गौषूक्तम्

ऋक्

09-1_1834 यदिन्द्राहं यथा ...{Loading}...

य꣡दि꣢न्द्रा꣣हं꣢꣫ यथा꣣ त्वमीशी꣢꣯य꣣ वस्व꣣ ए꣢क꣣ इ꣢त्। स्तो꣣ता꣢ मे꣣ गो꣡स꣢खा स्यात् ॥ 09-1:1834 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ (=ईश्वरस्स्याम्) वस्व॒ (=धनस्य) एक॒ इत् ।
स्तो॒ता मे॒ गोष॑खा स्यात् १

अग्निराहुतः - {स्वर् महः (=यज्ञः)} (नास्त्य् अयम् भागः कौथुमगाने)

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1x)


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1.5x)


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

गौषू(३)क्तम् ।

या([कि])द् इन्द्रा(["])हम्। याथौ(["])उ ।
हौ([“का]) हो(“३)वा(३)हायि । तू([पु])वा(”)अम्।
([“फॄ])शी([”])य, वा(३)स्वा। औ([प्रे])उ।

हु([त])वा(३)यि। हु([ति]) वा(५—%)य्,
+ए(”)ऎ,का([ता]%)([प्रे])इत् ।
स्तो([पृ])ता(["]) मे(["]) गो(३–%), सा(v)खौ([प्रे])उ।

हु([त])वा(३)यि। हु([ति]) वा(५—%)य्, +ए(")ऎ।
सा([त]%)या(३–%)अत्।
हो([पे]“३)ओवाअआ। औ([”])हो(["]%३)वा(३)अ।

अग्नी(%)र् आहुता(“३)ह । स्वर्महा(“३)(v) ।।