ऋक्
RV.9.106.10a; SV.1.572a; 2.290a; JB.3.78a;
([सायणो ऽत्र। चक्षुराख्यपुत्रो ऽग्निर् ऋषिः। उष्णिक्। सोमः।])
सोमः॑ पुना॒न ऊ॒र्मिणा ऽव्यो॒ (=मेषस्य) वारं॒ (=वालम्) वि धा॑वति (पवनार्थम्)।
अग्रे॑ वा॒चः पव॑मानः॒ (=पूतः) कनि॑क्रदत् (=शब्दयन्न् अश्ववत्) १०

साम
- पारम्परिक-गान-मूलम् अत्र।
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
(गोपालपवनयोर् अनुवचनम् 2015 1x)
(गोपालपवनयोर् अनुवचनम् 2015 1.5x)
आदीषादिय्यम्।
सो([“टा]३) ओ(”)माः,
पुना(["])अ। हो([प]“३)ना([टि])ऊ(“३), उ(v)र्मिणा(३)म्, ए(”)ऎ।
अ([घै])व्यवँ(२) वा(["]३)आरं-विधा(दा), आआ(–“३), वाआति।
अग्रे([ले])ए(”), वा(”)अ, चा([टू]")ह। पा([जि])वमा(")ना,आ(")हा।
का([पे]"")आनाअअ औ(["])हो(["]%३)वा(३-")आ।। क्रा([ले])दादे(")ए।
आदीषादिय्यम्। भवत्यायुरायुर्वै। आदीषादिय्य,म्आयुषो(३")वृद्ध्यै(३v)।