उच्चा ते

ऋक्

31_0467 उच्चा ते ...{Loading}...

पवमानकाण्डम्

उ꣣च्चा꣡ ते꣢ जा꣣त꣡मन्ध꣢꣯सो दि꣣वि꣡ सद्भूम्या द꣢꣯दे। उ꣣ग्र꣢꣫ꣳ शर्म꣣ म꣢हि꣣ श्र꣡वः꣢ ॥ 31:0467 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

उ॒च्चा ते जा॒तम् +++(=जन्म)+++ अन्ध॑सो +++(=रसस्य)+++
दि॒वि षद् +++(=सत्)+++ भूमि+++(ः)+++ आ द॑दे ।
उ॒ग्रं शर्म॒ महि॒ +++(=महत्)+++ श्रवः॑ +++(=अन्नम्)+++।।

साम -आजिगम्

  • पारम्परिक-गान-मूलम् अत्र

उ+++([प])+++च्चा+++(–%—५)+++। ते+++([“ट]-)+++जा+++(["]३)+++आ+++([रॄ?ण])+++,,ता+++(vv-v३)+++म् आ+++(vv-v३)+++न्,धा+++(vv-v३)+++सा+++([प्रे])+++अह+++(v)+++।

दि+++([र])+++वि सद् भू+++([”]%)+++म्या+++(["]३)+++ददा+++(३–%)+++इ ।

उ+++([कि])+++ग्रम्, शा+++(vv-v३)+++र्मा+++(vv-v३)+++अ । मा+++(““३)+++अ+++([पे])+++हाँ+++(%%)+++, औ+++([”])+++हो+++([”]%)+++वा+++(–“३)+++अ।

उ+++([प])+++प श्रा+++([टॄ]%)+++वाह॥