01_0391 गृणे तदिन्द्र ...{Loading}...
गृ꣣णे꣡ तदि꣢꣯न्द्र ते꣣ श꣡व꣢ उप꣣मां꣢ दे꣣व꣡ता꣢तये। य꣡द्धꣳसि꣢꣯ वृ꣣त्र꣡मोज꣢꣯सा शचीपते ॥ 01:0391 ॥
विस्वर-मूलम् (VC)
गृणे तदिन्द्र ते शव उपमां देवतातये । यद्धꣳसि वृत्रमोजसा शचीपते ॥३९१॥
02_0392 यस्य त्यच्छम्बरम् ...{Loading}...
य꣢स्य꣣ त्य꣡च्छम्ब꣢꣯रं꣣ म꣢दे꣣ दि꣡वो꣢दासाय र꣣न्ध꣡य꣢न्। अ꣣य꣡ꣳ स सोम꣢꣯ इन्द्र ते सु꣣तः꣡ पिब꣢꣯ ॥ 02:0392 ॥
विस्वर-मूलम् (VC)
यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् । अयꣳ स सोम इन्द्र ते सुतः पिब ॥३९२॥
03_0393 एन्द्र नो ...{Loading}...
ए꣡न्द्र꣢ नो गधि प्रिय꣣ स꣡त्रा꣢जिदगोह्य। गि꣣रि꣢꣫र्न वि꣣श्व꣡तः꣢ पृ꣣थुः꣡ पति꣢꣯र्दि꣣वः꣢ ॥ 03:0393 ॥
विस्वर-मूलम् (VC)
एन्द्र नो गधि प्रिय सत्राजिदगोह्य । गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥३९३॥
04_0394 य इन्द्र ...{Loading}...
य꣡ इ꣢न्द्र सोम꣣पा꣡त꣢मो꣣ म꣡दः꣢ शविष्ठ꣣ चे꣡त꣢ति। ये꣢ना꣣ ह꣢ꣳसि꣣ न्या꣢रऽ३त्रि꣢णं꣣ त꣡मी꣢महे ॥ 04:0394 ॥
मूलम् (VC)
य꣡ इ꣢न्द्र सोम꣣पा꣡त꣢मो꣣ म꣡दः꣢ शविष्ठ꣣ चे꣡त꣢ति । ये꣢ना꣣ ह꣢ꣳसि न्या꣢꣯३꣱त्रिणं त꣡मी꣢महे ॥३९४॥
विस्वर-मूलम् (VC)
य इन्द्र सोमपातमो मदः शविष्ठ चेतति । येना हꣳसि न्या३त्रिणं तमीमहे ॥३९४॥
05_0395 तुचे तुनाय ...{Loading}...
तु꣣चे꣡ तुना꣢꣯य꣣ त꣢꣫त्सु नो꣣ द्रा꣡घी꣢ य꣣ आ꣡यु꣢र्जी꣣व꣡से꣢। आ꣡दि꣢त्यासः समहसः कृ꣣णो꣡त꣢न ॥ 05:0395 ॥
विस्वर-मूलम् (VC)
तुचे तुनाय तत्सु नो द्राघीय आयुर्जीवसे । आदित्यासः समहसः कृणोतन ॥३९५॥
06_0396 वेत्था हि ...{Loading}...
वे꣢त्था꣣ हि꣡ निर्ऋ꣢꣯तीनां꣣ व꣡ज्र꣢हस्त परि꣣वृ꣡ज꣢म्। अ꣡ह꣢रहः शु꣢न्ध्युः꣡ प꣢रि꣣प꣡दा꣢मिव ॥ 06:0396 ॥
मूलम् (VC)
वे꣢त्था꣣ हि꣡ निरृ꣢꣯तीनां꣣ व꣡ज्र꣢हस्त परि꣣वृ꣡ज꣢म् । अ꣡ह꣢रहः शु꣣न्ध्युः꣡ प꣢रि꣣प꣡दा꣢मिव ॥३९६॥
विस्वर-मूलम् (VC)
वेत्था हि निरृतीनां वज्रहस्त परिवृजम् । अहरहः शुन्ध्युः परिपदामिव ॥३९६॥
07_0397 अपामीवामप स्त्रिधमप ...{Loading}...
अ꣡पामी꣢꣯वा꣣म꣢प꣣ स्त्रि꣢ध꣣म꣡प꣢ सेधत दुर्म꣣ति꣢म्। आ꣡दि꣢त्यासो यु꣣यो꣡त꣢ना नो꣣ अ꣡ꣳह꣢सः ॥ 07:0397 ॥
मूलम् (VC)
अ꣡पामी꣢꣯वा꣣म꣢प꣣ स्रि꣢ध꣣म꣡प꣢ सेधत दुर्म꣣ति꣢म् । आ꣡दि꣢त्यासो यु꣣यो꣡त꣢ना नो꣣ अ꣡ꣳह꣢सः ॥३९७॥
विस्वर-मूलम् (VC)
अपामीवामप स्रिधमप सेधत दुर्मतिम् । आदित्यासो युयोतना नो अꣳहसः ॥३९७॥
08_0398 पिबा सोममिन्द्र ...{Loading}...
पि꣢बा꣣ सो꣡म꣢मिन्द्र꣣ म꣡न्द꣢तु त्वा꣣ यं꣡ ते꣢ सु꣣षा꣡व꣢ हर्य꣣श्वा꣡द्रिः꣢। सो꣣तु꣢र्बा꣣हु꣢भ्या꣣ꣳ सु꣡य꣢तो꣣ ना꣡र्वा꣢ ॥ 08:0398 ॥
विस्वर-मूलम् (VC)
पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः । सोतुर्बाहुभ्याꣳ सुयतो नार्वा ॥३९८॥
09_0399 अभ्रातृव्यो अना ...{Loading}...
अ꣣भ्रातृव्यो꣢ अ꣣ना꣡ त्वमना꣢꣯पिरिन्द्र ज꣣नु꣡षा꣢ स꣣ना꣡द꣢सि। यु꣣धे꣡दा꣢पि꣣त्व꣡मि꣢च्छसे ॥ 09:0399 ॥
विस्वर-मूलम् (VC)
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि । युधेदापित्वमिच्छसे ॥३९९॥
10_0400 यो न ...{Loading}...
यो꣡ न꣢ इ꣣द꣡मि꣢दं पु꣣रा꣡ प्र वस्य꣢꣯ आनि꣣ना꣢य त꣡मु꣢ व स्तुषे। स꣡खा꣢य꣣ इ꣡न्द्र꣢मू꣣त꣡ये꣢ ॥ 10:0400 ॥
विस्वर-मूलम् (VC)
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे । सखाय इन्द्रमूतये ॥४००॥
11_0401 आ गन्ता ...{Loading}...
आ꣡ ग꣢न्ता꣣ मा꣡ रि꣢षण्यत꣣ प्र꣡स्था꣢वानो꣣ मा꣡प꣢ स्थात समन्यवः। दृ꣣ढा꣡ चि꣢द्यमयिष्णवः ॥ 11:0401 ॥
विस्वर-मूलम् (VC)
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः । दृढा चिद्यमयिष्णवः ॥४०१॥
12_0402 आ याह्ययउ ...{Loading}...
आ꣡ या꣢ह्य꣣य꣢उ। मिन्द꣣वे꣡ऽश्व꣢पते꣣ गो꣡प꣢त꣣ उ꣡र्व꣢रापते। सोम꣢ꣳ सोमपते पिब ॥ 12:0402 ॥
मूलम् (VC)
आ꣡ या꣢ह्य꣣य꣢꣫मिन्द꣣वे꣡ऽश्व꣢पते꣣ गो꣡प꣢त꣣ उ꣡र्व꣢रापते । सो꣡म꣢ꣳ सोमपते पिब ॥४०२॥
विस्वर-मूलम् (VC)
आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते । सोमꣳ सोमपते पिब ॥४०२॥
13_0403 त्वया ह ...{Loading}...
त्व꣡या꣢ ह स्विद्यु꣣जा꣢ व꣣यं꣡ प्रति꣢꣯ श्व꣣स꣡न्तं꣢ वृषभ ब्रुवीमहि। स꣣ꣳस्थे꣡ जन꣢꣯स्य꣣ गो꣡म꣢तः ॥ 13:0403 ॥
विस्वर-मूलम् (VC)
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि । सꣳस्थे जनस्य गोमतः ॥४०३॥
14_0404 गावश्चिद्धा समन्यवः ...{Loading}...
गा꣡व꣢श्चिद्धा समन्यवः सजा꣣꣬त्ये꣢꣯न म꣣रु꣢तः꣣ स꣡ब꣢न्धवः। रि꣣ह꣡ते꣢ क꣣कु꣡भो꣢ मि꣣थः꣢ ॥ 14:0404 ॥
मूलम् (VC)
गा꣡व꣢श्चिद्घा समन्यवः सजा꣣꣬त्ये꣢꣯न म꣣रु꣢तः꣣ स꣡ब꣢न्धवः । रि꣣ह꣡ते꣢ क꣣कु꣡भो꣢ मि꣣थः꣢ ॥४०४॥
विस्वर-मूलम् (VC)
गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः । रिहते ककुभो मिथः ॥४०४॥
15_0405 त्वं न ...{Loading}...
त्वं꣡ न꣢ इ꣣न्द्रा꣡ भ꣢र꣣ ओ꣡जो꣢ नृ꣣म्ण꣡ꣳ श꣢तक्रतो विचर्षणे। आ꣢ वी꣣रं꣡ पृ꣢तना꣣स꣡ह꣢म् ॥ 15:0405 ॥
विस्वर-मूलम् (VC)
त्वं न इन्द्रा भर ओजो नृम्णꣳ शतक्रतो विचर्षणे । आ वीरं पृतनासहम् ॥४०५॥
16_0406 अधा हीन्द्र ...{Loading}...
अ꣢धा꣣꣬ ही꣢꣯न्द्र गिर्वण꣣ उ꣡प꣢ त्वा꣣ का꣡म꣢ ई꣣म꣡हे꣢ ससृ꣣ग्म꣡हे꣢। उ꣣दे꣢व꣣ ग्म꣡न्त꣢ उ꣣द꣡भिः꣢ ॥ 16:0406 ॥
विस्वर-मूलम् (VC)
अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे । उदेव ग्मन्त उदभिः ॥४०६॥
17_0407 सीदन्तस्ते वयो ...{Loading}...
सी꣡द꣢न्तस्ते꣣ व꣢यो꣣ य꣢था꣣ गो꣡श्री꣢ते꣣ म꣡धौ꣢ मदि꣣रे꣢ वि꣣व꣡क्ष꣢णे। अ꣣भि꣡ त्वामि꣢꣯न्द्र नोनुमः ॥ 17:0407 ॥
विस्वर-मूलम् (VC)
सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे । अभि त्वामिन्द्र नोनुमः ॥४०७॥
18_0408 वयमु त्वामपूर्व्य ...{Loading}...
व꣣य꣢मु꣣ त्वा꣡म꣢पूर्व्य स्थू꣣रं꣢꣫ न कच्चि꣣द्भ꣡र꣢न्तोऽव꣣स्य꣡वः꣢। व꣡ज्रिं꣢चि꣣त्र꣡ꣳ ह꣢वामहे ॥ 18:0408 ॥
मूलम् (VC)
व꣣य꣢मु꣣ त्वा꣡म꣢पूर्व्य स्थू꣣रं꣢꣫ न कच्चि꣣द्भ꣡र꣢न्तोऽव꣣स्य꣡वः꣢ । व꣡ज्रि꣢ञ्चि꣣त्र꣡ꣳ ह꣢वामहे ॥४०८॥
विस्वर-मूलम् (VC)
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः । वज्रिञ्चित्रꣳ हवामहे ॥४०८॥
19_0409 स्वादोरित्था विषूवतो ...{Loading}...
स्वा꣣दो꣢रि꣣त्था꣡ वि꣢षू꣣व꣢तो꣣ म꣡धोः꣢ पिबन्ति गौ꣣ओयः꣢꣯। या꣡ इन्द्रे꣢꣯ण स꣣या꣡व꣢री꣣र्वृ꣢ष्णा꣣ म꣡द꣢न्ति शो꣣भ꣢था꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥ 19:0409 ॥
मूलम् (VC)
स्वा꣣दो꣢रि꣣त्था꣡ वि꣢षू꣣व꣢तो꣣ म꣡धोः꣢ पिबन्ति गौ꣣꣬र्यः꣢꣯ । या꣡ इन्द्रे꣢꣯ण स꣣या꣡व꣢री꣣र्वृ꣢ष्णा꣣ म꣡द꣢न्ति शो꣣भ꣢था꣣ व꣢स्वी꣣र꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४०९॥
विस्वर-मूलम् (VC)
स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः । या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् ॥४०९॥
20_0410 इत्था हि ...{Loading}...
इ꣣त्था꣢꣫ हि सोम꣣ इ꣢꣫न्मदो꣣ ब्रह्म꣢ च꣣का꣢र꣣ वर्ध꣢नम्। शवि꣢ष्ठ वज्रि꣣न्नोज꣢सा पृथि꣣व्या निः श꣢꣯शा꣣ अहि꣣म꣢र्च꣣न्ननु꣢ स्व꣣राज्यम्꣢ ॥ 20:0410 ॥
मूलम् (VC)
इ꣣त्था꣢꣫ हि सोम꣣ इ꣢꣫न्मदो꣣ ब्र꣡ह्म꣢ च꣣का꣢र꣣ व꣡र्ध꣢नम् । श꣡वि꣢ष्ठ वज्रि꣣न्नो꣡ज꣢सा पृथि꣣व्या꣡ निः श꣢꣯शा꣣ अ꣢हि꣣म꣢र्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१०॥
विस्वर-मूलम् (VC)
इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम् । शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥४१०॥
21_0411 इन्द्रो मदाय ...{Loading}...
इ꣢न्द्रो꣣ मदा꣢य वावृधे꣣ शव꣢से वृत्र꣣हा नृभिः꣢꣯। त꣢꣯मिन्म꣣ह꣢त्स्वा꣣जि꣢षू꣣तिमर्भे꣢꣯ हवामहे꣣ स वाजे꣢꣯षु꣣ प्र नो꣢ऽविषत् ॥ 21:0411 ॥
मूलम् (VC)
इ꣢न्द्रो꣣ म꣡दा꣢य वावृधे꣣ श꣡व꣢से वृत्र꣣हा꣡ नृभिः꣢꣯ । त꣢꣯मिन्म꣣ह꣢त्स्वा꣣जि꣢षू꣣ति꣡मर्भे꣢꣯ हवामहे꣣ स꣡ वाजे꣢꣯षु꣣ प्र꣡ नो꣢ऽविषत् ॥४११॥
विस्वर-मूलम् (VC)
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥४११॥
22_0412 इन्द्र तुभ्यमिदद्रिवोऽनुत्तम् ...{Loading}...
इ꣢न्द्र꣣ तु꣢भ्य꣣मिदद्रि꣣वोऽनु꣢त्तं वज्रिन्वी꣣क्य꣢꣯म्। य꣢꣯द्ध꣣ त्यं꣢ मा꣣यिनं꣢ मृ꣣गं꣢꣫ तव꣣ त्य꣢न्मा꣣ययाव꣢꣯धी꣣र꣢र्च꣣न्ननु꣢ स्व꣣राज्य꣢म् ॥ 22:0412 ॥
मूलम् (VC)
इ꣢न्द्र꣣ तु꣢भ्य꣣मि꣡दद्रि꣣वो꣡ऽनु꣢त्तं वज्रिन्वी꣣꣬र्य꣢꣯म् । य꣢꣯द्ध꣣ त्यं꣢ मा꣣यि꣡नं꣢ मृ꣣गं꣢꣫ तव꣣ त्य꣢न्मा꣣य꣡याव꣢꣯धी꣣र꣢र्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१२॥
विस्वर-मूलम् (VC)
इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् । यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् ॥४१२॥
23_0413 प्रेह्यभीहि धृष्णुहि ...{Loading}...
प्रे꣢ह्य꣣भीहि꣢ धृष्णु꣣हि꣢꣫ न ते꣣ व꣢ज्रो꣣ नि य꣢ꣳसते॥ 23:0413 ॥ 23:0413 5 1 0305c
24_0413 इन्द्र नृम्णंहि ...{Loading}...
इन्द्र꣢ नृ꣣म्ण꣢꣫ꣳहि ते꣣ श꣢वो꣣ हनो꣢ वृ꣣त्रं जया꣢꣯ अ꣣पो꣢ऽर्च꣣न्ननु꣢ स्व꣣राज्य꣢म् ॥ 24:0413 ॥
मूलम् (VC)
प्रे꣢ह्य꣣भी꣡हि꣢ धृष्णु꣣हि꣢꣫ न ते꣣ व꣢ज्रो꣣ नि꣡ य꣢ꣳसते । इ꣡न्द्र꣢ नृ꣣म्ण꣢꣫ꣳहि ते꣣ श꣢वो꣣ ह꣡नो꣢ वृ꣣त्रं꣡ जया꣢꣯ अ꣣पो꣢ऽर्च꣣न्न꣡नु꣢ स्व꣣रा꣡ज्य꣢म् ॥४१३॥
विस्वर-मूलम् (VC)
प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यꣳसते । इन्द्र नृम्णꣳहि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥४१३॥
25_0414 यदुदीरत आजयो ...{Loading}...
य꣢दु꣣दीर꣢त आ꣣जयो꣢ धृ꣣ष्णवे꣢ धीयते꣣ धन꣢म्। यु꣣ङ्क्ष्वा म꣢द꣣च्यु꣢ता꣣ ह꣢री꣣ क꣢꣫ꣳ हनः꣣ कं वसौ꣢꣯ दधो꣣ऽस्माꣳ इ꣢न्द्र꣣ वसौ꣢ दधः ॥ 25:0414 ॥
मूलम् (VC)
य꣢दु꣣दी꣡र꣢त आ꣣ज꣡यो꣢ धृ꣣ष्ण꣡वे꣢ धीयते꣣ ध꣡न꣢म् । यु꣣ङ्क्ष्वा꣡ म꣢द꣣च्यु꣢ता꣣ ह꣢री꣣ क꣢꣫ꣳ हनः꣣ कं꣡ वसौ꣢꣯ दधो꣣ऽस्मा꣡ꣳ इ꣢न्द्र꣣ व꣡सौ꣢ दधः ॥४१४॥
विस्वर-मूलम् (VC)
यदुदीरत आजयो धृष्णवे धीयते धनम् । युङ्क्ष्वा मदच्युता हरी कꣳ हनः कं वसौ दधोऽस्माꣳ इन्द्र वसौ दधः ॥४१४॥
26_0415 अक्षन्नमीमदन्त ह्यव ...{Loading}...
अ꣢क्ष꣣न्नमी꣢मदन्त꣣ ह्यव꣢ प्रि꣣या अ꣢धूषत। अस्तो꣢षत꣣ स्वभा꣢नवो꣣ विप्रा꣣ नवि꣢ष्ठया म꣣ती꣢꣫ योजा꣣꣬ न्वि꣢꣯न्द्र ते꣣ हरी꣢ ॥ 26:0415 ॥
मूलम् (VC)
अ꣢क्ष꣣न्न꣡मी꣢मदन्त꣣ ह्य꣡व꣢ प्रि꣣या꣡ अ꣢धूषत । अ꣡स्तो꣢षत꣣ स्व꣡भा꣢नवो꣣ वि꣢प्रा꣣ न꣡वि꣢ष्ठया म꣣ती꣢꣫ योजा꣣꣬ न्वि꣢꣯न्द्र ते꣣ ह꣡री꣢ ॥४१५॥
विस्वर-मूलम् (VC)
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥४१५॥
27_0416 उपो षु ...{Loading}...
उ꣢पो꣣ षु शृ꣢णु꣣ही꣢꣫ गिरो꣣ मघ꣢व꣣न्मात꣢था इव। क꣣दा नः꣢ सू꣣नृता꣢वतः꣣ क꣢र꣣ इ꣢द꣣र्थया꣢स꣣ इद्यो꣢꣫जा꣣꣬ न्वि꣢꣯न्द्र ते꣣ हरी꣢ ॥ 27:0416 ॥
मूलम् (VC)
उ꣢पो꣣ षु꣡ शृ꣢णु꣣ही꣢꣫ गिरो꣣ म꣡घ꣢व꣣न्मा꣡त꣢था इव । क꣣दा꣡ नः꣢ सू꣣नृ꣡ता꣢वतः꣣ क꣢र꣣ इ꣢द꣣र्थ꣡या꣢स꣣ इद्यो꣢꣫जा꣣꣬ न्वि꣢꣯न्द्र ते꣣ ह꣡री꣢ ॥४१६॥
विस्वर-मूलम् (VC)
उपो षु शृणुही गिरो मघवन्मातथा इव । कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥४१६॥
28_0417 चन्द्रमा अप्स्वाऽ३ऽन्तरा ...{Loading}...
च꣣न्द्रमा꣢ अ꣣प्स्वा꣢ऽ३ऽन्तरा सु꣢꣯प꣣र्णो धा꣢वते दि꣣वि꣢। न वो꣢ हिरण्यनेमयः प꣣दं वि꣢न्दन्ति विद्युतो वि꣣त्तं मे꣢ अ꣣स्य रो꣢दसी ॥ 28:0417 ॥
मूलम् (VC)
च꣣न्द्र꣡मा꣢ अ꣣प्स्वा꣢३꣱न्त꣡रा सु꣢꣯प꣣र्णो꣡ धा꣢वते दि꣣वि꣢ । न꣡ वो꣢ हिरण्यनेमयः प꣣दं꣡ वि꣢न्दन्ति विद्युतो वि꣣त्तं꣡ मे꣢ अ꣣स्य꣡ रो꣢दसी ॥४१७॥
विस्वर-मूलम् (VC)
चन्द्रमा अप्स्वा३न्तरा सुपर्णो धावते दिवि । न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥४१७॥
29_0418 प्रति प्रियतमंरथम् ...{Loading}...
प्रति꣢ प्रि꣣यत꣢म꣣ꣳर꣣थं꣢ वृष꣢णं वसु꣣वाह꣢नम्। स्तो꣣ता वा꣢मश्विना꣣वृ꣢शि꣣ स्तोमे꣢भिर्भूषति꣣ प्र꣢ति꣣ मा꣢ध्वी꣣ मम꣢ श्रुत꣣ꣳ हव꣢म् ॥ 29:0418 ॥
मूलम् (VC)
प्र꣡ति꣢ प्रि꣣य꣡त꣢म꣣ꣳ र꣢थं꣣ वृ꣡ष꣢णं वसु꣣वा꣡ह꣢नम् । स्तो꣣ता꣡ वा꣢मश्विना꣣वृ꣢षि꣣ स्तो꣡मे꣢भिर्भूषति꣣ प्र꣢ति꣣ मा꣢ध्वी꣣ म꣡म꣢ श्रुत꣣ꣳ ह꣡व꣢म् ॥४१८॥
विस्वर-मूलम् (VC)
प्रति प्रियतमꣳ रथं वृषणं वसुवाहनम् । स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतꣳ हवम् ॥४१८॥
30_0419 आ ते ...{Loading}...
आ ते꣢ अग्न इधीमहि द्यु꣣मन्तं꣢ देवा꣣जर꣢म् । यु꣢द्ध꣣ स्या꣢ ते꣣पनी꣢यसी स꣣मि꣢द्दी꣣दय꣢ति꣣ द्यवी꣢꣯षꣳ स्तो꣣तृ꣢भ्य꣣꣬ आ भ꣢र ॥ 30:0419 ॥
मूलम् (VC)
आ꣡ ते꣢ अग्न इधीमहि द्यु꣣म꣡न्तं꣢ देवा꣣ज꣡र꣢म् । यु꣢द्ध꣣ स्या꣢ ते꣣ प꣡नी꣢यसी स꣣मि꣢द्दी꣣द꣡य꣢ति꣣ द्य꣡वी꣢꣯षꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥४१९॥
विस्वर-मूलम् (VC)
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषꣳ स्तोतृभ्य आ भर ॥४१९॥
31_0420 आग्निं न ...{Loading}...
आग्निं न स्ववृ꣢꣯क्तिभि꣣र्होता꣢रं त्वा वृणीमहे। शी꣣रं पा꣢व꣣कशो꣢चिषं꣣ वि꣢ वो꣣ मदे꣢ य꣣ज्ञेषु꣢ स्ती꣣र्णब꣢र्हिषं꣣ विव꣢क्षसे ॥ 31:0420 ॥
मूलम् (VC)
आ꣡ग्निं न स्ववृ꣢꣯क्तिभि꣣र्हो꣡ता꣢रं त्वा वृणीमहे । शी꣣रं꣡ पा꣢व꣣क꣡शो꣢चिषं꣣ वि꣢ वो꣣ म꣡दे꣢ य꣣ज्ञे꣡षु꣢ स्ती꣣र्ण꣡ब꣢र्हिषं꣣ वि꣡व꣢क्षसे ॥४२०॥
विस्वर-मूलम् (VC)
आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे । शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥४२०॥
32_0421 महे नो ...{Loading}...
म꣣हे नो꣢ अ꣣द्य बो꣢ध꣣योषो꣢ रा꣣ये꣢ दि꣣वित्म꣢ती। यथा꣢ चिन्नो꣣ अबो꣢धयः स꣣त्यश्र꣢वसि वा꣣य्ये सुजा꣢꣯ते꣣ अश्व꣢सूनृते ॥ 32:0421 ॥
मूलम् (VC)
म꣣हे꣡ नो꣢ अ꣣द्य꣡ बो꣢ध꣣यो꣡षो꣢ रा꣣ये꣢ दि꣣वि꣡त्म꣢ती । य꣡था꣢ चिन्नो꣣ अ꣡बो꣢धयः स꣣त्य꣡श्र꣢वसि वा꣣य्ये꣡ सुजा꣢꣯ते꣣ अ꣡श्व꣢सूनृते ॥४२१॥
विस्वर-मूलम् (VC)
महे नो अद्य बोधयोषो राये दिवित्मती । यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥४२१॥
33_0422 भद्रं नो ...{Loading}...
भ꣣द्रं꣢ नो꣣ अपि꣢ वातय꣣ म꣢नो꣣ दक्ष꣢मु꣣त क्रतु꣢꣯म्। अथा꣢ ते स꣣ख्ये अन्ध꣢꣯सो꣣ वि वो꣣ म꣢दे꣣ र꣢णा꣣ गा꣢वो꣣ न यव꣢꣯से꣣ विव꣢क्षसे ॥ 33:0422 ॥
मूलम् (VC)
भ꣣द्रं꣢ नो꣣ अ꣡पि꣢ वातय꣣ म꣢नो꣣ द꣡क्ष꣢मु꣣त꣡ क्रतु꣢꣯म् । अ꣡था꣢ ते स꣣ख्ये꣡ अन्ध꣢꣯सो꣣ वि꣢ वो꣣ म꣢दे꣣ र꣢णा꣣ गा꣢वो꣣ न꣡ यव꣢꣯से꣣ वि꣡व꣢क्षसे ॥४२२॥
विस्वर-मूलम् (VC)
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥४२२॥
34_0423 क्रत्वा महाम् ...{Loading}...
क्रत्वा꣢ म꣣हाꣳ अ꣢नुष्व꣣धं꣢ भी꣣म आ वा꣢꣯वृते꣣ शवः꣢। श्रि꣣य꣢ ऋ꣣ष्व उ꣢पा꣣क꣢यो꣣र्नि꣢ शि꣣प्री हरि꣢꣯वां दधे꣣ हस्त꣢यो꣣र्वज्र꣢माय꣣स꣢म् ॥ 34:0423 ॥
मूलम् (VC)
क्र꣡त्वा꣢ म꣣हा꣡ꣳ अ꣢नुष्व꣣धं꣢ भी꣣म꣡ आ वा꣢꣯वृते꣣ श꣡वः꣢ । श्रि꣣य꣢ ऋ꣣ष्व꣡ उ꣢पा꣣क꣢यो꣣र्नि꣢ शि꣣प्री꣡ हरि꣢꣯वान् दधे꣣ ह꣡स्त꣢यो꣣र्व꣡ज्र꣢माय꣣स꣢म् ॥४२३॥
विस्वर-मूलम् (VC)
क्रत्वा महाꣳ अनुष्वधं भीम आ वावृते शवः । श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान् दधे हस्तयोर्वज्रमायसम् ॥४२३॥
35_0424 स घा ...{Loading}...
स꣢ घा꣣ तं वृष꣢꣯ण꣣ꣳ र꣢थ꣣मधि꣢ तिष्ठाति गो꣣विद꣢म्। यः पात्र꣢꣯ꣳ हारियोज꣣नं꣢ पू꣣र्णमि꣢न्द्रा꣣चिके꣢तति꣣ यो꣢जा꣣꣬ न्वि꣢꣯न्द्र ते꣣ हरी꣢ ॥ 35:0424 ॥
मूलम् (VC)
स꣢ घा꣣ तं꣡ वृष꣢꣯ण꣣ꣳ र꣢थ꣣म꣡धि꣢ तिष्ठाति गो꣣वि꣡द꣢म् । यः꣡ पात्र꣢꣯ꣳ हारियोज꣣नं꣢ पू꣣र्ण꣡मि꣢न्द्र꣣ चि꣡के꣢तति꣣ यो꣢जा꣣꣬ न्वि꣢꣯न्द्र ते꣣ ह꣡री꣢ ॥४२४॥
विस्वर-मूलम् (VC)
स घा तं वृषणꣳ रथमधि तिष्ठाति गोविदम् । यः पात्रꣳ हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥४२४॥
36_0425 अग्निं तम् ...{Loading}...
अ꣣ग्निं तं म꣢꣯न्ये꣣ यो꣢꣫ वसु꣣र꣢स्तं꣣ यं यन्ति꣢꣯ धे꣣नवः꣢। अ꣢स्त꣣मर्व꣢न्त आ꣣श꣢꣫वोऽस्तं꣣ नित्या꣣सो वा꣣जि꣢न꣣ इष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ भ꣢र ॥ 36:0425 ॥
मूलम् (VC)
अ꣣ग्निं꣡ तं म꣢꣯न्ये꣣ यो꣢꣫ वसु꣣र꣢स्तं꣣ यं꣡ यन्ति꣢꣯ धे꣣न꣡वः꣢ । अ꣢स्त꣣म꣡र्व꣢न्त आ꣣श꣢꣫वोऽस्तं꣣ नि꣡त्या꣣सो वा꣣जि꣢न꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥४२५॥
विस्वर-मूलम् (VC)
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषꣳ स्तोतृभ्य आ भर ॥४२५॥
37_0426 न तमंहो ...{Loading}...
न꣢꣫ तमꣳहो꣣ न दु꣢रि꣣तं देवा꣢꣯सो अष्ट꣣ मर्त्य꣢म्। स꣣जोष꣢सो꣣ यम꣢र्य꣣मा꣢ मि꣣त्रो नय꣢꣯ति꣣ वरु꣢णो꣣ अ꣢ति꣣ द्विषः꣢ ॥ 37:0426 ॥
मूलम् (VC)
न꣢꣫ तमꣳहो꣣ न꣡ दु꣢रि꣣तं꣡ देवा꣢꣯सो अष्ट꣣ म꣡र्त्य꣢म् । स꣣जो꣡ष꣢सो꣣ य꣡म꣢र्य꣣मा꣢ मि꣣त्रो꣡ नय꣢꣯ति꣣ व꣡रु꣢णो꣣ अ꣢ति꣣ द्वि꣡षः꣢ ॥४२६॥
विस्वर-मूलम् (VC)
न तमꣳहो न दुरितं देवासो अष्ट मर्त्यम् । सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥४२६॥
38_0427 परि प्र ...{Loading}...
प꣢रि꣣ प्र꣢ ध꣣न्वेन्द्रा꣢य सोम स्वा꣣दु꣢र्मि꣣त्राय꣢ पू꣣ष्णे भगा꣢꣯य ॥ 38:0427 ॥
मूलम् (VC)
प꣢रि꣣ प्र꣢ ध꣣न्वे꣡न्द्रा꣢य सोम स्वा꣣दु꣢र्मि꣣त्रा꣡य꣢ पू꣣ष्णे꣡ भगा꣢꣯य ॥४२७॥
विस्वर-मूलम् (VC)
परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥४२७॥
39_0428 पर्यू षु ...{Loading}...
प꣢र्यू꣣ षु प्र ध꣢꣯न्व꣣ वाज꣢सातये꣣ परि꣢ वृ꣣त्राणि꣢ स꣣क्षणिः꣢। द्वि꣣ष꣢स्त꣣रध्या꣢ ऋण꣣या न꣢ ईरसे ॥ 39:0428 ॥
मूलम् (VC)
प꣢र्यू꣣ षु꣡ प्र ध꣢꣯न्व꣣ वा꣡ज꣢सातये꣣ प꣡रि꣢ वृ꣣त्रा꣡णि꣢ स꣣क्ष꣡णिः꣢ । द्वि꣣ष꣢स्त꣣र꣡ध्या꣢ ऋण꣣या꣡ न꣢ ईरसे ॥४२८॥
विस्वर-मूलम् (VC)
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः । द्विषस्तरध्या ऋणया न ईरसे ॥४२८॥
40_0429 पवस्व सोम ...{Loading}...
प꣡व꣢स्व सोम म꣣हा꣡न्त्स꣢मु꣣द्रः꣢ पि꣣ता꣢ दे꣣वा꣢नां꣣ वि꣢श्वा꣣भि꣡ धाम꣢꣯ ॥ 40:0429 ॥
विस्वर-मूलम् (VC)
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥४२९॥
41_0430 प वस्व ...{Loading}...
प꣡ व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢꣯य ॥ 41:0430 ॥
मूलम् (VC)
प꣡व꣢स्व सोम म꣣हे꣢꣫ दक्षा꣣या꣢श्वो꣣ न꣢ नि꣣क्तो꣢ वा꣣जी꣡ धना꣢य ॥४३०॥
विस्वर-मूलम् (VC)
पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ॥४३०॥
42_0431 इन्दु पविष्ट ...{Loading}...
इ꣡न्दु꣢ पविष्ट꣣ चा꣢रु꣣र्म꣡दा꣢या꣣पा꣢मु꣣प꣡स्थे꣢ क꣣वि꣡र्भगा꣢꣯य ॥ 42:0431 ॥
मूलम् (VC)
इ꣡न्दुः꣢ पविष्ट꣣ चा꣢रु꣣र्म꣡दा꣢या꣣पा꣢मु꣣प꣡स्थे꣢ क꣣वि꣡र्भ꣢꣯गाय ॥४३१॥
विस्वर-मूलम् (VC)
इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥४३१॥
43_0432 अनु हि ...{Loading}...
अ꣢नु꣣ हि꣡ त्वा꣢ सु꣣त꣡ꣳ सो꣢म꣣ म꣡दा꣢मसि म꣣हे꣡ स꣢मर्य꣣रा꣡ज्ये꣢। वा꣡जा꣢ꣳ अ꣣भि꣡ प꣢वमान꣣ प्र꣡ गा꣢हसे ॥ 43:0432 ॥
विस्वर-मूलम् (VC)
अनु हि त्वा सुतꣳ सोम मदामसि महे समर्यराज्ये । वाजाꣳ अभि पवमान प्र गाहसे ॥४३२॥
44_0433 क ई ...{Loading}...
क꣢ ई꣣꣬ व्य꣢꣯क्ता꣣ न꣢रः꣣ स꣡नी꣢डा रु꣣द्र꣢स्य꣣ म꣢र्या꣣ अ꣢था꣣ स्व꣡श्वाः꣢ ॥ 44:0433 ॥
मूलम् (VC)
क꣢ ईं꣣꣬ व्य꣢꣯क्ता꣣ न꣢रः꣣ स꣡नी꣢डा रु꣣द्र꣢स्य꣣ म꣢र्या꣣ अ꣢था꣣ स्व꣡श्वाः꣢ ॥४३३॥
विस्वर-मूलम् (VC)
क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथा स्वश्वाः ॥४३३॥
45_0434 अग्ने तमद्याश्वम् ...{Loading}...
अ꣢ग्ने꣣ त꣢म꣣द्या꣢श्वं꣣ न꣢꣫ स्तोमैः꣣ क्र꣢तुं꣣ न꣢ भ꣣द्र꣡ꣳ हृ꣢दि꣣स्पृ꣡श꣢म्। ऋ꣣ध्या꣡मा꣢ त꣣ ओ꣡हैः꣣ ॥ 45:0434 ॥
विस्वर-मूलम् (VC)
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रꣳ हृदिस्पृशम् । ऋध्यामा त ओहैः ॥४३४॥
46_0435 आविर्मर्या आ ...{Loading}...
आ꣣वि꣡र्म꣢र्या꣣ आ꣡ वाजं꣢꣯ वा꣣जि꣡नो꣢ अग्मं दे꣣व꣡स्य꣢ सवि꣣तुः꣢ स꣣व꣢म्। स्व꣣र्गा꣡ꣳ अ꣢र्वन्तो जयत ॥ 46:0435 ॥
मूलम् (VC)
आ꣣वि꣡र्म꣢र्या꣣ आ꣡ वाजं꣢꣯ वा꣣जि꣡नो꣢ अग्मन् दे꣣व꣡स्य꣢ सवि꣣तुः꣢ स꣣व꣢म् । स्व꣣र्गा꣡ꣳ अ꣢र्वन्तो जयत ॥४३५
विस्वर-मूलम् (VC)
आविर्मर्या आ वाजं वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्गाꣳ अर्वन्तो जयत ॥४३५
47_0436 पवस्व सोम ...{Loading}...
प꣡व꣢स्व सोम द्यु꣣म्नी꣡ सु꣢धा꣣रो꣢ म꣣हा꣡ꣳ अवी꣢꣯ना꣣म꣡नु꣢पू꣣र्व्यः꣢ ॥ 47:0436 ॥
विस्वर-मूलम् (VC)
पवस्व सोम द्युम्नी सुधारो महाꣳ अवीनामनुपूर्व्यः ॥४३६॥