ऋक्
13_0067 मूर्धानं दिवो ...{Loading}...
मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣫ आ जा꣣त꣢म꣣ग्नि꣢म्। क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥ 13:0067 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
मू॒र्धानं॑ दि॒वो अ॑र॒तिं(=गन्तारम्) पृ॑थि॒व्या
वै॑श्वान॒रम् ऋ॒त(य्) आ जा॒तम् अ॒ग्निम् ।
क॒विं स॒म्राज॒म् अति॑थिं॒ जना॑नाम्
आ॒सन्न्(=आस्यं) आ पात्रं॑ जनयन्त दे॒वाः ॥
साम १
मू([“पो])र्धो("%३),हाइ,,नन्([गे])दा(%)इवा(३)ह(v)।
अ([त])रताइम्, पॄ([तः]“२)थीव्याह(”) ।
वै(%[“र])श्,वा([”])नरा(–%३)म्। ऋ([र])ता(%) आ([”]–%३)।
जा([“प]३)ता(३)मग्नि(%)म्।
का([र])विं सम्रा(%)जम् +अतिथा([”]%३)इम्।
जा([पॣः]१जॆ)आ(%)ना(–%३),अनाम्।
आ([“र]v)सन् नः पा(-“३)त्रा([रा]”),
अञ् जना,,या([पै]-%-%-४),,न्ता([पॄ]”)अ दा(")इ,वाङ("),ङाहा(v) ॥
साम २ इहोइहाईइया
हो([“को]%%३),ऒवा(-“३),[अ]इ,
मू([“पै])र्धो(”),हाइ,,+नन्([र])
+दा(–%-३)इ,वा([रा])+[अ(v)]आरा(”),,तिम्([पि]२)पॄथिव्याह(v) ।
इ([पा])हो([”]),इहा(+अ)ई([फृ]–%३)इया।
वै(%[“र])श्,वा([”])नरा(–%३)म्, ऋ([र])ता(%) आ(["]–%३)।
जा([पि]३)ता(३)मग्नि(%)म्।
इ([पा])हो(["]),इहा(+अ)ई([फृ]-%३)इया।
का([र])विं सम्रा(–%३),जा([रा]),अम् आति,,थिम्([पि]२)ज(%जॆ)ना(%)नाआम्।
इ([पा])हो(["]),इहा(+अ)ई([फृ]-%३)इया।
आ([“र]v)संन्नः पा(“३)त्रा,([रा])अञ् जाना,,यन्([पि]२)ता(%) दे(%)वाह(v)।
इ([पा])हो([”])इहा(+अ),, ई([ता]“३)इया([टि])अअअ औ([“प])हो(%३)वाअ।
ई([टू]–%-%-%५)ई(३) ॥