मूर्धानं दिवः

ऋक्

13_0067 मूर्धानं दिवो ...{Loading}...

मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣫ आ जा꣣त꣢म꣣ग्नि꣢म्। क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥ 13:0067 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

मू॒र्धानं॑ दि॒वो अ॑र॒तिं(=गन्तारम्) पृ॑थि॒व्या
वै॑श्वान॒रम् ऋ॒त(य्) आ जा॒तम् अ॒ग्निम् ।
क॒विं स॒म्राज॒म् अति॑थिं॒ जना॑नाम्
आ॒सन्न्(=आस्यं) आ पात्रं॑ जनयन्त दे॒वाः ॥

साम १


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )

मू([“पो])र्धो("%३),हाइ,,नन्([गे])दा(%)इवा(३)(v)
([त])रताइम्, पॄ([तः]“२)थीव्याह(”)
वै(%[“र])श्,वा([”])नरा(–%३)म्। ऋ([र])ता(%)([”]–%३)
जा([“प]३)ता(३)मग्नि(%)म्।
का([र])विं सम्रा(%)जम् +अतिथा([”]%३)इम्।
जा([पॣः]१जॆ)(%)ना(–%३),अनाम्।
([“र]v)सन् नः पा(-“३)त्रा([रा]”), अञ् जना,,या([पै]-%-%-४),,न्ता([पॄ]”)अ दा(")इ,वाङ("),ङाहा(v)

साम २ इहोइहाईइया


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1x)


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1.5x)

हो([“को]%%३),ऒवा(-“३),[अ]इ,
मू([“पै])र्धो(”),हाइ,,+नन्([र])
+दा(–%-३)इ,वा([रा])+[अ(v)]आरा(”),,तिम्([पि]२)पॄथिव्याह(v)
([पा])हो([”]),इहा(+अ)([फृ]–%३)इया।

वै(%[“र])श्,वा([”])नरा(–%३)म्, ऋ([र])ता(%)(["]–%३)
जा([पि]३)ता(३)मग्नि(%)म्।
([पा])हो(["]),इहा(+अ)([फृ]-%३)इया।

का([र])विं सम्रा(–%३),जा([रा]),अम् आति,,थिम्([पि]२)(%जॆ)ना(%)नाआम्।
([पा])हो(["]),इहा(+अ)([फृ]-%३)इया।

([“र]v)संन्नः पा(“३)त्रा,([रा])अञ् जाना,,यन्([पि]२)ता(%) दे(%)वाह(v)
([पा])हो([”])इहा(+अ),, ई([ता]“३)इया([टि])अअअ औ([“प])हो(%३)वाअ।
([टू]–%-%-%५)(३)