ऋक्
([सायणो ऽत्र कौथुमभाष्ये। कविः। जगती। सोमः।])
10_0554 अभि प्रियाणि ...{Loading}...
अ꣣भि꣢ प्रि꣣या꣡णि꣢ पवते꣣ च꣡नो꣢हितो꣣ ना꣡मा꣢नि य꣣ह्वो꣢꣫ अधि꣣ ये꣢षु꣣ व꣡र्ध꣢ते। आ꣡ सूर्य꣢꣯स्य बृह꣣तो꣢ बृ꣣ह꣢꣫न्नधि꣣ र꣢थं꣣ वि꣡ष्व꣢ञ्चमरुहद्विचक्ष꣣णः꣢ ॥ 10:0554 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒भि प्रि॒याणि॑ (उदकानि) पवते॒ चनो॑(=अन्न)हितो॒ नामा॑नि(=नमनशीलानि) य॒ह्वो(=महान्) अधि॒ येषु॒ वर्ध॑ते (अन्तरिक्षस्थः) ।
आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चम्(=विष्वग्गमनं)अरुहद्विचक्ष॒णः ॥

साम
- पारम्परिकगानमूलम् - २०१५।]
कावम्।
अ([पि])भ्यो(%३) वा(")अ।
प्रि([र])याणि(["]), पवता(–%३)इ।
च([पा])नो(["]), हा(%)इता([प्रे])[अ]ह(v)।
ना([“त]–“३)मा([”]–“३)नि,
यह्वो([”]), अ(अ)धि या(३)इ,,षु([पो])वर्धा(%)ता([प्रे])[अ]इ।
आ([“त]–“३) सू([”]–“३),र्यस्य,
बृहतो(-"%३), बृ([पौ])हन्ना(%)धी(३–%)इ।
रा([ति]“३)थाम्, वाइष्वा(”)अँ,,च([पौ])मरू(%)हा(–%३)अत्अ(v)।
वा([पै]%३)इ,,चा(”)अक्षा(”)अणा(”)ङ(")ङाह(v)॥