ऋक्
३.०४०.०६
([सायणो ऽत्र, कौथुमभाष्ये ऽत्र। वैश्वामित्रम्, गायत्रम्, ऐन्द्रम्।])
गिर्व॑णः पा॒हि (=पिब।) नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे ।
इन्द्र॒ त्वादा॑त॒मिद्यशः॑ ॥

साम
- पारम्परिक-गान-मूलम् अत्र।
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
(गोपालपवनयोर् अनुवचनम् 2015 1x)
(गोपालपवनयोर् अनुवचनम् 2015 1.5x)
हरिश्रीनिधनम्(३)।
गि([के])र्वणः पा(["]-" )अही(“३) नस् सू(“३)तम्।
गि([कि])र्वणः पा(–“३)हि([ता]) नस् सुता([प्रे])अम्।
म([घि])धो([”]% ३)र् धा([”]%)रा([”]–%३)भीर् आ(%)हो([प्रे])ऒज्या([कि]"%)से(“३)ए, ह([प])उवा ।
इन्([तः])द्रा(–%३) । त्वा(३), आदा,,ता([पौ])मा(–%३) ये([ऽ])ए(३)त् ।
या(%”"[पे])अशाअअ औ(["])हो(["]%३)वा(३)अ।
ह([ज])रीईश्री(–“५)हि(v)।