ऋक्
18-1_1426 अभि वायुम् ...{Loading}...
अ꣣भि꣢ वा꣣युं꣢ वी꣣꣬त्य꣢꣯र्षा गृणा꣣नो꣢꣣ऽ. ऽभि꣣ मि꣣त्रा꣡वरु꣢꣯णा पू꣣य꣡मा꣢नः। अ꣣भी꣡ नरं꣢꣯ धी꣣ज꣡व꣢नꣳ रथे꣣ष्ठा꣢म꣣भी꣢न्द्रं꣣ वृ꣡ष꣢णं꣣ व꣡ज्र꣢बाहुम् ॥ 18-1:1426 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒भि वा॒युं वी॒त्य्((त्यै)=पानाय) अ॑र्षा(=गच्छ) गृणा॒नो॒३॒॑(=स्तूयमानः)
ऽभि मि॒त्रावरु॑णा पू॒यमा॑नः ।
अ॒भी नरं॑(=नेतारं) धी॒जव॑नं(=धीजवं) रथे॒ष्ठाम्(अश्वियुग्मम्) अ॒भीन्द्रं॒ वृष॑णं॒ वज्र॑बाहुम् ॥
साम
(गोपालार्यः 2015 )
पार्थम् ॥
ओ([]),ओहो, ओहोइ ।
अ([])भि वायुं । वी([]),इतीया । षा([])गृणानाहा ।
अ([])भिमित्रा । वा([])रूणा । पू([])यामानाहा ।
अ([])भी, नरां । धी([]),इजावा । णङ्([])राधेष्टाअं ।
अ([])भिइंद्राम् ।
वृ([])षाणं । वा([])अअ,ज्रा,अ,बाअ,हुंङुं,ङूउम् ॥ ७ ॥