ऋक्
सायणः कौथुमभाष्ये ऽत्र। शुनःशेपः। अग्निः।
१ १ १ ०२०७
17_0017 अश्वं न ...{Loading}...
अ꣢श्वं꣣ न꣢ त्वा꣣ वा꣡र꣢वन्तं व꣣न्द꣡ध्या꣢ अ꣣ग्निं꣡ नमो꣢꣯भिः। स꣣म्रा꣡ज꣢न्तमध्व꣣रा꣡णा꣢म् ॥ 17:0017 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अश्वं॒ न त्वा॒ वार॑(=ल)वन्तं
व॒न्दध्या॑(=वन्दितुम्) अ॒ग्निं नमो॑भिः ।
स॒म्राज॑न्तमध्व॒राणा॑म् (प्रवृत्ताः) ॥

साम १
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
(गोपाल-विश्वासयोर् अनुवचनम् 2018 1x)
(गोपाल-विश्वासयोर् अनुवचनम् 2018 1.5x)
वारवन्ती(३ न्ति)यम् ।
अ([पै])श्वन् न त्वा(["]३), औ(["])हॊहो(%)हाइ ।
वा([ले]-")रा(-")वा(-")न्ता(-"%)म् ।
वन्("[तु])दा(""%३ता),ध्या(%%%३)हाइ।
अ([ति])ग्नाइन्(र्) +नामा,आआआ औ([“टा]),हो([”]%३),वाअ ।
इ([टि])हा(%३),हाइ। उ([ले])हुवा(–“३) आ(”)भीहि(v)।
स([पो])म्रा(["]–"%३),जा(३)न्,
ता([घृ]-"),मा +आ(-"),ध्वा(-"),राआआआ औ([“टा])हो([”]%३)वाअ ।
इ([टि])हा(–%३), हाइ। औ([“ठौ])हो(३),हो(”)णाम्([प])।
ए([पा])ऎ हिया(V)म्(V३)हा(V३)।
हॊ([का]")ओ(")इ, डा([प]")अ ॥