अयमग्निः

ऋक्

ऋग्वेदः ३.१६.१
ऋषिः उत्कीलः कात्यः
देवता अग्निः
छन्दः बृहती
सायणो ऽत्र

संहिता

अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑(= ईष्टे) म॒हः सौभ॑गस्य । रा॒य ई॑शे(= ईष्टे) स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒-हथा॑नाम्(=हत्यानाम्)

पदपाठः

अ॒यम् । अ॒ग्निः । सु॒ऽवीर्य॑स्य । ईशे॑ । म॒हः । सौभ॑गस्य । रा॒यः । ई॒शे॒ । सु॒ऽअ॒प॒त्यस्य॑ । गोऽम॑तः । ईशे॑ । वृ॒त्र॒ऽहथा॑नाम् ॥

साम


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )

([])यमग्नि,स् सुवीर्यस्य हाउ।
([]), ईशेऎ, हीसौ,भगस्य।
हो([])वा,अ,हाइ।
रा([])य, ईशॆ,
स्व(सु)पत्य,स्याअ, गो,ओ,मताः ।
हो([])वा,अ,हाइ।
([])शे, हाइ, वॄ,उ। हो([])वा,अ,हा। त्रा([]),ह,था,ना,अम्।
([])डा, अभा,अअअ। ओ([])इ।डा([])अ॥७॥