आदीषादिय्यम्

ऋक्

RV.9.106.10a; SV.1.572a; 2.290a; JB.3.78a;

([सायणो ऽत्र। चक्षुराख्यपुत्रो ऽग्निर् ऋषिः। उष्णिक्। सोमः।])

सोमः॑ पुना॒न ऊ॒र्मिणा ऽव्यो॒ (=मेषस्य) वारं॒ (=वालम्) वि धा॑वति (पवनार्थम्)
अग्रे॑ वा॒चः पव॑मानः॒ (=पूतः) कनि॑क्रदत् (=शब्दयन्न् अश्ववत्) १०

soma-purification
soma-purification

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

आदीषादिय्यम्।

सो([“टा]३)(”)माः,
पुना(["])अ। हो([प]“३)ना([टि])(“३), उ(v)र्मिणा(३)म्, ए(”)ऎ।

([घै])व्यवँ(२) वा(["]३)आरं-विधा(दा), आआ(–“३), वाआति।

अग्रे([ले])(”), वा(”)अ, चा([टू]")ह। पा([जि])वमा(")ना,आ(")हा।
का([पे]"")आनाअअ औ(["])हो(["]%३)वा(३-")आ।। क्रा([ले])दादे(")ए।

आदीषादिय्यम्। भवत्यायुरायुर्वै। आदीषादिय्य,म्आयुषो(३")वृद्ध्यै(३v)