प्रसिद्धानि सामानि
- रथन्तरम् - अभि त्वा …
- बृहत् - “त्वामिद्धि हवा॑महे सा॒ता…”
- वामदेव्यम्
- गौतमस्य पर्कः - “अग्न॒ आ या॑हि”
गाने विकाराः
गानसमये मन्त्राणां स्वरूपपरिवर्तनं भवति, तत्राष्टौ कारणानि- विकारः, विश्लेषः, विकर्षणम्, विरामः, अभ्यासः, लोपः, आगमः, स्तोभश्चेति । विद्यमानस्य वर्णस्य स्थाने वर्णान्तरोच्चारणं विकारः, सन्धिविच्छेदो विश्लेषः, ह्रस्वस्थाने दीर्घस्य, दीर्घस्थाने प्लुतस्योच्चारणं विकर्षणम्, विश्रामो विरामः, द्विस्त्रिरुच्चारणमभ्यासः, वर्णस्यानुच्चारणं लोपः, अधिकवर्णस्योच्चारणमागमः, व्यर्थस्यानन्वितस्य शब्दस्योच्चारणं स्तोभः। स च स्तोभस्त्रिविधः- वर्णस्तोभः, पदस्तोभः, वाक्यस्तोभश्चेति। तत्र वर्णस्तोभ इकारादिः, पदस्तोभो हाइ, हाउ आदिः। वाक्यस्तोभो नवविधः - अशस्तिः, स्तुतिः, संख्यानम्, प्रलयः, परिवेदनम्, प्रैषः, अन्वेषणम्, सृष्टिः, आख्यानमिति।
इति गिरिजाप्रसादः।
गानसंहिता
प्रकृति-गानम्
- आग्नेयं, ऐन्द्रं,पावमानं आरण्यकञ्च।
- केरलेभ्यो लब्धः आग्नेय-ऐन्द्र-पवमान-काण्डान्य् आर्कैव्य् अत्र।
- जैमिनीयारण्यक-सामगानम्
- 2000 ख्रिष्टाब्दे जैमिनीयारण्यकसामगानपुस्तकं चेन्नइतः वेदरक्षणनिधिट्रष्टद्वारा प्रकाशितम्।
विकृति-गानम्
- “सामयोनिभूताम् ऋचम् अपास्यान्यस्याम् ऋचि गानम्। विकृतिगानन्तु ऊहोषाणी नाम्ना योनिगानाधारेण तृचे (३ ऋचः) गीयमानं भवति। योनिसामान्यवलम्ब्य स्वरमात्रादिक्रमेण शेषा ऋचो गीयन्ते। ऊहोषाणीत्युभयसंज्ञकानि सामानि सोमयागे प्रयुज्यन्ते। " इति गिरिजाप्रसादः।
ऊहः
- ऊहगानं चतुर्विधं- द्वादशाहाभ्यूहैकाहाहीनात्मकम् इति ।
- ऊहगानस्य प्रकृतिः ग्रामगेय-गानम्।
ऊषाणी
- काण्डत्रयात्मिका।
- “ऊषाणी नाम रहस्य-गानम् । एतस्य प्रकृतिर् आरण्यक-गानम्। ऊषाणीगानं रहसि गेयत्वात् रहस्यमित्यपि संज्ञां लभते।” इति गिरिजाप्रसादः।
मन्त्रविभागाः
- मीमांसाक्षेत्रे दृश्यताम् ।
गान-भक्तयः
- प्रस्तावः - ओऽ३म्। तत्सवितुर्वरेणियोम्॥
- उद्गीथः - भर्गोदेवस्य धीमाहीऽ२। धियो यो नः प्राचोऽ१२१२॥
- प्रतिहारः - हिम् (स्थि) आऽ२॥
- उपद्रवः - दायो॥
- निधनम् - आऽ३४५॥
विकाराः
- the absorption of upadrava in pratihAra.
- Then as per the Chandas of the original lyric there the modifications known as the dhur-s which are deployed only during the bahiShpavamAna stotra singing in the soma ritual. These seem to be only followed by kauthuma-s and rANAyanIya-s. The dhur-s are specified by the brAhmaNa-s and the lATyAyana shautrasUtra.
- There may also be 7 fold variants deployed in the ritual with the abhihiMkAra (huM) at the beginning and the praNava or Adi (OM) at the start of the udgItha.
अशरीरसामानि
- asharIra sAman-s are gAyatra sAman-s recited in anirukta mode: In a usual anirukta gAna of the 5 bhakti-s of the sAman, i.e. the prastava, udgItha, pratihAra, upadrava and nidhana the udgItha & upadrava are replaced by OM and o as per the syllable in those sections per kauthuma.
- However, as per the tradition remembered by the jaiminIya, the class of ancient SVs known as the shailana-s are supposed to have replaced actual syllables in the asharIra with the stobha-s: ovA3ch ovA3ch ovA3ch hum bhA ovA.
- However, jaiminIya tradition opposes that and says that it should be recited as ovA ovA ovA hum bhA ovA: this is exactly how the jaiminIya-s recite it.
- During such asharIra chant the udgAtR^i and his assistants audibly recite as above but mental utter the actual syllables.
उदाहरणम्
- Such a chant is recommended for e.g. while offering soma to the marut-s from what is left over from the morning offering at midday.
- That sAman is: gaur ddhyA 6 e | ti marutA3m | shravAsyur mA | tAmagho 2 3 4 nAm | yuktAvahnIH | rathA 3 | nA 3 mA 2 3 4 auhovA | U 2 3 4 pA || The part shravA..nAm and nA 3 mA 2 3 4 are made anirukta.