जातः परेण

ऋक्

१ १ २ ०९१०

सायणो ऽत्र

जातः परेण धर्मणा यत् सवृद्भिः (= सह वर्तमानैः [ऋत्विग्भिः]) सहा ऽभुवः ।
पिता यत् कश्यपस्याग्निः(=अग्नेः कश्यपः, परस्पर-विभक्तिव्यत्ययात्) श्रद्धा माता मनुः कविः ।

साम


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )

जा([])तः परे,ऎ,णाअ धा,इ([])हार्।मा([])णाइ, इ([])हा।
यो([])निइम्। यो([]),निमंद्रस्य गच्छथाः।
([])त् सवृ()त्,भिस्(त्) सा,आहा।
([])हा। भू([])वाः, इ([])हा।
यो([])निइम्। यो([]),निमंद्रस्य गच्छथाः।
पि([])ता, यत्() कश्यापा।
([])हा।स्या([]),ग्नाइ इ([])हा।
यो([])निइम्। यो([]),निमंद्रस्य गच्छथाः।
श्रद्धा, माता, मानूः।
([])हा।
का([])वाइ। इ([])हा।
यो([])निइम्। यो([]),निमंद्रस्य गच्छा,थाः ॥७॥