ऋक्
RV.9.108.13a; SV.1.582a; 2.446a; JB.3.161
([सायणो ऽत्र। ऋणञ्चयो नाम राजऋषिः। गायत्री। सोमः।])
स सु॑न्वे॒ (=अभिसुषुवे) यो वसू॑नां॒ यो रा॒याम् (=गवाम् क्षीरादिरातॄणाम्)
आ॑ने॒ता य इळा॑नाम् (=अन्नानाम्) ।
सोमो॒ यः सु॑क्षिती॒नाम् (=सुनिवासानम्) १३
(ससुदीर्घम् इत्याहुर् आयुर् वै! दीर्घम् आयुषो वृद्ध्यै।)

साम
- पारम्परिक-गान-मूलम् अत्र।
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
(गोपालपवनयोर् अनुवचनम् 2015 1x)
(गोपालपवनयोर् अनुवचनम् 2015 1.5x)
दीर्घम्। सा([ता]–%३) सु। न्वे([तः]) यो(["]%) वसू(–%३)ऊनाम्।
यो([कि]%) रा([प्रे])अ। या(%)मा([प्रे])अ। ने([“जा])ता(”)अ, या इडा(–%३)आनाम्।
सो([तः]“३)ओ(”)माह, य([के])स्सू([?प्पैः]") (ङ्)क्षि, ता(")इ नोम्, हा(")इ।
ससुदी(३%)र्घम् इत्याहुर्, आयुर् वै(")। दी(३)र्घम् आयुषो(३") वृद्ध्यै(३v)॥