ऋक्
RV.9.108.5a; SV.1.584a; JB.3.192a; PB.14.5.2.
([सायणो ऽत्र। आङ्गीरस ऊरुः। गायत्री। सोमः।])
ए॒ष स्य (=स) धार॑या (पवते) सु॒तो
अव्यो वारे॑भिः (=वालैः) पवते (=क्षरति) म॒दिन्त॑मः (=मदयितृतमः)।
क्रीळ॑न्न् (=सङ्क्रीडमानः) ऊ॒र्मिर् अ॒पाम् इव॥

साम
- पारम्परिक-गान-मूलम् अत्र।
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
(गोपालपवनयोर् अनुवचनम् 2015 1x)
(गोपालपवनयोर् अनुवचनम् 2015 1.5x)
ए([कि])ष स्य धा(३%–)आरया(३%–)आ सुता(")ह।
अ([रो])व्या([ऽ]-%-३) +वा(["]३)आरा(३–%)इ,,भिः([?]) पा([“ऽ]),वाता(३–%),अइमा([पे])दिन्तमा(३”)ह।
क्री(["??])डन्न् ऊ(" ओ)र्मिरपोँ(३–%)ओँ,, वा(३)अओ(३")वा । आ([कि])इ,वो(३")म् हाइ(") ।।