आ वो राजानम्

ऋक्

१ १ २ ०७०७

([सायणो ऽत्र कौथुमभाष्ये। वामदेवः।अग्निः])

15_0069 आ वो ...{Loading}...

आ꣢ वो꣣ रा꣡जा꣢नमध्व꣣र꣡स्य꣢ रु꣣द्र꣡ꣳ होता꣢꣯रꣳ सत्य꣣य꣢ज꣣ꣳ रो꣡द꣢स्योः। अ꣣ग्निं꣢ पु꣣रा꣡ त꣢नयि꣣त्नो꣢र꣣चि꣢त्ता꣣द्धि꣡र꣢ण्यरूप꣣म꣡व꣢से कृणुध्वम् ॥ 15:0069 ॥

विश्वास-शाकल-प्रस्तुतिः ...{Loading}...

आ वो॒ राजा॑नम् अध्व॒रस्य॑ रु॒द्रं
होता॑रं सत्य॒-यजं॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर् अ॒चित्ता॒द्
+हिर॑ण्य-रूप॒म् अव॑से कृणुध्वम् ॥

आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोर् अचित्ताद् +हिरण्यरूपम् अवसे कृणुध्वम् ।

agni-giving-abhaya-to-Rtvik-or-yajamAna
agni-giving-abhaya-to-Rtvik-or-yajamAna

साम


(रामानुजार्यः 1974 )


(गोपालार्यः 2015 )


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1x)


(गोपाल-विश्वासयोर् अनुवचनम् 2018 1.5x)

([क्पै]-%-३) वो रा(["])अ,जा(–"%३)अ,,ना([टि])मध्वा(–“३)आर([पि])स्या(–“३) रुद्रा(”)अम्।
हो([ता]”%")ता([“प]),आ(v)रा([त]–%३)म्,
([प])त्य([पा])(v)जा(-“३)अम्। रो([पि]३)दा(३)सियोहो(v)
([र])ग्निम् पुरा([त]–%३), त([पा])ना(v३)ऐ,,त्नो([पि]३)र् आ(३)चित्ता(”)(v)
हि([ता])रण्(%)यारू([त]–%३)पा([रा]३)आम् +आवा,,सा([पै]-”-"-५)ऐ,
का([पॄ]")अर्णू(")ऊ,ध्वाङ(")ङा(")अम् ।