि प्रजां त्वष्टः! राधनिधे! ह्य् अस्मै। शतं जीवेम शरदो वयन् ते।)

somotpAdane-devAhvAnam
somotpAdane-devAhvAnam

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 [नृभिर्धौऊतो विचक्षणः इत्यत्र व्यत्यासः])


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

यशस्अ(३)

{हा([प]३)उ।}([त्रिः])

{य([प])शो(["]३), हा(["]३)उ।}([द्विः])। य([प])शो(["]३), हा(["]–%३), उ ।
{वर्([प]),चो(“३), हा(“३)उ }([द्विः])। वर्([प])चो(“३), हा(–%३)उ।।
{आ([तै]–"%३)स्मिन्(v)हा(–%३)इ}([द्विः]) । आ([तो]–"%३)स्मिन्(v), हा(३)।।
ह, आउ, वा([ता प्रे])अ ।

([घि]) वे(["]३”-), दिन्द्रा(["]३)अ, वामम्(२), वा(%)सु ।
त्वम्([तै]), पू(%%), ष्यसि, मध्या,आमम् ।
([प?])त्रा([”]–%३), विश्वस्य, परमस्य रा([”]%–३)आजसि ।
([घि])किष् ट्वा(["]%–३)आ गो(["]%%)षु, वृण्वते(["])ए ।

पु(v)नाआआ,नस् सो(["])ऒमाधा(–%३)रया(["]) +अ,,पो(%)वसा(["])नो(["]३), ओर्षसि ।
(%)रात्ना(३),धा(%) यो([ऽ%]३)निम् ऋतस्य सी(["])इदसि ।
उत्सो([ऽ]%–), दे(["])(v)वो(३–%), हिरण्ययह(")
उत्सो([ऽ]%–), दे(["])(v)वो(३–%), हिरण्याया(३)(")
उत्सो([ऽ]%–), दे(["])(v)वो(३–%), हिरण्ययह(")

दुहानऊ(३–%), धर्दिव्यम्(३–%), मधुप्रियम्(")
{प्रत्नम्(३–%), साधा(३), स्था, मा("), सा, दा, त् ।}([त्रिः])
(३) पृच्छ्यम्(–%३), धरुणम्(२), वा(")अ,जियर्षा(")आसि ।
नृभिर्धौ(["]%), ऊ(v)तो(३–%), विचक्षणह(")
नृभिर्धौ(["]%), ऊ(v)तो(३–%), विचक्षा(["])णा(३)(")
नृभिर्धौ(["]%), ऊ(v)तो(३–%), विचक्षणह(")

{हा([प]३)उ।}([त्रिः])
{य([प])शो(["]३), हा(["]३)उ।}([द्विः])। य([प])शो(["]३), हा(["]–%३), उ ।
{वर्([प]),चो(“३), हा(“३)उ }([द्विः])। वर्([प])चो(“३), हा(–%३)उ।
{आ([तै]–"%३)स्मिन्(v)हा(–%३)इ}([द्विः]) । आ([तो]–"%३)स्मिन्(v), हा(३)।।
ह, आउ, वा([ता प्रे])अ ।

([त])युर्, विश्वा([”])युर्, विश्वम्म्(%), वि, श्वा(३ श्या)मा(%३), युर् असिइ ।
(”)हि, प्राजा([”]–%३)म्। त्व(")ष्टा, रा(")()निधे(["]–%३), ह्ययस्मे(–%४)
शातं, जी(["]%)वे(["]–")एम, श,र,दो(“३)ओ, वयन्(३)ते(”)(v३) ।।