ऋक्
ऋग्वेदे 1.11.4। कौथुमायाम् 1.1.4.1.8।
18_0359 पुरां भिन्दुर्युवा ...{Loading}...
पु꣣रां꣢ भि꣣न्दु꣡र्युवा꣢꣯ क꣣वि꣡रमि꣢꣯तौजा अजायत। इ꣢न्द्रो꣣ वि꣡श्व꣢स्य꣣ क꣡र्म꣢णो ध꣣र्त्ता꣢ व꣣ज्री꣡ पु꣢रुष्टु꣣तः꣢ ॥ 18:0359 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
पु॒रां भि॒न्दुर्(=भेत्ता) युवा॑ क॒विरमि॑तौजा अजायत ।
इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥
साम
(गोपालार्यः 2015 )
मारुतम् ॥
पु([])रां, भिंदुर्यूवा, कविः ।
अ([])मितौ,जा, आजाया,अता ।
आ([]), इंद्रो, विश्वा,अ,,स्या([]),कर्माणाः ।
ध([])र्ता ।
वा([]),ज्रौवा, ओ, वाअ ।
पु([])रूष्ठुताः ।
हू([])इ । डा([])अ ॥ ७ ॥