पवित्रन्ते विततम्

ऋक्

पवित्रंतॆ, विततं ब्रह्मणस्पते । प्रभुर्गात्राणि, पर्येषि , विश्वतः । अतप्त तनू र्नतधामोश्नुते । श्रितास, यिद्वहंत स्संतदा शत ॥

साम १


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )

अर्कपुष्पाद्यं ।
([]): वित्रंते, ऎवितातं, ब्रह्मणस्पते, ऎ ।
हु([])वे, ऎ ।। द्वि:।। हो([])वा, हाअहा([])इ । प्र([]): भुर्गात्राणि, पर्ये, एषि , विश्वता: । हु([])वे, ऎ ।। द्वि:।। हो([])वा, हा अहा([])इ । अ([])तप्ततनुर्नतादा, अमोश्नुते, ए । हु([])वे, ऎ ।। द्वि:।। हो([])वा, हाअहा([])इ । श्री([])ता, साइद्वहंत, स्स०तादा,([])आशता । हु([])वे, ऎ ।। द्वि:।। हो([])वा, हा अहा([])आअ । औ([])हो, वाअ । अ([])र्को देवान्नाअ०, परमेव्यो,([])ओमाअअन् ॥

साम २


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )

अर्कपुष्पोत्तरं । प([]): वित्रंते, ऎवितातं, ब्रह्मणस्पते, ऎ । हु([])वाइ । औ([])होवा([])अ । प्र([]): भुर्गात्राणि, पर्ये, एषि, विश्वताः । हुवा([])इ । औ([])होवा([])अ । अ([])तप्ततनूर्नतादा,([])अमोश्नुते,ए । हु([])वाइ । औ([])होवा([])अ, । श्री([])ता, साइद्वहंत, स्स०तादा,([])आशता । हु([])वाइ । औ हो, ऒवाअअ औ([])हो वाअ । अ([])र्कस्यदे, एवा: , परमेव्यो, ओ([])माअअन् ॥