ऋक्
ऋग्वेदः ५.३१.४
ऋषिः अवस्युरात्रेयः
देवता इन्द्रः
छन्दः त्रिष्टुप्
सायणो ऽत्र।
संहिता
ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो(=पूजयन्तो) अ॒र्कैर्(=स्तोत्रैः) अव॑र्धय॒न्न् अह॑ये॒ (वृत्राय) हन्त॒वा उ॑ ॥
अन॑वस्(=मनुष्या ऋभवो वा) ते॒ रथ॒म् अश्वा॑य तक्ष॒न्(=निरमान्) त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् ।
(श्लोकयत! स्वरत!)
पदपाठः
ब्र॒ह्माणः॑ । इन्द्र॑म् । म॒हय॑न्तः । अ॒र्कैः । अव॑र्धयन् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ॥
अन॑वः । ते॒ । रथ॑म् । अश्वा॑य । त॒क्ष॒न् । त्वष्टा॑ । वज्र॑म् । पु॒रु॒ऽहू॒त॒ । द्यु॒ऽमन्त॑म् ।
साम १
हा([])उ, स्वरता,अ।
ब्रo([])ह्मा,णा([]),आहा।
इन्([])द्रम्।आ([])। मा([])हया,अंतो, ओर्।कई([]),हि।
अ([])वा([]),अर्धायान्।
अ([])हये,ए हान्।त([])वा,अअ।ऊo([])ङु,ङूउ। श्लोकयता,अ॥७॥
साम २
हा([])उ। अभी([])इ। स्वरता,अ। ब्र([])ह्माण([]),आइम्([])द्रा([]),अम्।मा([])हया,अंतो,ओ। कई([]),हि।अ([])व([]),र्धा,या([])अन्।अ([])हयेए,अंतवा,अ,अ।ऊङु,ङूउ।श्लो([])कः॥७॥
हा([])उ, स्वरता,अ। स्व([])रत स्वरा,अता।
आ([])ना,वस् ते,ऎ, राथामा।श्वा([])याअ, ताआक्षूः।
हा([])उ, स्वरता,अ। स्व([])रत स्वरा,अता।
त्व([])ष्टा वाज्रम्(ज्रिन्) ,
पुरुहू,उ।ता([]), द्यूऊ,माoता,अम्।
हा([])उ, स्वरता,अ। स्व([])रत स्वा।रा([])।अता([])अअ औ([])होवाअ।स्व([])रा,आता,अ॥७॥