ऋक्
RV.1.11.1a; SV.1.343a; 2.177a; VS.12.56a; 13.58a; 14.10a,22a,31a; 15.61a; 17.61a; TS.4.6.3.4a; 5.4.6.5; MS.2.10.5a: 137.9; 3.3.8: 41.3; KS.18.3a; 36.15a; 37.9a; AB.5.7.5; JB.3.34; KB.24.8; PB.11.11.4; ;SB.8.7.3.7; 9.2.3.20; TB.2.7.15.5a; 16.3a; AA.1.5.2.10; 5.3.1.2; A;S.7.8.3; 12.15; ;S;S.18.18.3; Ap;S.16.21.12; 17.14.9. P: indraM vishvAH ;S;S.11.11.12; 12.26.1; K;S.17.1.18; 18.3.21.
([सायणो ऽत्र। मधुच्छन्दःपुत्रो जेता। अनुष्टुभ्। इन्द्रः।])
इन्द्रं॒ विश्वा॑ अवीवृधन्त् (=अवर्धयन्) समु॒द्रव्य॑चसं॒ (=समुद्रवद् व्याप्तवन्तम्) गिरः॑ ।
र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ (=अन्नानाम्) सत्प॑तिं॒ पति॑म् १

RV.6.48.2d; SV.2.54d; VS.27.44d; MS.2.13.9d: 159.13; KS.39.12d; JB.1.177; 2.137; Ap;S.17.9.1d.
([सायणो ऽत्र। बृहस्पतिपुत्रः शंयुः। बृहती, सतोबृहती। अग्निः।])
य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से (=प्रवृद्धाय) ।
प्र (पादपूरणे) प्र॑ (पप्रिम् = दातारम् इति साम्नि) व॒यम॒मृतं॑ जा॒तवे॑दसं
प्रि॒यं मि॒त्रं न(सु इति साम्नि) शं॑सिषम् १
ऊ॒र्जो नपा॑तं॒ (=पुत्रम्) (प्रशंसिषम्) स हि॒न (=हि) +अ॒यम्
अ॑स्म॒युर् (=अस्मान् कामयमानः) दाशे॑म ह॒व्यदा॑तये (=हव्यदात्रे) ।
भुव॒द् वाजे॑ष्व् (=युद्धेषु) अवि॒ता भुव॑द् वृ॒ध (=वर्धकः) उ॒त त्रा॒ता त॒नूना॑म् (=तनयानाम्)२

साम
- पारम्परिक-गान-मूलम् अत्र।
महा(“३)वैश्वामित्रम्।
{हया(“३)इ, हया(“३)अ, {ओ(”%)हा(३)}([त्रिः])आ}([त्रिः])।
इन्द्रव्ँ विश्वा(३)ह(v)। आवीवा(%)र्धा([प्रे])अन्।
समुद्रव्या(३),चासङ् गा(”)इरा([प्रे])अह।
रथी([”]–%३)ईतमम्। राथा(")इना([“प्रे])अम्।
वा([”])जा(["])ना(["]३)अम् सा(३)त्अ,,पातिम् पा(%)ती([प्रे])इम्।
यज्ञा(["]“३)आयज्ञा। वो(“३) अग्ना(%)या([प्रे])आइ ।
गि(इ)रा([”]–%३) आगि(इ)रा([”])। चा दक्षा([ऽ]%)सा([प्रे])अइ ।
पप्री(–%३)इव्ँ व(वि)यममृतञ् जा,,तावे(["]“३)दा(%)सा([“प्रे])अम्।
प्रीयम् मित्रा(३)म्। सूशंसा(”)इ,षा([प्रे])अम्।
ऊ(“३)उर्जह। ना(%)पा([“प्रे])आ,,तन्
स हिना,, ऽयाम स्मा(%)यू([प्रे])उहु ।
दाशे([”]“३)एम ह,,व्यादा([“ऽ]३),,ता(%)या([प्रे])अइ।
भुवत्,, वा(%)जा([प्रे])अइ,,ष्वविता।
भूवद्वा(%)र्धा([प्रे])अह।
उतत्रा(३)ता([”])अ, तानू(%)ना([प्रे])अम्।
उतत्रा([”]“३)अता। तानू(%)ना([प्रे])अम्।
{हया(“३)इ, हया(“३)अ, {ओ(”%)हा(३)}([त्रिः])आ}([त्रिः])।
{हो(”)ई(३)डा(“३)}([द्विः])। हो(”)ऒओ(%३), ई(३)डा(” ३)अ ।