अभि वस्त्रा

ऋक्

18-2_1427 अभि वस्त्रा ...{Loading}...

अ꣣भि꣡ वस्त्रा꣢꣯ सुवस꣣ना꣡न्य꣢र्षा꣣भि꣢ धे꣣नूः꣢ सु꣣दु꣡घाः꣢ पू꣣य꣡मा꣢नः। अ꣣भि꣡ च꣣न्द्रा꣡ भर्त्त꣢꣯वे नो꣣ हि꣡र꣢ण्या꣣भ्य꣡श्वा꣢न्र꣣थि꣡नो꣢ देव सोम ॥ 18-2:1427 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघाः॑ पू॒यमा॑नः ।
अ॒भि च॒न्द्रा(=ह्लादका) भर्त॑वे(=भरणाय) नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥

साम


(गोपालार्यः 2015 )

([])भि वस्त्रा । सूवासा । ना([]),नी, यर्षा, अ । आ([])भिधे, नूः । सू([])दू, घाः ह । पू([]),या, मा, नाहा । अ([])भिचंद्रा । भ([])र्तावे । नो([])हीरण्याअ । अ([])भियश्वान् । रा([])धीनः । दा([])अअइ । वा([]),अ, सो, ओ, मांङ, ङाअ ॥ ७ ॥