ऋक्
“devata” : “पवमानः सोमः”,
“rishi” : “दैवोदासिः प्रतर्दनः”,
“chandas” : “त्रिष्टुप्”
46_0532 पवस्व सोम ...{Loading}...
प꣡व꣢स्व सोम꣣ म꣡धु꣢माꣳ ऋ꣣ता꣢वा꣣पो꣡ वसा꣢꣯नो꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢। अ꣢व꣣ द्रो꣡णा꣢नि घृ꣣त꣡व꣢न्ति रोह म꣣दि꣡न्त꣢मो मत्स꣣र꣡ इ꣢न्द्र꣣पा꣡नः꣢ ॥ 46:0532 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
पव॑स्व सोम॒ मधु॑माँ(=मदकररसोपेतः) ऋ॒तावा(=यज्ञवान्)
+आ॒पो वसा॑नो॒ अधि॒ सानो॒ अव्ये॑ ।
अव॒ द्रोणा॑नि घृ॒तवा॑न्ति सीद म॒दिन्त॑मो मत्स॒र इ॑न्द्र॒पानः॑ ॥
साम
(गोपालार्यः 2015 )
हा([]),आअओ, हाइ । इ([])हा, अआआ ।
पा([]),वस्व सो,,मा([]),अ मा, धु ।
म([])ङ्री, तावाअ ।
आ([])पो, वसा । नो([]),ओआधि ।
सा([])नो, अव्याइ ।
आ([])वद्रोणा,,नी([])इ घृता,,वं([])ती, रोहअ ।
हा([])आआओ, हाइ । इ([])हा, आआ ।
मा([])दिंतमो । म([])त्सारः ।
आ([]),आइन्,,द्रा([]),अ,पाअ,ना,ङङाह ॥ ७ ॥