ऋक्
37_0091 सोमं राजानम् ...{Loading}...
सो꣢म꣣ꣳ रा꣡जा꣢नं꣣ व꣡रु꣢णम꣣ग्नि꣢म꣣न्वा꣡र꣢भामहे । आ꣣दित्यं꣢꣫ विष्णु꣣ꣳ सू꣡र्यं꣢ ब्र꣣ह्मा꣡णं꣢ च꣣ बृ꣢ह꣣स्प꣡ति꣢म् ॥ 37:0091 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे ।
आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥
साम
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
सो([])मङ्, राजान०, वारूणा० । अ([])ग्निमन्वारभा, महे, ऎ । हो,([]): वा, अहाइ । आ,([])दित्य०, ०विष्णु००सू, रिय० । हो,([]): , वाअहाइ । ब्र([])ह्माणा०, चाअ । हो,([]): वाअहाइ । बॄ([])हा,([])अआउवाअ । पा([])तिइ० ॥