क्रोशम्

ऋक्

SV.1.381a; 2.96a; JB.1.227,228; PB.9.2.21. RV.8.13.1a; A;S.6.4.10; ;S;S.9.18.1; 18.12.1.

([सायणो ऽत्र। काण्वो नारदः। उष्णिक्। इन्द्रः।])

40_0381 इन्द्र सुतेषु ...{Loading}...

इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣡मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म्। वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥ 40:0381 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

इन्द्रः सु॒तेषु सोमे॑षु
क्रतु॑म् (=कर्तारम्) पुनीत उ॒क्थ्य॑म् (=स्तोतारम्)
वि॒दे वृ॒धस्य (=वर्धकस्य) दक्ष॑सो (=बलस्य) म॒हान्हि षः ।।

indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna
indra-as-maghavAn-followed-by-people-bearing-wealth-moving-towards-a-yajamAna

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

क्रोशम्।

इन्([फ])द्रा(-%-)आ।
सू([ऽर]%)तेषु, सो(["]%)मे([“ऽ]–%३)षु([प])
हो([ता]%)([प्रे])ईहो([त]३–%),वा([“र]३)हो(३–%)इ।

क्र([त])तुम् पुनी([ऽ])ष उक्थ्याम्।
वी([पॄ])दा(%)(”)इ, वआ(%)र्धा(३–%)अ,,स्या([फ?]v३),,आ दा([ऽ]३–%)क्षाअस्या।

([पृ])हम्म्(३)हि षाआह।
([तु]”)इ। डा([प]")अ।