अभि प्रियाणि पवते

ऋक्

([सायणो ऽत्र कौथुमभाष्ये। कविः। जगती। सोमः।])

10_0554 अभि प्रियाणि ...{Loading}...

अ꣣भि꣢ प्रि꣣या꣡णि꣢ पवते꣣ च꣡नो꣢हितो꣣ ना꣡मा꣢नि य꣣ह्वो꣢꣫ अधि꣣ ये꣢षु꣣ व꣡र्ध꣢ते। आ꣡ सूर्य꣢꣯स्य बृह꣣तो꣢ बृ꣣ह꣢꣫न्नधि꣣ र꣢थं꣣ वि꣡ष्व꣢ञ्चमरुहद्विचक्ष꣣णः꣢ ॥ 10:0554 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अ॒भि प्रि॒याणि॑ (उदकानि) पवते॒ चनो॑(=अन्न)हितो॒ नामा॑नि(=नमनशीलानि) य॒ह्वो(=महान्) अधि॒ येषु॒ वर्ध॑ते (अन्तरिक्षस्थः)
आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चम्(=विष्वग्गमनं)अरुहद्विचक्ष॒णः ॥

soma moon chandra
soma moon chandra

साम

  • पारम्परिकगानमूलम् - २०१५।]

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1x)


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1.5x)

कावम्।
([पि])भ्यो(%३) वा(")अ।
प्रि([र])याणि(["]), पवता(–%३)इ।
([पा])नो(["]), हा(%)इता([प्रे])[अ]ह(v)

ना([“त]–“३)मा([”]–“३)नि,
यह्वो([”]), अ()धि या(३)इ,,षु([पो])वर्धा(%)ता([प्रे])[अ]इ।

([“त]–“३) सू([”]–“३),र्यस्य,
बृहतो(-"%३), बृ([पौ])हन्ना(%)धी(३–%)इ।

रा([ति]“३)थाम्, वाइष्वा(”)अँ,,च([पौ])मरू(%)हा(–%३)अत्अ(v)
वा([पै]%३)इ,,चा(”)अक्षा(”)अणा(”)(")ङाह(v)