नमस्ते ऽग्ने

ऋक्

8 75_(684) 10 a

([सायणो ऽत्र। विश्वामित्रः। अग्निः।])

नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ (=वदन्ति) देव कृ॒ष्टयः॑ (=मनुष्याः)
अमै॑र् (=बलैर्) अ॒मित्र॑म् अर्दय (=नाशय)

tall-agni-in-vedI-surrounded-by-lots-of-Rtvik-s-with-folded-hands-in-many-many-yAga-s-namaskAra-
tall-agni-in-vedI-surrounded-by-lots-of-Rtvik-s-with-folded-hands-in-many-many-yAga-s-namaskAra-

साम


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

ना([क])मस्तौ हो([का]%"%)ग्नाइ। ओ([तः]")ओजसा(३–%)अइ।

गृ([पॄ])णा(“३)अन्ता(%)इ दे(”)एवा([घि]%) कृ(%)ष्टया([प्रे])([ति])(v)

अमा(३–%)यॆ(")ऎहे(v)

([पे]“३)अमाआआ औ([“प])हो([”]%३)वा(३-”)आ, त्र([ले])मर्दे(“३)या(३)(३v)