ऋक्
१ १ २ ०९१०
सायणो ऽत्र।
जातः परेण धर्मणा यत् सवृद्भिः (= सह वर्तमानैः [ऋत्विग्भिः]) सहा ऽभुवः ।
पिता यत् कश्यपस्याग्निः(=अग्नेः कश्यपः, परस्पर-विभक्तिव्यत्ययात्) श्रद्धा माता मनुः कविः ।
साम
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
जा([])तः परे,ऎ,णाअ धा,इ([])हार्।मा([])णाइ, इ([])हा।
यो([])निइम्। यो([]),निमंद्रस्य गच्छथाः।
य([])त् सवृ(व)त्,भिस्(त्) सा,आहा।
इ([])हा। भू([])वाः, इ([])हा।
यो([])निइम्। यो([]),निमंद्रस्य गच्छथाः।
पि([])ता, यत्(ः) कश्यापा।
इ([])हा।स्या([]),ग्नाइ इ([])हा।
यो([])निइम्। यो([]),निमंद्रस्य गच्छथाः।
श्रद्धा, माता, मानूः।
इ([])हा।
का([])वाइ। इ([])हा।
यो([])निइम्। यो([]),निमंद्रस्य गच्छा,थाः ॥७॥