ऋक्
41_0527 सोमः पवते ...{Loading}...
सो꣡मः꣢ पवते जनि꣣ता꣡ म꣢ती꣣नां꣡ ज꣢नि꣣ता꣢ दि꣣वो꣡ ज꣢नि꣣ता꣡ पृ꣢थि꣣व्याः꣢। ज꣣निता꣡ग्नेर्ज꣢꣯नि꣣ता꣡ सूर्य꣢꣯स्य जनि꣣ते꣡न्द्र꣢स्य जनि꣣तो꣡त विष्णोः꣢꣯ ॥ 41:0527 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सोमः॑ पवते (=पात्रेषु क्षरति) जनि॒ता म॑ती॒नां
ज॑नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः ।
ज॒नि॒ताग्नेर् ज॑नि॒ता सूर्य॑स्य
(द्युः, पृथिवी, पृथिव्या ज्योतिः, दिवो ज्योतिर् इति चारु क्रमः!)
जनि॒तेन्द्र॑स्य जनि॒तोत विष्णोः॑ ५
(इत्थं पवमानस्य सोमस्य महज्जनकता प्रोक्ता!)
19-2_0944 ब्रह्मा देवानाम् ...{Loading}...
ब्र꣣ह्मा꣢ दे꣣वा꣡नां꣢ पद꣣वीः꣡ क꣢वी꣣ना꣢꣫मृषि꣣र्वि꣡प्रा꣢णां महि꣣षो꣢ मृ꣣गा꣡णा꣢म्। श्ये꣣नो꣡ गृध्रा꣢꣯णा꣣ꣳ स्व꣡धि꣢ति꣣र्व꣡ना꣢ना꣣ꣳ सो꣡मः꣢ प꣣वि꣢त्र꣣म꣡त्ये꣢ति꣣ रे꣡भ꣢न् ॥ 19-2:0944 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
ब्र॒ह्मा दे॒वानां॑, पद॒वीः(=पद्धति-कृत्) क॑वी॒नाम्
ऋषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् ।
श्ये॒नो गृध्रा॑णां॒ स्वधि॑ति॒र् (=परशुः/ वज्रः) वना॑नां॒ (=हिंसकानां)
(ब्रह्मा, कवयः, ऋषयः इति चारु क्रमः। महिषः, श्योनः, वना इत्यपि। वज्रो वै स्वधितिः इति श्रुतौ दृश्यते।)
सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् (=शब्दायमानः) ६
19-3_0945 प्रावीविपद्वाच ऊर्मिम् ...{Loading}...
प्रा꣡वी꣢विपद्वा꣣च꣢ ऊ꣣र्मिं꣢꣫ न सिन्धु꣣र्गि꣢र꣣ स्तो꣢मा꣣न्प꣡व꣢मानो मनी꣣षाः꣢। अ꣣न्तः꣡ पश्य꣢꣯न्वृ꣣ज꣢ने꣣मा꣡व꣢रा꣣ण्या꣡ ति꣢ष्ठति वृष꣣भो꣡ गोषु꣢꣯ जा꣡न꣢न् ॥ 19-3:0945 ॥ ॥19 (फू)॥ [धा. 30 । उ 2 । स्व. 6 ।]
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्रावी॑विपद् (=प्रावेपयत् / प्रेरयत्) वा॒च ऊ॒र्मिं न सिन्धु॒र्
गिरः॒ सोमः॒(सामवेदे भेदोऽत्र) पव॑मानो मनी॒षाः (=हृदयङ्गमाः) ।
अ॒न्तः पश्य॑न् वृ॒जना॑(=बलानि)+इ॒माऽव॑रा॒ण्य्
आति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ७
साम
महावात्सप्रम् ।
{हा([प]३)उ}([द्विः]) हा([प]३")उ उ।
{ओ("), हॊ([त])हो([ता]–%३)वा(v)।}([एवम् त्रिः।])
सो([“र]३)मः पवा(–%३)ते([र]”)ए जनि,,ता([पी]३) {+मती(["])ना(%–३)अम्}([त्रिः])।
ज([र])निता(["]%) दा(%)यिवो([र]३)ओ(") जनि,,ता([प]३) {+पृथिव्या(%–३)अह}([त्रिः])।
ज([र])निता(["])ग्ना(%)इहि। जा([र])नी(%)ता(३–%)। सू([प])र्यस्या(["]%–३)अ {+रि([प])यस्या(["]%–३)अ}([द्विः])।
ज([र])निते([ऽ"]%)न्द्रा(["]–%३)स्या([र]३)आ +जनि(%–३),तो([ऽ प]३){त +विष्णो(%–३)हॊ}(द्विः) त +विष्णो(%–३)ऒहॊ।
ब्र([र])ह्मा(["]%), दे(["])वा(३–%)ना([र]),आम् +पदा(३%–)वीः([प]) {+कवी([ऽ])ना(%–३)अं}([त्रिः])म्।
ऋ([र])षिर्विप्रा(३%–)णा([र])आम् मही(३),,षो([प]), {मृगा(["]%)णा(%–३)अम्}([त्रिः])।
श्ये([र]%)नो(["]%), गृध्,रा(३")णा([र])अं स्वधी(३%–),,तिर् {+वना(["])ना(%–३)अं}([त्रिः])म् ।
सो([“र])मः पवा(३-%-)इ,,त्रा([र]),आम्म् अती(३%–) ए([प]) +{ति रे([”]%–३)ऎभन्न्}([त्रिः])।
प्रा(["])अ([र]) वी(%)विपा(३%)त्। वा([र])चा(%) ऊ(३–%)(र्),मि([प])न्(र्) +{न([प]) सिन्धुहु}([त्रिः])।
गी([र])रस्तो(["]%)मा(३–%)न्। पा([र]%)वा(%)मा(३–%)नो([प])+{मनी(["]%–३)इषह}([त्रिः])।
अन्([र])तः पश्या(३–%)न्। व्रा([र])जा(%)ने(["]–%३)मा([प]){+ऽवरा(["]%–३)अणी(३)}([द्विः]), ऽवरा(["]%–३)अणि ।
आ([“ऽर]३)तिष्ठता(%)इ। वृ([र])षाभह। गो([“ऽप]३){षु जा([”]%–३)अनन्(२)}([त्रिः])।
{हा([प]३)उ}([द्विः]) हा([प]३”)उ,, उ।
{ओ("), हॊ([त])हो([ता]–%३)वा(v)।}([एवम् द्विः।])
ओ("), हॊ([त])हो([ता]–%३)
ऒवा([टू]v)अअ औ([“प]) हो([”]%)वाअ ।