उच्चा ते

ऋक्

31_0467 उच्चा ते ...{Loading}...

पवमानकाण्डम्

उ꣣च्चा꣡ ते꣢ जा꣣त꣡मन्ध꣢꣯सो दि꣣वि꣡ सद्भूम्या द꣢꣯दे। उ꣣ग्र꣢꣫ꣳ शर्म꣣ म꣢हि꣣ श्र꣡वः꣢ ॥ 31:0467 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

उ॒च्चा ते जा॒तम् (=जन्म) अन्ध॑सो (=रसस्य)
दि॒वि षद् (=सत्) भूमि(ः) आ द॑दे ।
उ॒ग्रं शर्म॒ महि॒ (=महत्) श्रवः॑ (=अन्नम्)।।

साम -आजिगम्

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

([प])च्चा(–%—५)। ते([“ट]-)जा(["]३)([रॄ?ण]),,ता(vv-v३)म् आ(vv-v३)न्,धा(vv-v३)सा([प्रे])अह(v)

दि([र])वि सद् भू([”]%)म्या(["]३)ददा(३–%)इ ।

([कि])ग्रम्, शा(vv-v३)र्मा(vv-v३)अ । मा(““३)([पे])हाँ(%%), औ([”])हो([”]%)वा(–“३)अ।

([प])प श्रा([टॄ]%)वाह॥