सम्पा

ऋक्

RV.9.90.2a; SV.1.528a; 2.758a. P: abhi tripRTEMPiShTham Svidh.1.4.20; 5.16.

([सायणो ऽत्र। मैत्रावारुणिर् वसिष्ठः। अनुष्टुभ्। सोमः])

42_0528 अभि त्रिपृष्ठम् ...{Loading}...

अ꣣भि꣡ त्रि꣢पृ꣣ष्ठं꣡ वृष꣢꣯णं वयो꣣धा꣡मा꣢ङ्गो꣣षि꣡ण꣢मवावशन्त꣣ वा꣡णी꣢। व꣢ना꣣ व꣡सा꣢नो꣣ व꣡रु꣢णो꣣ न꣢उ। सिन्धू꣣र्वि꣡ र꣢त्न꣣धा꣡ द꣢यते꣣ वा꣡र्या꣢णि ॥ 42:0528 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अ॒भि त्रि॑पृ॒ष्ठं (=त्रिस्तोत्रम् त्रिसवनं वा) वृष॑णं (=वर्षकम्) वयो॒धाम् (=अन्नदम्)
आ॑ङ्गू॒षाणा॑म् (= आघोषवतां ([स्तोतॄणाम्])) अवावशन्त (=शब्दायन्ते) वाणीः ।
वना (=उदकानि) वसा॑नो वरु॑णो न सिन्धू॑न्(साम्नि विसर्गः)
वि र॑त्न॒धा द॑यते (=ददाति) वारि॑याणि (=धनानि) ।।

soma-extraction-watched-by-many-Rtvik-s
soma-extraction-watched-by-many-Rtvik-s

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

सम्पा(३)

(")([रा]) हाइ, ओ([फृ]–%३)([ध])हा। ओ([ध]–%३)ओ हा।
([ता])या([प्रे])अ, ओ([पे]–%३)([ध]) हा(३)आअए।

([र]३)भि त्रप्रा(३पा)ष्ठा([रा])म्(२) आवृषा(“३)णव्ँ([पी]%), वा(%),यो,धा(”)अम्।

आङ्([र] आम्)गू(गो)षिणा(–%३)म् आ([र])वावा(३),शन्([पि]%),ता(%), वा(%),णिहि(v)

वा([र])ना, वसा(“३) नो([रा]”)(v) +वारू,,णो([पि]%),ना(%), सिन्धूहु(v)

(")([रा]) हाइ, ओ([फृ]–%३)([ध])हा। ओ([ध]–%३)ऒ हा।
([ता])या([प्रे])अ, ओ([पे]–%३)([ध]) हा(३)आअए।

वी(३[र])रत्नधा(%)(v)। दा([र])या(%)ते(“३) वा([पै])आआ। री([पॄ]” शी)इ, या(")अ, ण(")(")ङा(")इ।