ऋक्
26_0318 इन्द्रं नरो ...{Loading}...
इ꣢न्द्रं꣣ न꣡रो꣢ ने꣣म꣡धि꣢ता हवन्ते꣣ य꣡त्पार्या꣢꣯ यु꣣न꣡ज꣢ते꣣ धि꣢य꣣स्ताः꣢। शू꣢रो꣣ नृ꣡षा꣢ता꣣ श्र꣡व꣢सश्च꣣ का꣢म꣣ आ꣡ गोम꣢꣯ति व्र꣣जे꣡ भ꣢जा꣣ त्वं꣡ नः꣢ ॥ 26:0318 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ नरो॑ ने॒म(=खण्ड)-धि॑ता (→सङ्ग्रामे) हवन्ते (=ह्वयन्ति)
यत् पार्या॑ (←पार, साम्नि भेदः) यु॒नज॑ते (=प्रयुज्यन्ते) धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता (=सम्भक्ता) शव॑सश् चका॒न (कामयमानः)
(सामवेदे भेदः)
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।
साम
राजनम् ।
हिम्([])॥त्रिः॥
हो([])॥त्रिः॥
हिम्([])॥त्रिः॥
ओ([]),हा ॥द्विः॥ ओ([]),हा,इ।
औ([]),होइ। औ([]),होइ। औ([]),होइ।
इन्([])द्रन् नरो।
ने([]),एमाधि।ता([]), हा,वन्ताइ॥ एवम् त्रिः॥
वयो, बृहत्॥ त्रिः॥ वि([])भ्राष्टयॆ,ऎ, विधर्मणॆ,ऎ॥त्रिः॥
य([])त्पार्याः।
यू([]),नाजा।ता([])इ, धि,यस्ताः ॥एवम् त्रिः॥
स([])त्या,मोजः। रजस्वः ॥त्रिः॥
शू([]),रोनृषा।ता([]), आश्रावा,,स([])श्चा,कामाइ॥एवम् त्रिः॥
भद्रं,सुधा॥द्विः॥ भद्रं,सुधे।ष([])मू,र्जं। इ([])षमू,र्जम्॥द्विः॥
आ([]),गो,मताइ।
व्रा([])जॆ,भाजा([]),तू,वन्नाः॥एवम् त्रिः॥
बृ([])हद्यशः ॥त्रिः॥ दि([])विदाद्धे, हस्॥द्विः॥ दि([])विदाद्धे,ऎ।
ह([])उवा। वा([]),गी,डा,सूवो,बृहत् भाः ॥७॥