वात्सप्रोत्तरम्

ऋक्

RV 9 97_(809) 40 a

43_0529 अक्रान्त्समुद्रः प्रथमे ...{Loading}...

अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ विध꣢꣯र्मं ज꣣न꣡य꣢न् प्र꣣जा꣡ भुव꣢꣯नस्य गो꣣पाः꣢। वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥ 43:0529 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अक्रा॑न्(=अतिक्रामति) त्समु॒द्रः(=सम् + उन्द क्लेदने + रा + क) प्र॑थ॒मे विध॑र्मञ् (=विधाराः)
ज॒नय॑न् प्र॒जा(ः), भुव॑नस्य॒ राजा॑ (गोपाः इति साम्नि)
वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ (=समुच्छ्रिते) अव्ये॑
बृ॒हत् सोमो॑ वावृधे सुवा॒न इन्दुः॑ (=अद्रिः इति साम्नि?) ४०

अ꣡क्रा꣢न्त्समु꣣द्रः꣡ प्र꣢थ꣣मे꣡ वि꣢꣫धर्म꣣न्
ज꣡न꣢य꣣न्प्र꣡जा भु꣢꣯वनस्य꣣ गो꣢पाः।
वृ꣡षा꣢ प꣣वि꣢त्रे꣣ अ꣢धि꣣ सा꣢नो꣣
अ꣡व्ये꣢ बृ꣣ह꣡त्सोमो꣢꣯ वावृधे स्वा꣣नो꣡ अद्रिः꣢꣯ ॥1 ॥

01-2_1254 मत्सि वायुमिष्टये ...{Loading}...

म꣡त्सि꣢ वा꣣यु꣢मि꣣ष्ट꣢ये꣣ रा꣡ध꣢से नो꣣ म꣡त्सि꣢ मि꣣त्रा꣡वरु꣢꣯णा पू꣣य꣡मा꣢नः। म꣢त्सि꣣ श꣢र्धो꣣ मा꣡रु꣢तं꣣ म꣡त्सि꣢ दे꣣वा꣢꣫न्मत्सि꣣ द्या꣡वा꣢पृथि꣣वी꣡ दे꣢व सोम ॥ 01-2:1254 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

मत्सि॑(=मादयसि) वा॒युमि॒ष्टये॒ राध॑से च॒ (=राधसे नः इति साम्नि) मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः ।
मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान् मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ४२

01-3_1255 महत्तत्सोमो महिषश्चकारापाम् ...{Loading}...

म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न्। अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢ ॥ 01-3:1255 ॥ ॥1 (टै)॥ [धा. 28 । उ 1 । स्व. 8।]

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

म॒हत् तत् (कर्म) सोमो॑ महि॒षश् (=महान्) च॑कारा॒ऽपां यद्गर्भोऽवृ॑णीत दे॒वान् ।

अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजो ऽज॑नय॒त् सूर्ये॒ ज्योति॒रिन्दुः॑ (=सोमो दीप्तः)। ४१

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

वात्सप्रोत्तरम्।

हो(%)([प्रे])इ। ([त्रिः])

अक्रा(३")अन्, समुद्रः, प्रा(३")थ,,मे([ऽ]v३), वि {+धा(%)र्मा([प्रे])अन्}([त्रिः])
([र])नयन्(३–%)। प्राजा, भुवा(३–%),,न([प])स्या {गो(%)पा([प्रे])अह} ([त्रिः])
वॄ([ता])षा(["])अ । प([ता])वित्रे(["])ऎ ।
([ता])धि,, सा([ता]–%३)। नो {+आ([प]%)व्या(प्रे)अइ}([त्रिः])
बृहत्सोमो(%३), वावृधे([ऽ"]३), स्वा(")अ,,नो, {आ(%)द्री(प्रे)इहि}([त्रिः])

मा([ता])त्सि । वा([प]३–%)यु([प])म् +इष्टा(%)ये([ऽ]३–%)
रा([ऽ]३ ०)धा, {से(%)+ना([प्रे])अह}([त्रिः])

मात्सि, मित्रा(")अ । वा([ता]–%३),रुणा(["])अ ।
पू([ऽ]३ ०)या, {मा(%) ना([प्रे])अह}([त्रिः])

मात्सि शर्धो(")ऒ । मा([ता]–%३),रुतम् ।
मत्सि, {दे(%)वा([प्रे])अन्}([त्रिः])

([ता])त्सि द्या(["]–%३)आवा([ता]–%३)पृथिवी(३–%)
दे(३)वा { सो(%)मा([प्रे])(३)}([त्रिः])

महत् तत्सो(")ऒ,,मो([“ता]–%३) महि,,षश् चा {+का(%)रा([प्रे])आ}([त्रिः])
(%),पा(%)म्, यद्गर्भो(–%३), अव्री(३),,णी,ता {दा(%)इवा([प्रे])अन्}([त्रिः])

आदाधा([ऽ]-%%३)द्, इन्द्रे([”])ऎ । पवा(–%३),,मा(३)ना {ओ(%)जा([प्रे])अह}([त्रिः])
अजनयत् सू(%)र्ये(["])ऎ ।
ज्यो(३)तीर्, {आ(%)इन्दू([प्रे])उहु}([त्रिः])

{हो(%)([प्रे])इ।}([त्रिः])
हो(३)या(““३), अवाअअअ औ([”])हो([”]%३)वा(३-")आ।
ईई(%%%)ई॥