ऋक्
([सायणो ऽत्र कौथुमभाष्ये। तार्क्ष्यपुत्रो ऽरिष्टनेमिः। ।])
१ ४ १ ०५०१
40_0332 त्यमू षु ...{Loading}...
त्य꣢मू꣣ षु꣢ वा꣣जि꣡नं꣢ दे꣣व꣡जू꣢तᳱ
सहो꣣वा꣡नं꣢(→ऋचि सहावानं) तरु꣢ता꣢र꣣ᳱ र꣡था꣢नाम्म् ।
अ꣡रि꣢ष्ट-नेमिं पृत꣣ना꣡ऽज꣢मा꣢शु꣣ᳱ
स्व꣣स्त꣢ये꣣ ता꣡र्क्ष्य꣢म् इ꣣हा꣡ हु꣢वेम ॥ 40:0332 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्यमू॒(=तं) षु वा॒जिनं॑(=अन्नवन्तं बलवन्तं वा) दे॒वजू॑तं (प्रेरितम् प्रीतं वा [सोमाहरणाय])
स॒हावा॑नं(=सहस्वन्तं) तरु॒तारं॒(=तारकम्) रथा॑नाम् ।
अरि॑ष्ट-नेमिं(=परिरेखाम्) पृत॒ना(=[पर]सेना)+ऽज॑मा॒शुं(←अज गति-क्षेपणयोः)
स्व॒स्तये॒ तार्क्ष्य॑म्(=तृक्षजम्) इ॒हा हु॑वेम ॥

टिप्पनी
हेषारव इव श्येनशब्दः! तार्क्ष्यो गरुण इत्य् अर्वाचीनाः।
साम १ आआआ
- पारम्परिकगानमूलम् - २०१५।
त्य([])मू(%)षु(")उ ।
वा([]“३)आजिना([]३-%-)अम्।
दे([])वजू([]%–३) उता(३-%-)अम्।
स([])हो(३)वा,नन् ता(३–%),रु([])ता[अ]रम्([]),
रा(%)था(%)ना(”)अम्।
अ([])रिष्टा(%)ना(%)इमि(")इम् ।
पृ([]प्र)तना(–%-%–),ज(जे)मा(%)शू(")उम्।
स्व([])स्ता(%)या([]–%३)इ ।
ता([“पृ]%)र्क्ष्यामि,हा(–%-%–) ।
हू([]”)उ,वा(")इ,मा(")ङ्,अ(")ङ्,आ(")अ ॥
साम २ ईयइयाहाइ
ई([]३)य, इया(३)हाइ ।
त्य([])मूषु(")उ वा(३)अजिना(३)अम्,
दे(%)वा(%)जू(%)त(")अम्।
ई([“ठू])इया(३)[इ]या(["]३)।
हा([टृ])अ,हा(३–”)इ ।
स([पे])हो(["])वा(["])नन् ता(३–%)रु([])ताअरम्([]) रा(%)था(%)ना(")अम्।
ई([“पे])य, इया(३)हाइ ।
अ([])रिष्टा([])ना([]३–%)इ,मी([])इम्,
पॄ(प्री)ता(३)ना([]%)ज(%जे)मा(%)शू(%)म्।
ई([])इया, इया।
हा([टृ])अ,हा(३–”)इ ।
स्व([])स्ता(%)या([]३–%)इ ।
ता([पृ]"%)र्क्ष्या(%)मिहा(-%-%-),,
हू([]")उ,वा(")इ,मा,ङ,ङा(")अ ॥