ईळिष्व जातवेदसम्

ऋक्

RV.8.23.1b; SV.1.103b.

([सायणो ऽत्र। व्यश्वपुत्रो विश्वमना ऋषिः। उष्णिक्। अग्निः।])

ईळि॑ष्व+ हि प्र॑ती॒व्य॑म् (=प्रतिगन्तारम्)

यज॑स्व जा॒तवे॑दसम् ।

च॑रि॒ष्णुधू॑मम् अगृ॑भीत-शोचिषम् ।।

agni-giving-abhaya-to-Rtvik-or-yajamAna
agni-giving-abhaya-to-Rtvik-or-yajamAna

साम

  • पारम्परिक-गान-मूलम् अत्र

(रामानुजार्यः 1974 )


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपालपवनयोर् अनुवचनम् 2015 1x)


(गोपालपवनयोर् अनुवचनम् 2015 1.5x)

([“पी])+डाइष्वा(३%–)अ +हि प्राती(%)व्या(”)अम्।

या([तै]३–%)जस्(२) वा(३), जा(३–%),ता([घै])वे(३),दासा(३–%)अम् ।

चा([पी])रीष्णु(ष्म)धूमा([टू]%)म् +आ(")(म्),,गॄ([टी] ग्नी)भा(३–")अइ,,ता([पे]““३)अशोऒऒ औ([”])हो([”]%३)वा(३-")आ। ची([टू]३%)षा(")अम्।