त्रातारम् इन्द्रम्

ऋक्

(RV.6.47.11a; AV;S.7.86.1a; AVP.5.4.11a; SV.1.333a; VS.20.50a; TS.1.6.12.5a; MS.4.9.27a: 139.17; 4.12.3a: 182.17; KS.17.18a; A;S.2.10.4; 6.9.5; MahAnU.20.3a. Ps: trAtAramindram M;S.11.7.1.7; MG.1.11.6; 2.15.6; Svidh.1.3.9; 2.1.5; VHDh.8.38; BRTEMPihPDh.9.124,215; trAtAram M;S.8.13.4 (5); Kaush.59.14; 140.6.)

([सायणो ऽत्र कौथुमभाष्ये। वारुणिः सत्यधृतिः, वत्सः च। मित्रः वरुणः अर्यमा इन्द्रः।])

41_0333 त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे ...{Loading}...

त्रा꣣ता꣢र꣣मि꣡न्द्र꣢मवि꣣ता꣢र꣣मि꣢न्द्र꣣ꣳ ह꣡वे꣢हवे सु꣣ह꣢व꣣ꣳ शू꣢र꣣मि꣡न्द्र꣢म्।
हु꣣वे꣢꣫(=ह्वयामि) नु श꣣क्रं꣡ पु꣢रुहू꣣त꣡मिन्द्र꣢꣯मि꣣द꣢ꣳ ह꣣वि꣢र्म꣣घ꣡वा꣢ वे꣣त्व(=वैतु =भक्षयतु) इ꣡न्द्रः꣢ ॥ 41:0333 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

त्रा॒तार॑म् इन्द्र॑म् अवि॒तार॑म् इन्द्रं
हवे॑हवेे(=ह्वाने ह्वाने) सु॒हवं॒(=स्वाह्वेयं) शूर॒म् इन्द्र॑म् ।
ह्वया॑मि श॒क्रम् पु॑रुहू॒तम् इन्द्रं॑
स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ।

सस्तोभपाठः

त्रा꣣ता꣢र꣣मि꣡न्द्र꣢मवि꣣ता꣢र꣣मि꣢न्द्र꣣ꣳ ह꣡वे꣢हवे सु꣣ह꣢व꣣ꣳ शू꣢र꣣मि꣡न्द्र꣢म्।
हु꣣वे꣢꣫(=ह्वयामि) नु श꣣क्रं꣡ पु꣢रुहू꣣त꣡मिन्द्र꣢꣯मि꣣द꣢ꣳ
[+मघवस् स्वस्ति नो]
ह꣣वि꣢र्म꣣घ꣡वा꣢ वे꣣त्व(=वैतु =भक्षयतु) इ꣡न्द्रः꣢ ॥ 41:0333 ॥

indra-rising-to-protect-charriots-of-army
indra-rising-to-protect-charriots-of-army

साम

  • पारम्परिकगानमूलम् - २म्१५।]

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1x)


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1.5x)

त्रा([]%)तारमिन्द्रम् अविता(३–%),,रा,([])(%)मी(३–%)इन्द्राम् ।
([])वे, हवे, सुहवम् शू(३–%)रा([])(%)मी(३–%)इन्द्राम्।
हू([])वाइ नु() शक्रम् पुरुहू(३–%)ता([])(%)मी(३–%)इन्द्राम् ।
([])दम्, मघव, स्वस्ती(%) नो(३–%) मा([])घा(%)वा(३–%)
वा([]-%)(%)अइ,तू([])उ,वा इ,न्द्राङङाह ॥