हरिश्रीनिधनम्

ऋक्

३.०४०.०६

([सायणो ऽत्र, कौथुमभाष्ये ऽत्र। वैश्वामित्रम्, गायत्रम्, ऐन्द्रम्।])

गिर्व॑णः पा॒हि (=पिब।) नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे ।

इन्द्र॒ त्वादा॑त॒मिद्यशः॑ ॥

indra-squeezing-soma-into-mouth
indra-squeezing-soma-into-mouth

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

हरिश्रीनिधनम्(३)

गि([के])र्वणः पा(["]-" )अही(“३) नस् सू(“३)तम्।
गि([कि])र्वणः पा(–“३)हि([ता]) नस् सुता([प्रे])अम्।
([घि])धो([”]% ३)र् धा([”]%)रा([”]–%३)भीर् आ(%)हो([प्रे])ऒज्या([कि]"%)से(“३)ए, ह([प])उवा । इन्([तः])द्रा(–%३) । त्वा(३), आदा,,ता([पौ])मा(–%३) ये([ऽ])(३)त् ।
या(%”"[पे])अशाअअ औ(["])हो(["]%३)वा(३)अ।
([ज])रीईश्री(–“५)हि(v)