मन्ये वां द्यावापृथिवी

ऋक्

37_0622 मन्ये वाम् ...{Loading}...

म꣡न्ये꣢ वां द्यावापृथिवी सु꣣भो꣡ज꣢सौ꣣ ये꣡ अप्र꣢꣯थेथा꣣म꣡मि꣢तम꣣भि꣡ योज꣢꣯नम्। स्यो꣣ने꣡ ते नो꣢꣯ मुञ्चत꣣म꣡ꣳह꣢सः ॥ 37:0622 ॥

साम

हु+++([])+++वाइ॥त्रिः॥
रू+++([])+++पम्।

म+++([])+++न्येवाम्, द्यावा, पृधिवी,
सू+++([])+++उ।भो,जाआसा+++([])+++अ।
ये, अप्रथेता,म् अभितम् अभी+++([])+++,यो,जाआना+++([])+++अम्।
ध्या+++([])+++वा, पृदिवी, भवाअ+++([])+++,ता,अं, स्योओनाइ।
ते+++([])+++ नो, मुञ्चताअ+++([])+++,मां,हाआसा+++([])+++अहा।

हु+++([])+++वाइ॥त्रिः॥ रू+++([])+++पा।
अवा+++([])+++अअ। औहोवाअ।
ए+++([])+++,ए। रू+++([])+++पम्॥एवम् त्रिः॥ ॥७॥