एष स्य धारया सुतः

ऋक्

RV.9.108.5a; SV.1.584a; JB.3.192a; PB.14.5.2.

([सायणो ऽत्र। आङ्गीरस ऊरुः। गायत्री। सोमः।])

ए॒ष स्य (=स) धार॑या (पवते) सु॒तो
अव्यो वारे॑भिः (=वालैः) पवते (=क्षरति) म॒दिन्त॑मः (=मदयितृतमः)
क्रीळ॑न्न् (=सङ्क्रीडमानः) ऊ॒र्मिर् अ॒पाम् इव॥

soma-purification
soma-purification

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

([कि])ष स्य धा(३%–)आरया(३%–)आ सुता(")ह।

([रो])व्या([ऽ]-%-३) +वा(["]३)आरा(३–%)इ,,भिः([?]) पा([“ऽ]),वाता(३–%),अइमा([पे])दिन्तमा(३”)ह।

क्री(["??])डन्न् ऊ(" )र्मिरपोँ(३–%)ओँ,, वा(३)अओ(३")वा । आ([कि])इ,वो(३")म् हाइ(") ।।