ऋक्
SV.1.381a; 2.96a; JB.1.227,228; PB.9.2.21. RV.8.13.1a; A;S.6.4.10; ;S;S.9.18.1; 18.12.1.
([सायणो ऽत्र। काण्वो नारदः। उष्णिक्। इन्द्रः।])
40_0381 इन्द्र सुतेषु ...{Loading}...
इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣡मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म्। वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥ 40:0381 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्रः सु॒तेषु सोमे॑षु
क्रतु॑म् (=कर्तारम्) पुनीत उ॒क्थ्य॑म् (=स्तोतारम्)।
वि॒दे वृ॒धस्य (=वर्धकस्य) दक्ष॑सो (=बलस्य) म॒हान्हि षः ।।

साम
- पारम्परिक-गान-मूलम् अत्र।
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
(गोपालपवनयोर् अनुवचनम् 2015 1x)
(गोपालपवनयोर् अनुवचनम् 2015 1.5x)
क्रोशम्।
इन्([फ])द्रा(-%-)आ।
सू([ऽर]%)तेषु, सो(["]%)मे([“ऽ]–%३)षु([प])।
हो([ता]%)ई([प्रे])ईहो([त]३–%),वा([“र]३)हो(३–%)इ।
क्र([त])तुम् पुनी([ऽ])ष उक्थ्याम्।
वी([पॄ])दा(%)ई(”)इ, वआ(%)र्धा(३–%)अ,,स्या([फ?]v३),,आ दा([ऽ]३–%)क्षाअस्या।
म([पृ])हम्म्(३)हि षाआह।
ओ([तु]”)इ। डा([प]")अ।