अर्चत प्रार्चत

ऋक्

RV.8.69.8a; AV;S.20.92.5a; SV.1.362a; AB.4.4.4; A;S.6.2.9.

([सायणो ऽत्र। आङ्गीरसः प्रियमेधस्य। अनुष्टुभ्। इन्द्रः।])

21_0362 अर्चत प्रार्चता ...{Loading}...

अ꣡र्च꣢त꣣ प्रा꣡र्च꣢ता नरः꣣ प्रि꣡य꣢मेधासो꣣ अ꣡र्च꣢त। अ꣡र्च꣢न्तु पुत्र꣣का꣢ उ꣣त꣢꣫ पुर꣣मि꣢द् धृ꣣꣬ष्ण्व꣢꣯र्चत ॥ 21:0362 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

अर्च॑त॒ प्रार्च॑त (नराः)
प्रिय॑मेधासो॒ (=प्रियमेध-सम्बद्धाः) अर्च॑त ।
अर्च॑न्तु पुत्र॒का उ॒त
पुरं न धृ॒ष्णु (=धर्षणशीलः) +अ॑र्चत ।।

indra-emerging-in-a-yAga-and-shows-abhaya-hasta-to-people
indra-emerging-in-a-yAga-and-shows-abhaya-hasta-to-people

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

([ले])र्चत, प्रा(३%–)र्चता, ना(%)रह।
प्रि([ले])यमे(["]%%-)धा(३)असो(३–") अर्चा(%)(")अ ।
([ल्पॄ])र्चन्त पू(३–%)उ, त्रा(%)का(%), ऊ(%)ता(")अ ।
पु([त])रमिद् धा(३")अ,र्ष्णू([टो])वा(%)र्च(")अ, ता(")ङ ङा(")अ॥