ऋक्
RV.8.23.1b; SV.1.103b.
([सायणो ऽत्र। व्यश्वपुत्रो विश्वमना ऋषिः। उष्णिक्। अग्निः।])
ईळि॑ष्व+ हि प्र॑ती॒व्य॑म् (=प्रतिगन्तारम्)
यज॑स्व जा॒तवे॑दसम् ।
च॑रि॒ष्णुधू॑मम् अगृ॑भीत-शोचिषम् ।।

साम
- पारम्परिक-गान-मूलम् अत्र।
(रामानुजार्यः 1974 )
(रामानुजार्यः 1974 )
(गोपालार्यः 2015 )
(गोपालपवनयोर् अनुवचनम् 2015 1x)
(गोपालपवनयोर् अनुवचनम् 2015 1.5x)
ई([“पी])+डाइष्वा(३%–)अ +हि प्राती(%)व्या(”)अम्।
या([तै]३–%)जस्(२) वा(३), जा(३–%),ता([घै])वे(३),दासा(३–%)अम् ।
चा([पी])रीष्णु(ष्म)धूमा([टू]%)म् +आ(")अ(म्),,गॄ([टी] ग्नी)भा(३–")अइ,,ता([पे]““३)अशोऒऒ औ([”])हो([”]%३)वा(३-")आ। ची([टू]३%)षा(")अम्।