प्रगायताभ्यर्चाम

ऋक्

संहिता

ऋग्वेदः ९.९७.४
ऋषिः इन्द्रप्रमतिर्वासिष्ठः
देवता पवमानः सोमः
छन्दः त्रिष्टुप्
सायणः अत्र

प्र गा॑यता॒भ्य॑र्चाम दे॒वान्त्
सोमं॑ हिनोत(=प्रेरयत) मह॒ते धना॑य । स्वा॒दुः प॑वाते॒ अति॒ वार॒म् अव्य॒म्
आ सी॑दाति क॒लशं॑ देव॒युर्(=देवकामः) नः॑ ॥

साम


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )

प्रा([])गायता।
([])भियार्।चा([]),मा, देवाअन्।
सो([])मं, हिनो।ता([])अ महा।ते([]) धा,नायाअ।

स्वा([]),दुः पवा।ता([]),अमाति।
वा([]),रा,मव्याअम्।आ([]) सीदतु।
का([])लाशम्।
दा([]),अअइ।वा([]),अआइं, दूoङु,ङूहु॥७॥